♦ theragāthāpāḷi

♦ nidānagāthā

♦ sīhānaṃva nadantānaṃ,

dāṭhīnaṃ girigabbhare.

♦ suṇātha bhāvitattānaṃ,

gāthā atthūpanāyikā VAR .

♦ yathānāmā yathāgottā,

yathādhammavihārino.

♦ yathādhimuttā sappaññā,

vihariṃsu atanditā.

♦ tattha tattha vipassitvā,

phusitvā accutaṃ padaṃ.

♦ katantaṃ paccavekkhantā,

imamatthamabhāsisuṃ.

♦ 1. ekakanipāto

♦ 1. paṭhamavaggo

♦ 1. subhūtittheragāthā (KN 8.1)

♦ 1.
My little hut is ro­ofed and pleasant, ♦ “channā me kuṭikā sukhā nivātā,
Sheltered from the wind: vassa deva yathāsukhaṃ.
So rain, sky, as you please! ♦ cittaṃ me susamāhitaṃ vimuttaṃ,
My mind is serene and freed, ātāpī viharāmi vassa devā”ti.
I practice whole-heartedly: so rain, sky! ♦ itthaṃ sudaṃ VAR āyasmā subhūtitthero gāthaṃ abhāsitthāti.

♦ 2. mahākoṭṭhikattheragāthā (KN 8.2)

♦ 2.

♦ “upasanto uparato,

mantabhāṇī anuddhato.

♦ dhunāti pāpake dhamme,

dumapattaṃva māluto”ti.

♦ itthaṃ sudaṃ āyasmā mahākoṭṭhiko VAR thero gāthaṃ abhāsitthāti.

♦ 3. kaṅkhārevatattheragāthā (KN 8.3)

♦ 3.

♦ “paññaṃ imaṃ passa tathāgatānaṃ,

aggi yathā pajjalito nisīthe.

♦ ālokadā cakkhudadā bhavanti,

ye āgatānaṃ vinayanti kaṅkhan”ti.

♦ itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthāti.

♦ 4. puṇṇattheragāthā (KN 8.4)

♦ 4.

♦ “sambhireva samāsetha,

paṇḍitehatthadassibhi.

♦ atthaṃ mahantaṃ gambhīraṃ,

duddasaṃ nipuṇaṃ aṇuṃ.

♦ dhīrā samadhigacchanti,

appamattā vicakkhaṇā”ti.

♦ itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto VAR thero gāthaṃ abhāsitthāti.

♦ 5. dabbattheragāthā (KN 8.5)

♦ 5.

♦ “yo duddamiyo damena danto,

dabbo santusito vitiṇṇakaṅkho.

♦ vijitāvī apetabheravo hi,

dabbo so parinibbuto ṭhitatto”ti.

♦ itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthāti.

♦ 6. sītavaniyattheragāthā (KN 8.6)

♦ 6.

♦ “yo sītavanaṃ upagā bhikkhu,

eko santusito samāhitatto.

♦ vijitāvī apetalomahaṃso,

rakkhaṃ kāyagatāsatiṃ dhitimā”ti.

♦ itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthāti.

♦ 7. bhalliyattheragāthā (KN 8.7)

♦ 7.

♦ “yopānudī maccurājassa senaṃ,

naḷasetuṃva sudubbalaṃ mahogho.

♦ vijitāvī apetabheravo hi,

danto so parinibbuto ṭhitatto”ti.

♦ itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthāti.

♦ 8. vīrattheragāthā (KN 8.8)

♦ 8.

♦ “yo duddamiyo damena danto,

vīro santusito vitiṇṇakaṅkho.

♦ vijitāvī apetalomahaṃso,

vīro so parinibbuto ṭhitatto”ti.

♦ itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsitthāti.

♦ 9. pilindavacchattheragāthā (KN 8.9)

♦ 9.

♦ “svāgataṃ na durāgataṃ VAR,

nayidaṃ dumantitaṃ mama.

♦ saṃvibhattesu dhammesu,

yaṃ seṭṭhaṃ tadupāgamin”ti.

♦ itthaṃ sudaṃ āyasmā pilindavaccho VAR thero gāthaṃ abhāsitthāti.

♦ 10. puṇṇamāsattheragāthā (KN 8.10)

♦ 10.

♦ “vihari apekkhaṃ idha vā huraṃ vā,

yo vedaūū samito yatatto.

♦ sabbesu dhammesu anūpalitto,

lokassa jaññā udayabbayañcā”ti.

♦ itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthāti.

♦ vaggo paṭhamo niṭṭhito.

♦ tassuddānaṃ —

♦ subhūti koṭṭhiko thero,

kaṅkhārevatasammato.

♦ mantāṇiputto dabbo ca,

sītavaniyo ca bhalliyo.

♦ vīro pilindavaccho ca,

puṇṇamāso tamonudoti.

♦ 2. dutiyavaggo

♦ 1. cūḷavacchattheragāthā (KN 8.11)

♦ 11.

♦ “pāmojjabahulo bhikkhu,

dhamme buddhappavedite.

♦ adhigacche padaṃ santaṃ,

saṅkhārūpasamaṃ sukhan”ti.

♦ ... cūḷavaccho VAR thero....

♦ 2. mahāvacchattheragāthā (KN 8.12)

♦ 12.

♦ “paññābalī sīlavatūpapanno,

samāhito jhānarato satīmā.

♦ yadatthiyaṃ bhojanaṃ bhuñjamāno,

kaṅkhetha kālaṃ idha vītarāgo”ti.

♦ ... mahāvaccho VAR thero....

♦ 3. vanavacchattheragāthā (KN 8.13)

♦ 13.

♦ “nīlabbhavaṇṇā rucirā,

sītavārī sucindharā.

♦ indagopakasañchannā,

te selā ramayanti man”ti.

♦ ... vanavaccho thero....

♦ 4. sivakasāmaṇeragāthā (KN 8.14)

♦ 14.

♦ “upajjhāyo maṃ avaca,

ito gacchāma sīvaka.

♦ gāme me vasati kāyo,

araññaṃ me gato mano.

♦ semānakopi gacchāmi,

natthi saṅgo vijānatan”ti.

♦ ... sivako sāmaṇero....

♦ 5. kuṇḍadhānattheragāthā (KN 8.15)

♦ 15.

♦ “pañca chinde pañca jahe,

pañca cuttari bhāvaye.

♦ pañcasaṅgātigo bhikkhu,

oghatiṇṇoti vuccatī”ti.

♦ ... kuṇḍadhāno thero....

♦ 6. belaṭṭhasīsattheragāthā (KN 8.16)

♦ 16.

♦ “yathāpi bhaddo ājañño,

naṅgalāvattanī sikhī.

♦ gacchati appakasirena,

evaṃ rattindivā mama.

♦ gacchanti appakasirena,

sukhe laddhe nirāmise”ti.

♦ ... belaṭṭhasīso thero....

♦ 7. dāsakattheragāthā (KN 8.17)

♦ 17.

♦ “middhī yadā hoti mahagghaso ca,

niddāyitā samparivattasāyī.

♦ mahāvarāhova nivāpapuṭṭho,

punappunaṃ gabbhamupeti mando”ti.

♦ ... dāsako thero....

♦ 8. siṅgālapituttheragāthā (KN 8.18)

♦ 18.

♦ “ahu buddhassa dāyādo,

bhikkhu bhesakaḷāvane.

♦ kevalaṃ aṭṭhisaññāya,

apharī pathaviṃ VAR imaṃ.

♦ maññehaṃ kāmarāgaṃ so,

khippameva pahissatī”ti VAR .

♦ ... siṅgālapitā VAR thero....

♦ 9. kulattheragāthā (KN 8.19)

♦ 19.

♦ VAR “udakaṃ hi nayanti nettikā,

usukārā namayanti VAR tejanaṃ.

♦ dāruṃ namayanti tacchakā,

attānaṃ damayanti subbatā”ti.

♦ ... kulo VAR thero....

♦ 10. ajitattheragāthā (KN 8.20)

♦ 20.

♦ “maraṇe me bhayaṃ natthi,

nikanti natthi jīvite.

♦ sandehaṃ nikkhipissāmi,

sampajāno paṭissato”ti VAR . .

♦ ... ajito thero ....

♦ vaggo dutiyo niṭṭhito.

♦ tassuddānaṃ —

♦ cūḷavaccho mahāvaccho,

vanavaccho ca sīvako.

♦ kuṇḍadhāno ca belaṭṭhi,

dāsako ca tatopari.

♦ siṅgālapitiko thero,

kulo ca ajito dasāti.

♦ 3. tatiyavaggo

♦ 1. nigrodhattheragāthā (KN 8.21)

♦ 21.

♦ “nāhaṃ bhayassa bhāyāmi,

satthā no amatassa kovido.

♦ yattha bhayaṃ nāvatiṭṭhati,

tena maggena vajanti bhikkhavo”ti.

♦ ... nigrodho thero....

♦ 2. cittakattheragāthā (KN 8.22)

♦ 22.

♦ “nīlā sugīvā sikhino,

morā kārambhiyaṃ VAR abhinadanti.

♦ te sītavātakīḷitā VAR,

suttaṃ jhāyaṃ VAR nibodhentī”ti.

♦ ... cittako thero....

♦ 3. gosālattheragāthā (KN 8.23)

♦ 23.

♦ “ahaṃ kho veḷugumbasmiṃ,

bhutvāna madhupāyasaṃ.

♦ padakkhiṇaṃ sammasanto,

khandhānaṃ udayabbayaṃ.

♦ sānuṃ paṭigamissāmi,

vivekamanubrūhayan”ti.

♦ ... gosālo thero....

♦ 4. sugandhattheragāthā (KN 8.24)

♦ 24.

♦ “anuvassiko pabbajito,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... sugandho thero....

♦ 5. nandiyattheragāthā (KN 8.25)

♦ 25.

♦ “obhāsajātaṃ phalagaṃ,

cittaṃ yassa abhiṇhaso.

♦ tādisaṃ bhikkhumāsajja,

kaṇha dukkhaṃ nigacchasī”ti.

♦ ... nandiyo thero....

♦ 6. abhayattheragāthā (KN 8.26)

♦ 26.

♦ “sutvā subhāsitaṃ vācaṃ,

buddhassādiccabandhuno.

♦ paccabyadhiṃ hi nipuṇaṃ,

vālaggaṃ usunā yathā”ti.

♦ ... abhayo thero....

♦ 7. lomasakaṅgiyattheragāthā (KN 8.27)

♦ 27.

♦ “dabbaṃ kusaṃ poṭakilaṃ,

usīraṃ muñjapabbajaṃ.

♦ urasā panudissāmi,

vivekamanubrūhayan”ti.

♦ ... lomasakaṅgiyo thero....

♦ 8. jambugāmikaputtattheragāthā (KN 8.28)

♦ 28.

♦ “kacci no vatthapasuto,

kacci no bhūsanārato.

♦ kacci sīlamayaṃ gandhaṃ,

kiṃ tvaṃ vāyasi VAR netarā pajā”ti.

♦ ... jambugāmikaputto thero....

♦ 9. hāritattheragāthā (KN 8.29)

♦ 29.

♦ “samunnamayamattānaṃ,

usukārova tejanaṃ.

♦ cittaṃ ujuṃ karitvāna,

avijjaṃ bhinda hāritā”ti.

♦ ... hārito thero....

♦ 10. uttiyattheragāthā (KN 8.30)

♦ 30.

♦ “ābādhe me samuppanne,

sati me udapajjatha.

♦ ābādho me samuppanno,

kālo me nappamajjitun”ti.

♦ ... uttiyo thero....

♦ vaggo tatiyo niṭṭhito.

♦ tassuddānaṃ —

♦ nigrodho cittako thero,

gosālathero sugandho.

♦ nandiyo abhayo thero,

thero lomasakaṅgiyo.

♦ jambugāmikaputto ca,

hārito uttiyo isīti.

♦ 4. catutthavaggo

♦ 1. gahvaratīriyattheragāthā (KN 8.31)

♦ 31.

♦ “phuṭṭho ḍaṃsehi makasehi,

araññasmiṃ brahāvane.

♦ nāgo saṃgāmasīseva,

sato tatrādhivāsaye”ti.

♦ ... gahvaratīriyo thero....

♦ 2. suppiyattheragāthā (KN 8.32)

♦ 32.

♦ “ajaraṃ jīramānena,

tappamānena nibbutiṃ.

♦ nimiyaṃ VAR paramaṃ santiṃ,

yogakkhemaṃ anuttaran”ti.

♦ ... suppiyo thero....

♦ 3. sopākattheragāthā (KN 8.33)

♦ 33.

♦ “yathāpi ekaputtasmiṃ,

piyasmiṃ kusalī siyā.

♦ evaṃ sabbesu pāṇesu,

sabbattha kusalo siyā”ti.

♦ ... sopāko thero....

♦ 4. posiyattheragāthā (KN 8.34)

♦ 34.

♦ “anāsannavarā etā,

niccameva vijānatā.

♦ gāmā araññamāgamma,

tato gehaṃ upāvisi VAR .

♦ tato uṭṭhāya pakkāmi,

anāmantetvā VAR posiyo”ti.

♦ ... posiyo thero....

♦ 5. sāmaññakānittheragāthā (KN 8.35)

♦ 35.

♦ “sukhaṃ sukhattho labhate tadācaraṃ,

kittiñca pappoti yasassa vaḍḍhati.

♦ yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ,

bhāveti maggaṃ amatassa pattiyā”ti.

♦ ... sāmaññakānitthero....

♦ 6. kumāputtattheragāthā (KN 8.36)

♦ 36.

♦ “sādhu sutaṃ sādhu caritakaṃ,

sādhu sadā aniketavihāro.

♦ atthapucchanaṃ padakkhiṇakammaṃ,

etaṃ sāmaññamakiñcanassā”ti.

♦ ... kumāputto thero....

♦ 7. kumāputtasahāyakattheragāthā (KN 8.37)

♦ 37.

♦ “nānājanapadaṃ yanti,

vicarantā asaññatā.

♦ samādhiñca virādhenti,

kiṃsu raṭṭhacariyā karissati.

♦ tasmā vineyya sārambhaṃ,

jhāyeyya apurakkhato”ti.

♦ ... kumāputtattherassa sahāyako thero....

♦ 8. gavampatittheragāthā (KN 8.38)

♦ 38.

♦ “yo iddhiyā sarabhuṃ aṭṭhapesi,

so gavampati asito anejo.

♦ taṃ sabbasaṅgātigataṃ mahāmuniṃ,

devā namassanti bhavassa pāragun”ti.

♦ ... gavampatitthero....

♦ 9. tissattheragāthā (KN 8.39)

♦ 39.

♦ VAR “sattiyā viya omaṭṭho,

ḍayhamānova VAR matthake.

♦ kāmarāgappahānāya,

sato bhikkhu paribbaje”ti.

♦ ... tisso thero....

♦ 10. vaḍḍhamānattheragāthā (KN 8.40)

♦ 40.

♦ “sattiyā viya omaṭṭho,

ḍayhamānova matthake.

♦ bhavarāgappahānāya,

sato bhikkhu paribbaje”ti.

♦ ... vaḍḍhamāno thero....

♦ vaggo catuttho niṭṭhito.

♦ tassuddānaṃ —

♦ gahvaratīriyo suppiyo,

sopāko ceva posiyo.

♦ sāmaññakāni kumāputto,

kumāputtasahāyako.

♦ gavampati tissatthero,

vaḍḍhamāno mahāyasoti.

♦ 5. pañcamavaggo

♦ 1. sirivaḍḍhattheragāthā (KN 8.41)

♦ 41.

♦ “vivaramanupatanti vijjutā,

vebhārassa ca paṇḍavassa ca.

♦ nagavivaragato ca jhāyati,

putto appaṭimassa tādino”ti.

♦ ... sirivaḍḍho thero....

♦ 2. khadiravaniyattheragāthā (KN 8.42)

♦ 42.

♦ “cāle upacāle sīsūpacāle ( ) VAR patissatā VAR nu kho viharatha.

♦ āgato vo vālaṃ viya vedhī”ti.

♦ ... khadiravaniyo thero....

♦ 3. sumaṅgalattheragāthā (KN 8.43)

♦ 43.

♦ “sumuttiko sumuttiko sāhu,

sumuttikomhi tīhi khujjakehi.

♦ asitāsu mayā naṅgalāsu,

mayā khuddakuddālāsu mayā.

♦ yadipi idhameva idhameva,

atha vāpi alameva alameva.

♦ jhāya sumaṅgala jhāya sumaṅgala,

appamatto vihara sumaṅgalā”ti.

♦ ... sumaṅgalo thero....

♦ 4. sānuttheragāthā (KN 8.44)

♦ 44.

♦ VAR “mataṃ vā amma rodanti,

yo vā jīvaṃ na dissati.

♦ jīvantaṃ maṃ amma passantī,

kasmā maṃ amma rodasī”ti.

♦ ... sānutthero....

♦ 5. ramaṇīyavihārittheragāthā (KN 8.45)

♦ 45.

♦ “yathāpi bhaddo ājañño,

khalitvā patitiṭṭhati.

♦ evaṃ dassanasampannaṃ,

sammāsambuddhasāvakan”ti.

♦ ... ramaṇīyavihāritthero....

♦ 6. samiddhittheragāthā (KN 8.46)

♦ 46.

♦ “saddhāyāhaṃ pabbajito,

agārasmānagāriyaṃ.

♦ sati paññā ca me vuḍḍhā,

cittañca susamāhitaṃ.

♦ kāmaṃ karassu rūpāni,

neva maṃ byādhayissasī”ti VAR .

♦ ... samiddhitthero....

♦ 7. ujjayattheragāthā (KN 8.47)

♦ 47.

♦ “namo te buddha vīratthu,

vippamuttosi sabbadhi.

♦ tuyhāpadāne viharaṃ,

viharāmi anāsavo”ti.

♦ ... ujjayo thero....

♦ 8. sañjayattheragāthā (KN 8.48)

♦ 48.

♦ “yato ahaṃ pabbajito,

agārasmānagāriyaṃ.

♦ nābhijānāmi saṅkappaṃ,

anariyaṃ dosasaṃhitan”ti.

♦ ... sañjayo thero....

♦ 9. rāmaṇeyyakattheragāthā (KN 8.49)

♦ 49.

♦ “cihacihābhinadite VAR,

sippikābhirutehi ca.

♦ na me taṃ phandati cittaṃ,

ekattanirataṃ hi me”ti.

♦ ... rāmaṇeyyako thero....

♦ 10. vimalattheragāthā (KN 8.50)

♦ 50.

♦ “dharaṇī ca siñcati vāti,

māluto vijjutā carati nabhe.

♦ upasamanti vitakkā,

cittaṃ susamāhitaṃ mamā”ti.

♦ ... vimalo thero....

♦ vaggo pañcamo niṭṭhito.

♦ tassuddānaṃ —

♦ sirīvaḍḍho revato thero,

sumaṅgalo sānusavhayo .

♦ ramaṇīyavihārī ca,

samiddhiujjayasañjayā.

♦ rāmaṇeyyo ca so thero,

vimalo ca raṇañjahoti.

♦ 6. chaṭṭhavaggo

♦ 1. godhikattheragāthā (KN 8.51)

♦ 51.

♦ “vassati devo yathā sugītaṃ,

channā me kuṭikā sukhā nivātā.

♦ cittaṃ susamāhitañca mayhaṃ,

atha ce patthayasi pavassa devā”ti.

♦ ... godhiko thero....

♦ 2. subāhuttheragāthā (KN 8.52)

♦ 52.

♦ “vassati devo yathā sugītaṃ,

channā me kuṭikā sukhā nivātā.

♦ cittaṃ susamāhitañca kāye,

atha ce patthayasi pavassa devā”ti.

♦ ... subāhutthero....

♦ 3. valliyattheragāthā (KN 8.53)

♦ 53.

♦ “vassati devo yathā sugītaṃ,

channā me kuṭikā sukhā nivātā.

♦ tassaṃ viharāmi appamatto,

atha ce patthayasi pavassa devā”ti.

♦ ... valliyo thero....

♦ 4. uttiyattheragāthā (KN 8.54)

♦ 54.

♦ “vassati devo yathā sugītaṃ,

channā me kuṭikā sukhā nivātā.

♦ tassaṃ viharāmi adutiyo,

atha ce patthayasi pavassa devā”ti.

♦ ... uttiyo thero....

♦ 5. añjanavaniyattheragāthā (KN 8.55)

♦ 55.

♦ “āsandiṃ kuṭikaṃ katvā,

ogayha añjanaṃ vanaṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... añjanavaniyo thero....

♦ 6. kuṭivihārittheragāthā (KN 8.56)

♦ 56.

♦ “ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ,

vītarāgo susamāhitacitto.

♦ evaṃ jānāhi āvuso,

amoghā te kuṭikā katā”ti.

♦ ... kuṭivihāritthero....

♦ 7. dutiyakuṭivihārittheragāthā (KN 8.57)

♦ 57.

♦ “ayamāhu purāṇiyā kuṭi,

aññaṃ patthayase navaṃ kuṭiṃ.

♦ āsaṃ kuṭiyā virājaya,

dukkhā bhikkhu puna navā kuṭī”ti.

♦ ... dutiyakuṭivihāritthero....

♦ 8. ramaṇīyakuṭikattheragāthā (KN 8.58)

♦ 58.

♦ “ramaṇīyā me kuṭikā,

saddhādeyyā manoramā.

♦ na me attho kumārīhi,

yesaṃ attho tahiṃ gacchatha nāriyo”ti.

♦ ... ramaṇīyakuṭiko thero....

♦ 9. kosalavihārittheragāthā (KN 8.59)

♦ 59.

♦ “saddhāyāhaṃ pabbajito,

araññe me kuṭikā katā.

♦ appamatto ca ātāpī,

sampajāno patissato”ti VAR .

♦ ... kosalavihāritthero....

♦ 10. sīvalittheragāthā (KN 8.60)

♦ 60.

♦ “te me ijjhiṃsu saṅkappā,

yadattho pāvisiṃ kuṭiṃ.

♦ vijjāvimuttiṃ paccesaṃ,

mānānusayamujjahan”ti.

♦ ... sīvalitthero....

♦ vaggo chaṭṭho niṭṭhito.

♦ tassuddānaṃ —

♦ godhiko ca subāhu ca,

valliyo uttiyo isi.

♦ añjanavaniyo thero,

duve kuṭivihārino.

♦ ramaṇīyakuṭiko ca,

kosalavhayasīvalīti.

♦ 7. sattamavaggo

♦ 1. vappattheragāthā (KN 8.61)

♦ 61.

♦ “passati passo passantaṃ,

apassantañca passati.

♦ apassanto apassantaṃ,

passantañca na passatī”ti.

♦ ... vappo thero....

♦ 2. vajjiputtattheragāthā (KN 8.62)

♦ 62.

♦ “ekakā mayaṃ araññe viharāma,

apaviddhaṃva vanasmiṃ dārukaṃ.

♦ tassa me bahukā pihayanti,

nerayikā viya saggagāminan”ti.

♦ ... vajjiputto thero....

♦ 3. pakkhattheragāthā (KN 8.63)

♦ 63.

♦ “cutā patanti patitā,

giddhā ca punarāgatā.

♦ kataṃ kiccaṃ rataṃ rammaṃ,

sukhenanvāgataṃ sukhan”ti.

♦ ... pakkho thero....

♦ 4. vimalakoṇḍaññattheragāthā (KN 8.64)

♦ 64.

♦ “dumavhayāya uppanno,

jāto paṇḍaraketunā.

♦ ketuhā ketunāyeva,

mahāketuṃ padhaṃsayī”ti.

♦ ... vimalakoṇḍañño thero....

♦ 5. ukkhepakatavacchattheragāthā (KN 8.65)

♦ 65.

♦ “ukkhepakatavacchassa,

saṅkalitaṃ bahūhi vassehi.

♦ taṃ bhāsati gahaṭṭhānaṃ,

sunisinno uḷārapāmojjo”ti.

♦ ... ukkhepakatavaccho thero....

♦ 6. meghiyattheragāthā (KN 8.66)

♦ 66.

♦ “anusāsi mahāvīro,

sabbadhammāna pāragū.

♦ tassāhaṃ dhammaṃ sutvāna,

vihāsiṃ santike sato.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... meghiyo thero....

♦ 7. ekadhammasavanīyattheragāthā (KN 8.67)

♦ 67.

♦ “kilesā jhāpitā mayhaṃ,

bhavā sabbe samūhatā.

♦ vikkhīṇo jātisaṃsāro,

natthi dāni punabbhavo”ti.

♦ ... ekadhammasavanīyo thero....

♦ 8. ekudāniyattheragāthā (KN 8.68)

♦ 68.

♦ VAR “adhicetaso appamajjato,

munino monapathesu sikkhato.

♦ sokā na bhavanti tādino,

upasantassa sadā satīmato”ti.

♦ ... ekudāniyo thero....

♦ 9. channattheragāthā (KN 8.69)

♦ 69.

♦ “sutvāna dhammaṃ mahato mahārasaṃ,

sabbaññutaññāṇavarena desitaṃ.

♦ maggaṃ papajjiṃ VAR amatassa pattiyā,

so yogakkhemassa pathassa kovido”ti.

♦ ... channo thero....

♦ 10. puṇṇattheragāthā (KN 8.70)

♦ 70.

♦ “sīlameva idha aggaṃ,

paññavā pana uttamo.

♦ manussesu ca devesu,

sīlapaññāṇato jayan”ti.

♦ ... puṇṇo thero....

♦ vaggo sattamo niṭṭhito.

♦ tassuddānaṃ —

♦ vappo ca vajjiputto ca,

pakkho vimalakoṇḍañño.

♦ ukkhepakatavaccho ca,

meghiyo ekadhammiko.

♦ ekudāniyachannā ca,

puṇṇatthero mahabbaloti.

♦ 8. aṭṭhamavaggo

♦ 1. vacchapālattheragāthā (KN 8.71)

♦ 71.

♦ “susukhumanipuṇatthadassinā,

matikusalena nivātavuttinā.

♦ saṃsevitavuddhasīlinā VAR,

nibbānaṃ na hi tena dullabhan”ti.

♦ ... vacchapālo thero....

♦ 2. ātumattheragāthā (KN 8.72)

♦ 72.

♦ “yathā kaḷīro susu vaḍḍhitaggo,

dunnikkhamo hoti pasākhajāto.

♦ evaṃ ahaṃ bhariyāyānitāya,

anumaññaṃ maṃ pabbajitomhi dānī”ti.

♦ ... ātumo thero....

♦ 3. māṇavattheragāthā (KN 8.73)

♦ 73.

♦ “jiṇṇañca disvā dukhitañca byādhitaṃ,

matañca disvā gatamāyusaṅkhayaṃ.

♦ tato ahaṃ nikkhamitūna pabbajiṃ,

pahāya kāmāni manoramānī”ti.

♦ ... māṇavo thero....

♦ 4. suyāmanattheragāthā (KN 8.74)

♦ 74.

♦ “kāmacchando ca byāpādo,

thinamiddhañca VAR bhikkhuno.

♦ uddhaccaṃ vicikicchā ca,

sabbasova na vijjatī”ti.

♦ ... suyāmano thero....

♦ 5. susāradattheragāthā (KN 8.75)

♦ 75.

♦ “sādhu suvihitāna dassanaṃ,

kaṅkhā chijjati buddhi vaḍḍhati.

♦ bālampi karonti paṇḍitaṃ,

tasmā sādhu sataṃ samāgamo”ti.

♦ ... susārado thero....

♦ 6. piyañjahattheragāthā (KN 8.76)

♦ 76.

♦ “uppatantesu nipate,

nipatantesu uppate.

♦ vase avasamānesu,

ramamānesu no rame”ti.

♦ ... piyañjaho thero....

♦ 7. hatthārohaputtattheragāthā (KN 8.77)

♦ 77.

♦ “idaṃ pure cittamacāri cārikaṃ,

yenicchakaṃ yatthakāmaṃ yathāsukhaṃ.

♦ tadajjahaṃ niggahessāmi yoniso,

hatthippabhinnaṃ viya aṅkusaggaho”ti.

♦ ... hatthārohaputto thero....

♦ 8. meṇḍasirattheragāthā (KN 8.78)

♦ 78.

♦ “anekajātisaṃsāraṃ,

sandhāvissaṃ anibbisaṃ.

♦ tassa me dukkhajātassa,

dukkhakkhandho aparaddho”ti.

♦ ... meṇḍasiro thero....

♦ 9. rakkhitattheragāthā (KN 8.79)

♦ 79.

♦ “sabbo rāgo pahīno me,

sabbo doso samūhato.

♦ sabbo me vigato moho,

sītibhūtosmi nibbuto”ti.

♦ ... rakkhito thero....

♦ 10. uggattheragāthā (KN 8.80)

♦ 80.

♦ “yaṃ mayā pakataṃ kammaṃ,

appaṃ vā yadi vā bahuṃ.

♦ sabbametaṃ parikkhīṇaṃ,

natthi dāni punabbhavo”ti.

♦ ... uggo thero....

♦ vaggo aṭṭhamo niṭṭhito.

♦ tassuddānaṃ —

♦ vacchapālo ca yo thero,

ātumo māṇavo isi.

♦ suyāmano susārado,

thero yo ca piyañjaho.

♦ ārohaputto meṇḍasiro,

rakkhito uggasavhayoti.

♦ 9. navamavaggo

♦ 1. samitiguttattheragāthā (KN 8.81)

♦ 81.

♦ “yaṃ mayā pakataṃ pāpaṃ,

pubbe aññāsu jātisu.

♦ idheva taṃ vedanīyaṃ,

vatthu aññaṃ na vijjatī”ti.

♦ ... samitigutto thero....

♦ 2. kassapattheragāthā (KN 8.82)

♦ 82.

♦ “yena yena subhikkhāni,

sivāni abhayāni ca.

♦ tena puttaka gacchassu,

mā sokāpahato bhavā”ti.

♦ ... kassapo thero....

♦ 3. sīhattheragāthā (KN 8.83)

♦ 83.

♦ “sīhappamatto vihara,

rattindivamatandito.

♦ bhāvehi kusalaṃ dhammaṃ,

jaha sīghaṃ samussayan”ti.

♦ ... sīho thero....

♦ 4. nītattheragāthā (KN 8.84)

♦ 84.

♦ “sabbarattiṃ supitvāna,

divā saṅgaṇike rato.

♦ kudāssu nāma dummedho,

dukkhassantaṃ karissatī”ti.

♦ ... nīto thero....

♦ 5. sunāgattheragāthā (KN 8.85)

♦ 85.

♦ “cittanimittassa kovido,

pavivekarasaṃ vijāniya.

♦ jhāyaṃ nipako patissato,

adhigaccheyya sukhaṃ nirāmisan”ti.

♦ ... sunāgo thero....

♦ 6. nāgitattheragāthā (KN 8.86)

♦ 86.

♦ “ito bahiddhā puthu aññavādinaṃ,

maggo na nibbānagamo yathā ayaṃ.

♦ itissu saṅghaṃ bhagavānusāsati,

satthā sayaṃ pāṇitaleva dassayan”ti.

♦ ... nāgito thero....

♦ 7. paviṭṭhattheragāthā (KN 8.87)

♦ 87.

♦ “khandhā diṭṭhā yathābhūtaṃ,

bhavā sabbe padālitā.

♦ vikkhīṇo jātisaṃsāro,

natthi dāni punabbhavo”ti.

♦ ... paviṭṭho thero....

♦ 8. ajjunattheragāthā (KN 8.88)

♦ 88.

♦ “asakkhiṃ vata attānaṃ,

uddhātuṃ udakā thalaṃ.

♦ vuyhamāno mahogheva,

saccāni paṭivijjhahan”ti.

♦ ... ajjuno thero....

♦ 9. (paṭhama)-devasabhattheragāthā (KN 8.89)

♦ 89.

♦ “uttiṇṇā paṅkapalipā,

pātālā parivajjitā.

♦ mutto oghā ca ganthā ca,

sabbe mānā visaṃhatā”ti.

♦ ... devasabho thero....

♦ 10. sāmidattattheragāthā (KN 8.90)

♦ 90.

♦ “pañcakkhandhā pariññātā,

tiṭṭhanti chinnamūlakā.

♦ vikkhīṇo jātisaṃsāro,

natthi dāni punabbhavo”ti.

♦ ... sāmidatto thero....

♦ vaggo navamo niṭṭhito.

♦ tassuddānaṃ —

♦ thero samitigutto ca,

kassapo sīhasavhayo.

♦ nīto sunāgo nāgito,

paviṭṭho ajjuno isi.

♦ devasabho ca yo thero,

sāmidatto mahabbaloti.

♦ 10. dasamavaggo

♦ 1. paripuṇṇakattheragāthā (KN 8.91)

♦ 91.

♦ “na tathā mataṃ satarasaṃ,

sudhannaṃ yaṃ mayajja paribhuttaṃ.

♦ aparimitadassinā gotamena,

buddhena desito dhammo”ti.

♦ ... paripuṇṇako thero....

♦ 2. vijayattheragāthā (KN 8.92)

♦ 92.

♦ “yassāsavā parikkhīṇā,

āhāre ca anissito.

♦ suññatā animitto ca,

vimokkho yassa gocaro.

♦ ākāseva sakuntānaṃ,

padaṃ tassa durannayan”ti.

♦ ... vijayo thero....

♦ 3. erakattheragāthā (KN 8.93)

♦ 93.

♦ “dukkhā kāmā eraka,

na sukhā kāmā eraka.

♦ yo kāme kāmayati,

dukkhaṃ so kāmayati eraka.

♦ yo kāme na kāmayati,

dukkhaṃ so na kāmayati erakā”ti.

♦ ... erako thero....

♦ 4. mettajittheragāthā (KN 8.94)

♦ 94.

♦ “namo hi tassa bhagavato,

sakyaputtassa sirīmato.

♦ tenāyaṃ aggappattena,

aggadhammo VAR sudesito”ti.

♦ ... mettaji thero....

♦ 5. cakkhupālattheragāthā (KN 8.95)

♦ 95.

♦ “andhohaṃ hatanettosmi,

kantāraddhānapakkhando VAR .

♦ sayamānopi gacchissaṃ,

na sahāyena pāpenā”ti.

♦ ... cakkhupālo thero....

♦ 6. khaṇḍasumanattheragāthā (KN 8.96)

♦ 96.

♦ “ekapupphaṃ cajitvāna,

asīti VAR vassakoṭiyo.

♦ saggesu paricāretvā,

sesakenamhi nibbuto”ti.

♦ ... khaṇḍasumano thero....

♦ 7. tissattheragāthā (KN 8.97)

♦ 97.

♦ “hitvā satapalaṃ kaṃsaṃ,

sovaṇṇaṃ satarājikaṃ.

♦ aggahiṃ mattikāpattaṃ,

idaṃ dutiyābhisecanan”ti.

♦ ... tisso thero....

♦ 8. abhayattheragāthā (KN 8.98)

♦ 98.

♦ “rūpaṃ disvā sati muṭṭhā,

piyaṃ nimittaṃ manasikaroto.

♦ sārattacitto vedeti,

tañca ajjhosa tiṭṭhati.

♦ tassa vaḍḍhanti āsavā,

bhavamūlopagāmino”ti VAR .

♦ ... abhayo thero....

♦ 9. uttiyattheragāthā (KN 8.99)

♦ 99.

♦ “saddaṃ sutvā sati muṭṭhā,

piyaṃ nimittaṃ manasikaroto.

♦ sārattacitto vedeti,

tañca ajjhosa tiṭṭhati.

♦ tassa vaḍḍhanti āsavā,

saṃsāraṃ upagāmino”ti.

♦ ... uttiyo thero....

♦ 10. (dutiya)-devasabhattheragāthā (KN 8.100)

♦ 100.

♦ “sammappadhānasampanno,

satipaṭṭhānagocaro.

♦ vimuttikusumasañchanno,

parinibbissatyanāsavo”ti.

♦ ... devasabho thero....

♦ vaggo dasamo niṭṭhito.

♦ tassuddānaṃ —

♦ paripuṇṇako ca vijayo,

erako mettajī muni.

♦ cakkhupālo khaṇḍasumano,

tisso ca abhayo tathā.

♦ uttiyo ca mahāpañño,

thero devasabhopi cāti.

♦ 11. ekādasamavaggo

♦ 1. belaṭṭhānikattheragāthā (KN 8.101)

♦ 101.

♦ “hitvā gihittaṃ anavositatto,

mukhanaṅgalī odariko kusīto.

♦ mahāvarāhova nivāpapuṭṭho,

punappunaṃ gabbhamupeti mando”ti.

♦ ... belaṭṭhāniko thero....

♦ 2. setucchattheragāthā (KN 8.102)

♦ 102.

♦ “mānena vañcitāse,

saṅkhāresu saṃkilissamānāse.

♦ lābhālābhena mathitā,

samādhiṃ nādhigacchantī”ti.

♦ ... setuccho thero....

♦ 3. bandhurattheragāthā (KN 8.103)

♦ 103.

♦ “nāhaṃ etena atthiko,

sukhito dhammarasena tappito.

♦ pitvā VAR rasaggamuttamaṃ,

na ca kāhāmi visena santhavan”ti.

♦ ... bandhuro VAR thero....

♦ 4. khitakattheragāthā (KN 8.104)

♦ 104.

♦ “lahuko vata me kāyo,

phuṭṭho ca pītisukhena vipulena.

♦ tūlamiva eritaṃ mālutena,

pilavatīva me kāyo”ti.

♦ ... khitako thero....

♦ 5. malitavambhattheragāthā (KN 8.105)

♦ 105.

♦ “ukkaṇṭhitopi na vase,

ramamānopi pakkame.

♦ na tvevānatthasaṃhitaṃ,

vase vāsaṃ vicakkhaṇo”ti.

♦ ... malitavambho thero....

♦ 6. suhemantattheragāthā (KN 8.106)

♦ 106.

♦ “sataliṅgassa atthassa,

satalakkhaṇadhārino.

♦ ekaṅgadassī dummedho,

satadassī ca paṇḍito”ti.

♦ ... suhemanto thero....

♦ 7. dhammasavattheragāthā (KN 8.107)

♦ 107.

♦ “pabbajiṃ tulayitvāna,

agārasmānagāriyaṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... dhammasavo thero....

♦ 8. dhammasavapituttheragāthā (KN 8.108)

♦ 108.

♦ “sa vīsavassasatiko,

pabbajiṃ anagāriyaṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... dhammasavapitu thero....

♦ 9. saṅgharakkhitattheragāthā (KN 8.109)

♦ 109.

♦ “na nūnāyaṃ paramahitānukampino,

rahogato anuvigaṇeti sāsanaṃ.

♦ tathāhayaṃ viharati pākatindriyo,

migī yathā taruṇajātikā vane”ti.

♦ ... saṅgharakkhito thero....

♦ 10. usabhattheragāthā (KN 8.110)

♦ 110.

♦ “nagā nagaggesu susaṃvirūḷhā,

udaggameghena navena sittā.

♦ vivekakāmassa araññasaññino,

janeti bhiyyo usabhassa kalyatan”ti.

♦ ... usabho thero....

♦ vaggo ekādasamo niṭṭhito.

♦ tassuddānaṃ —

♦ belaṭṭhāniko setuccho,

bandhuro khitako isi.

♦ malitavambho suhemanto,

dhammasavo dhammasavapitā.

♦ saṅgharakkhitatthero ca,

usabho ca mahāmunīti.

♦ 12. dvādasamavaggo

♦ 1. jentattheragāthā (KN 8.111)

♦ 111.

♦ “duppabbajjaṃ ve duradhivāsā gehā,

dhammo gambhīro duradhigamā bhogā.

♦ kicchā vutti no itarītareneva,

yuttaṃ cintetuṃ satatamaniccatan”ti.

♦ ... jento thero....

♦ 2. vacchagottattheragāthā (KN 8.112)

♦ 112.

♦ “tevijjohaṃ mahājhāyī,

cetosamathakovido.

♦ sadattho me anuppatto,

kataṃ buddhassa sāsanan”ti.

♦ ... vacchagotto thero....

♦ 3. vanavacchattheragāthā (KN 8.113)

♦ 113.

♦ “acchodikā puthusilā,

gonaṅgulamigāyutā.

♦ ambusevālasañchannā,

te selā ramayanti man”ti.

♦ ... vanavaccho thero....

♦ 4. adhimuttattheragāthā (KN 8.114)

♦ 114.

♦ “kāyaduṭṭhullagaruno,

hiyyamānamhi VAR jīvite.

♦ sarīrasukhagiddhassa,

kuto samaṇasādhutā”ti.

♦ ... adhimutto thero....

♦ 5. mahānāmattheragāthā (KN 8.115)

♦ 115.

♦ “esāvahiyyase pabbatena,

bahukuṭajasallakikena VAR .

♦ nesādakena girinā,

yasassinā paricchadenā”ti.

♦ ... mahānāmo thero....

♦ 6. pārāpariyattheragāthā (KN 8.116)

♦ 116.

♦ “chaphassāyatane hitvā,

guttadvāro susaṃvuto.

♦ aghamūlaṃ vamitvāna,

patto me āsavakkhayo”ti.

♦ ... pārāpariyo VAR thero ....

♦ 7. yasattheragāthā (KN 8.117)

♦ 117.

♦ “suvilitto suvasano,

sabbābharaṇabhūsito.

♦ tisso vijjā ajjhagamiṃ,

kataṃ buddhassa sāsanan”ti.

♦ ... yaso thero....

♦ 8. kimilattheragāthā (KN 8.118)

♦ 118.

♦ “abhisattova nipatati,

vayo rūpaṃ aññamiva tatheva santaṃ.

♦ tasseva sato avippavasato,

aññasseva sarāmi attānan”ti.

♦ ... kimilo VAR thero....

♦ 9. vajjiputtattheragāthā (KN 8.119)

♦ 119.

♦ “rukkhamūlagahanaṃ pasakkiya,

nibbānaṃ hadayasmiṃ opiya.

♦ jhāya gotama mā ca pamādo,

kiṃ te biḷibiḷikā karissatī”ti.

♦ ... vajjiputto thero....

♦ 10. isidattattheragāthā (KN 8.120)

♦ 120.

♦ “pañcakkhandhā pariññātā,

tiṭṭhanti chinnamūlakā.

♦ dukkhakkhayo anuppatto,

patto me āsavakkhayo”ti.

♦ ... isidatto thero....

♦ vaggo dvādasamo niṭṭhito.

♦ tassuddānaṃ —

♦ jento ca vacchagotto ca,

vaccho ca vanasavhayo.

♦ adhimutto mahānāmo,

pārāpariyo yasopi ca.

♦ kimilo vajjiputto ca,

isidatto mahāyasoti.

♦ ekakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ vīsuttarasataṃ therā,

katakiccā anāsavā.

♦ ekakeva nipātamhi,

susaṅgītā mahesibhīti.

♦ 2. dukanipāto

♦ 1. paṭhamavaggo

♦ 1. uttarattheragāthā (KN 8.121)

♦ 121.

♦ “natthi koci bhavo nicco,

saṅkhārā vāpi sassatā.

♦ uppajjanti ca te khandhā,

cavanti aparāparaṃ.

♦ 122.

♦ “etamādīnaṃ ñatvā,

bhavenamhi anatthiko.

♦ nissaṭo sabbakāmehi,

patto me āsavakkhayo”ti.

♦ itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthāti.

♦ 2. piṇḍolabhāradvājattheragāthā (KN 8.122)

♦ 123.

♦ “nayidaṃ anayena jīvitaṃ,

nāhāro hadayassa santiko.

♦ āhāraṭṭhitiko samussayo,

iti disvāna carāmi esanaṃ.

♦ 124.

♦ “paṅkoti hi naṃ pavedayuṃ,

yāyaṃ vandanapūjanā kulesu.

♦ sukhumaṃ sallaṃ durubbahaṃ,

sakkāro kāpurisena dujjaho”ti.

♦ itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthāti.

♦ 3. valliyattheragāthā (KN 8.123)

♦ 125.

♦ “makkaṭo pañcadvārāyaṃ,

kuṭikāyaṃ pasakkiya.

♦ dvārena anupariyeti,

ghaṭṭayanto muhuṃ muhuṃ.

♦ 126.

♦ “tiṭṭha makkaṭa mā dhāvi,

na hi te taṃ yathā pure.

♦ niggahītosi paññāya,

neva dūraṃ gamissatī”ti.

♦ ... valliyo thero....

♦ 4. gaṅgātīriyattheragāthā (KN 8.124)

♦ 127.

♦ “tiṇṇaṃ me tālapattānaṃ,

gaṅgātīre kuṭī katā.

♦ chavasittova me patto,

paṃsukūlañca cīvaraṃ.

♦ 128.

♦ “dvinnaṃ antaravassānaṃ,

ekā vācā me bhāsitā.

♦ tatiye antaravassamhi,

tamokhandho VAR padālito”ti.

♦ ... gaṅgātīriyo thero....

♦ 5. ajinattheragāthā (KN 8.125)

♦ 129.

♦ “api ce hoti tevijjo,

maccuhāyī anāsavo.

♦ appaññātoti naṃ bālā,

avajānanti ajānatā.

♦ 130.

♦ “yo ca kho annapānassa,

lābhī hotīdha puggalo.

♦ pāpadhammopi ce hoti,

so nesaṃ hoti sakkato”ti.

♦ ... ajino thero....

♦ 6. meḷajinattheragāthā (KN 8.126)

♦ 131.

♦ “yadāhaṃ dhammamassosiṃ,

bhāsamānassa satthuno.

♦ na kaṅkhamabhijānāmi,

sabbaññūaparājite.

♦ 132.

♦ “satthavāhe mahāvīre,

sārathīnaṃ varuttame.

♦ magge paṭipadāyaṃ vā,

kaṅkhā mayhaṃ na vijjatī”ti.

♦ ... meḷajino thero....

♦ 7. rādhattheragāthā (KN 8.127)

♦ 133.

♦ VAR “yathā agāraṃ ducchannaṃ,

vuṭṭhī samativijjhati.

♦ evaṃ abhāvitaṃ cittaṃ,

rāgo samativijjhati.

♦ 134.

♦ VAR “yathā agāraṃ succhannaṃ,

vuḍḍhī na samativijjhati.

♦ evaṃ subhāvitaṃ cittaṃ,

rāgo na samativijjhatī”ti.

♦ ... rādho thero....

♦ 8. surādhattheragāthā (KN 8.128)

♦ 135.

♦ “khīṇā hi mayhaṃ jāti,

vusitaṃ jinasāsanaṃ.

♦ pahīno jālasaṅkhāto,

bhavanetti samūhatā.

♦ 136.

♦ “yassatthāya pabbajito,

agārasmānagāriyaṃ.

♦ so me attho anuppatto,

sabbasaṃyojanakkhayo”ti.

♦ ... surādho thero....

♦ 9. gotamattheragāthā (KN 8.129)

♦ 137.

♦ “sukhaṃ supanti munayo,

ye itthīsu na bajjhare.

♦ sadā ve rakkhitabbāsu,

yāsu saccaṃ sudullabhaṃ.

♦ 138.

♦ “vadhaṃ carimha te kāma,

anaṇā dāni te mayaṃ.

♦ gacchāma dāni nibbānaṃ,

yattha gantvā na socatī”ti.

♦ ... gotamo thero....

♦ 10. vasabhattheragāthā (KN 8.130)

♦ 139.

♦ “pubbe hanati attānaṃ,

pacchā hanati so pare.

♦ suhataṃ hanti attānaṃ,

vītaṃseneva pakkhimā.

♦ 140.

♦ “na brāhmaṇo bahivaṇṇo,

anto vaṇṇo hi brāhmaṇo.

♦ yasmiṃ pāpāni kammāni,

sa ve kaṇho sujampatī”ti.

♦ ... vasabho thero....

♦ vaggo paṭhamo niṭṭhito.

♦ tassuddānaṃ —

♦ uttaro ceva piṇḍolo,

valliyo tīriyo isi.

♦ ajino ca meḷajino,

rādho surādho gotamo.

♦ vasabhena ime honti,

dasa therā mahiddhikāti.

♦ 2. dutiyavaggo

♦ 1. mahācundattheragāthā (KN 8.131)

♦ 141.

♦ “sussūsā sutavaddhanī,

sutaṃ paññāya vaddhanaṃ.

♦ paññāya atthaṃ jānāti,

ñāto attho sukhāvaho.

♦ 142.

♦ “sevetha pantāni senāsanāni,

careyya saṃyojanavippamokkhaṃ.

♦ sace ratiṃ nādhigaccheyya tattha,

saṅghe vase rakkhitatto satimā”ti.

♦ ... mahācundo thero....

♦ 2. jotidāsattheragāthā (KN 8.132)

♦ 143.

♦ “ye kho te veṭhamissena VAR,

nānattena ca kammunā.

♦ manusse uparundhanti,

pharusūpakkamā janā.

♦ tepi tattheva kīranti,

na hi kammaṃ panassati.

♦ 144.

♦ “yaṃ karoti naro kammaṃ,

kalyāṇaṃ yadi pāpakaṃ.

♦ tassa tasseva dāyādo,

yaṃ yaṃ kammaṃ pakubbatī”ti.

♦ ... jotidāso thero....

♦ 3. heraññakānittheragāthā (KN 8.133)

♦ 145.

♦ “accayanti ahorattā,

jīvitaṃ uparujjhati.

♦ āyu khīyati maccānaṃ,

kunnadīnaṃva odakaṃ.

♦ 146.

♦ “atha pāpāni kammāni,

karaṃ bālo na bujjhati.

♦ pacchāssa kaṭukaṃ hoti,

vipāko hissa pāpako”ti.

♦ ... heraññakānitthero....

♦ 4. somamittattheragāthā (KN 8.134)

♦ 147.

♦ “parittaṃ dārumāruyha,

yathā sīde mahaṇṇave.

♦ evaṃ kusītamāgamma,

sādhujīvīpi sīdati.

♦ tasmā taṃ parivajjeyya,

kusītaṃ hīnavīriyaṃ.

♦ 148.

♦ “pavivittehi ariyehi,

pahitattehi jhāyibhi.

♦ niccaṃ āraddhavīriyehi,

paṇḍitehi sahāvase”ti.

♦ ... somamitto thero....

♦ 5. sabbamittattheragāthā (KN 8.135)

♦ 149.

♦ “jano janamhi sambaddho VAR,

janamevassito jano.

♦ jano janena heṭhīyati,

heṭheti ca VAR jano janaṃ.

♦ 150.

♦ “ko hi tassa janenattho,

janena janitena vā.

♦ janaṃ ohāya gacchaṃ taṃ,

heṭhayitvā VAR bahuṃ janan”ti.

♦ ... sabbamitto thero....

♦ 6. mahākāḷattheragāthā (KN 8.136)

♦ 151.

♦ “kāḷī itthī brahatī dhaṅkarūpā,

satthiñca bhetvā aparañca satthiṃ.

♦ bāhañca bhetvā aparañca bāhaṃ,

sīsañca bhetvā dadhithālakaṃva.

♦ esā nisinnā abhisandahitvā.

♦ 152.

♦ “yo ve avidvā upadhiṃ karoti,

punappunaṃ dukkhamupeti mando.

♦ tasmā pajānaṃ upadhiṃ na kayirā,

māhaṃ puna bhinnasiro sayissan”ti VAR .

♦ ... mahākāḷo thero....

♦ 7. tissattheragāthā (KN 8.137)

♦ 153.

♦ “bahū sapatte labhati,

muṇḍo saṅghāṭipāruto.

♦ lābhī annassa pānassa,

vatthassa sayanassa ca.

♦ 154.

♦ “etamādīnavaṃ ñatvā,

sakkāresu mahabbhayaṃ.

♦ appalābho anavassuto,

sato bhikkhu paribbaje”ti.

♦ ... tisso thero....

♦ 8. kimilattheragāthā (KN 8.138)

♦ 155.

♦ “pācīnavaṃsadāyamhi,

sakyaputtā sahāyakā.

♦ pahāyānappake bhoge,

uñchāpattāgate ratā.

♦ 156.

♦ “āraddhavīriyā pahitattā,

niccaṃ daḷhaparakkamā.

♦ ramanti dhammaratiyā,

hitvāna lokiyaṃ ratin”ti.

♦ ... kimilo VAR thero....

♦ 9. nandattheragāthā (KN 8.139)

♦ 157.

♦ “ayoniso manasikārā,

maṇḍanaṃ anuyuñjisaṃ.

♦ uddhato capalo cāsiṃ,

kāmarāgena aṭṭito.

♦ 158.

♦ “upāyakusalenāhaṃ,

buddhenādiccabandhunā.

♦ yoniso paṭipajjitvā,

bhave cittaṃ udabbahin”ti.

♦ ... nando thero....

♦ 10. sirimattheragāthā (KN 8.140)

♦ 159.

♦ “pare ca naṃ pasaṃsanti,

attā ce asamāhito.

♦ moghaṃ pare pasaṃsanti,

attā hi asamāhito.

♦ 160.

♦ “pare ca naṃ garahanti,

attā ce susamāhito.

♦ moghaṃ pare garahanti,

attā hi susamāhito”ti.

♦ ... sirimā thero....

♦ vaggo dutiyo niṭṭhito.

♦ tassuddānaṃ —

♦ cundo ca jotidāso ca,

thero heraññakāni ca.

♦ somamitto sabbamitto,

kālo tisso ca kimilo VAR .

♦ nando ca sirimā ceva,

dasa therā mahiddhikāti.

♦ 3. tatiyavaggo

♦ 1. uttarattheragāthā (KN 8.141)

♦ 161.

♦ “khandhā mayā pariññātā,

taṇhā me susamūhatā.

♦ bhāvitā mama bojjhaṅgā,

patto me āsavakkhayo.

♦ 162.

♦ “sohaṃ khandhe pariññāya,

abbahitvāna VAR jāliniṃ.

♦ bhāvayitvāna bojjhaṅge,

nibbāyissaṃ anāsavo”ti.

♦ ... uttaro thero....

♦ 2. bhaddajittheragāthā (KN 8.142)

♦ 163.

♦ “panādo nāma so rājā,

yassa yūpo suvaṇṇayo.

♦ tiriyaṃ soḷasubbedho VAR,

ubbhamāhu VAR sahassadhā.

♦ 164.

♦ “sahassakaṇḍo satageṇḍu,

dhajālu haritāmayo.

♦ anaccuṃ tattha gandhabbā,

chasahassāni sattadhā”ti.

♦ ... bhaddajitthero....

♦ 3. sobhitattheragāthā (KN 8.143)

♦ 165.

♦ “satimā paññavā bhikkhu,

āraddhabalavīriyo.

♦ pañca kappasatānāhaṃ,

ekarattiṃ anussariṃ.

♦ 166.

♦ “cattāro satipaṭṭhāne,

satta aṭṭha ca bhāvayaṃ.

♦ pañca kappasatānāhaṃ,

ekarattiṃ anussarin”ti.

♦ ... sobhito thero....

♦ 4. valliyattheragāthā (KN 8.144)

♦ 167.

♦ “yaṃ kiccaṃ daḷhavīriyena,

yaṃ kiccaṃ boddhumicchatā.

♦ karissaṃ nāvarajjhissaṃ VAR,

passa vīriyaṃ parakkama.

♦ 168.

♦ “tvañca me maggamakkhāhi,

añjasaṃ amatogadhaṃ.

♦ ahaṃ monena monissaṃ,

gaṅgāsotova sāgaran”ti.

♦ ... valliyo thero....

♦ 5. vītasokattheragāthā (KN 8.145)

♦ 169.

♦ “kese me olikhissanti,

kappako upasaṅkami.

♦ tato ādāsamādāya,

sarīraṃ paccavekkhisaṃ.

♦ 170.

♦ “tuccho kāyo adissittha,

andhakāro tamo byagā.

♦ sabbe coḷā samucchinnā,

natthi dāni punabbhavo”ti.

♦ ... vītasoko thero....

♦ 6. puṇṇamāsattheragāthā (KN 8.146)

♦ 171.

♦ “pañca nīvaraṇe hitvā,

yogakkhemassa pattiyā.

♦ dhammādāsaṃ gahetvāna,

ñāṇadassanamattano.

♦ 172.

♦ “paccavekkhiṃ imaṃ kāyaṃ,

sabbaṃ santarabāhiraṃ.

♦ ajjhattañca bahiddhā ca,

tuccho kāyo adissathā”ti.

♦ ... puṇṇamāso thero....

♦ 7. nandakattheragāthā (KN 8.147)

♦ 173.

♦ “yathāpi bhaddo ājañño,

khalitvā patitiṭṭhati.

♦ bhiyyo laddāna saṃvegaṃ,

adīno vahate dhuraṃ.

♦ 174.

♦ “evaṃ dassanasampannaṃ,

sammāsambuddhasāvakaṃ.

♦ ājānīyaṃ maṃ dhāretha,

puttaṃ buddhassa orasan”ti.

♦ ... nandako thero....

♦ 8. bharatattheragāthā (KN 8.148)

♦ 175.

♦ “ehi nandaka gacchāma,

upajjhāyassa santikaṃ.

♦ sīhanādaṃ nadissāma,

buddhaseṭṭhassa sammukhā.

♦ 176.

♦ “yāya no anukampāya,

amhe pabbājayī muni.

♦ so no attho anuppatto,

sabbasaṃyojanakkhayo”ti.

♦ ... bharato thero....

♦ 9. bhāradvājattheragāthā (KN 8.149)

♦ 177.

♦ “nadanti evaṃ sappaññā,

sīhāva girigabbhare.

♦ vīrā vijitasaṅgāmā,

jetvā māraṃ savāhaniṃ VAR .

♦ 178.

♦ “satthā ca pariciṇṇo me,

dhammo saṅgho ca pūjito.

♦ ahañca vitto sumano,

puttaṃ disvā anāsavan”ti.

♦ ... bhāradvājo thero....

♦ 10. kaṇhadinnattheragāthā (KN 8.150)

♦ 179.

♦ “upāsitā sappurisā,

sutā dhammā abhiṇhaso.

♦ sutvāna paṭipajjissaṃ,

añjasaṃ amatogadhaṃ.

♦ 180.

♦ “bhavarāgahatassa me sato,

bhavarāgo puna me na vijjati.

♦ na cāhu na ca me bhavissati,

na ca me etarahi vijjatī”ti.

♦ ... kaṇhadinno thero....

♦ vaggo tatiyo niṭṭhito.

♦ tassuddānaṃ —

♦ uttaro bhaddajitthero,

sobhito valliyo isi.

♦ vītasoko ca yo thero,

puṇṇamāso ca nandako.

♦ bharato bhāradvājo ca,

kaṇhadinno mahāmunīti.

♦ 4. catutthavaggo

♦ 1. migasirattheragāthā (KN 8.151)

♦ 181.

♦ “yato ahaṃ pabbajito,

sammāsambuddhasāsane.

♦ vimuccamāno uggacchiṃ,

kāmadhātuṃ upaccagaṃ.

♦ 182.

♦ “brahmuno pekkhamānassa,

tato cittaṃ vimucci me.

♦ akuppā me vimuttīti,

sabbasaṃyojanakkhayā”ti.

♦ ... migasiro thero....

♦ 2. sivakattheragāthā (KN 8.152)

♦ 183.

♦ “aniccāni gahakāni,

tattha tattha punappunaṃ.

♦ gahakāraṃ VAR gavesanto,

dukkhā jāti punappunaṃ.

♦ 184.

♦ “gahakāraka diṭṭhosi,

puna gehaṃ na kāhasi.

♦ sabbā te phāsukā bhaggā,

thūṇikā VAR ca vidālitā VAR .

♦ vimariyādikataṃ cittaṃ,

idheva vidhamissatī”ti.

♦ ... sivako VAR thero....

♦ 3. upavāṇattheragāthā (KN 8.153)

♦ 185.

♦ “arahaṃ sugato loke,

vātehābādhito VAR muni.

♦ sace uṇhodakaṃ atthi,

munino dehi brāhmaṇa.

♦ 186.

♦ “pūjito pūjaneyyānaṃ VAR,

sakkareyyāna sakkato.

♦ apacitopaceyyānaṃ VAR,

tassa icchāmi hātave”ti.

♦ ... upavāṇo thero....

♦ 4. isidinnattheragāthā (KN 8.154)

♦ 187.

♦ “diṭṭhā mayā dhammadharā upāsakā,

kāmā aniccā iti bhāsamānā.

♦ sārattarattā maṇikuṇḍalesu,

puttesu dāresu ca te apekkhā.

♦ 188.

♦ “addhā na jānanti yatodha dhammaṃ,

kāmā aniccā iti cāpi āhu.

♦ rāgañca tesaṃ na balatthi chettuṃ,

tasmā sitā puttadāraṃ dhanañcā”ti.

♦ ... isidinno thero....

♦ 5. sambulakaccānattheragāthā (KN 8.155)

♦ 189.

♦ “devo ca vassati devo ca gaḷagaḷāyati,



♦ ekako cāhaṃ bherave bile viharāmi.

♦ tassa mayhaṃ ekakassa bherave bile viharato,



♦ natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.

♦ 190.

♦ “dhammatā mamasā yassa me,

ekakassa bherave bile.

♦ viharato natthi bhayaṃ vā,

chambhitattaṃ vā lomahaṃso vā”ti.

♦ ... sambulakaccāno VAR thero....

♦ 6. nitakattheragāthā (KN 8.156)

♦ 191.

♦ VAR “kassa selūpamaṃ cittaṃ,

ṭhitaṃ nānupakampati.

♦ virattaṃ rajanīyesu,

kuppanīye na kuppati.

♦ yassevaṃ bhāvitaṃ cittaṃ,

kuto taṃ dukkhamessati.

♦ 192.

♦ “mama selūpamaṃ cittaṃ,

ṭhitaṃ nānupakampati.

♦ virattaṃ rajanīyesu,

kuppanīye na kuppati.

♦ mamevaṃ bhāvitaṃ cittaṃ,

kuto maṃ dukkhamessatī”ti.

♦ ... nitako VAR thero....

♦ 7. soṇapoṭiriyattheragāthā (KN 8.157)

♦ 193.

♦ “na tāva supituṃ hoti,

ratti nakkhattamālinī.

♦ paṭijaggitumevesā,

ratti hoti vijānatā.

♦ 194.

♦ “hatthikkhandhāvapatitaṃ,

kuñjaro ce anukkame.

♦ saṅgāme me mataṃ seyyo,

yañce jīve parājito”ti.

♦ ... soṇo poṭiriyo VAR thero ....

♦ 8. nisabhattheragāthā (KN 8.158)

♦ 195.

♦ “pañca kāmaguṇe hitvā,

piyarūpe manorame.

♦ saddhāya gharā nikkhamma,

dukkhassantakaro bhave.

♦ 196.

♦ “nābhinandāmi maraṇaṃ,

nābhinandāmi jīvitaṃ.

♦ kālañca paṭikaṅkhāmi,

sampajāno patissato”ti.

♦ ... nisabho thero....

♦ 9. usabhattheragāthā (KN 8.159)

♦ 197.

♦ “ambapallavasaṅkāsaṃ,

aṃse katvāna cīvaraṃ.

♦ nisinno hatthigīvāyaṃ,

gāmaṃ piṇḍāya pāvisiṃ.

♦ 198.

♦ “hatthikkhandhato oruyha,

saṃvegaṃ alabhiṃ tadā.

♦ sohaṃ ditto tadā santo,

patto me āsavakkhayo”ti.

♦ ... usabho thero....

♦ 10. kappaṭakurattheragāthā (KN 8.160)

♦ 199.

♦ “ayamiti kappaṭo kappaṭakuro,

acchāya atibharitāya VAR .

♦ amataghaṭikāyaṃ dhammakaṭamatto VAR,

katapadaṃ jhānāni ocetuṃ.

♦ 200.

♦ “mā kho tvaṃ kappaṭa pacālesi,

mā tvaṃ upakaṇṇamhi tāḷessaṃ.

♦ na hi VAR tvaṃ kappaṭa mattamaññāsi,

saṅghamajjhamhi pacalāyamānoti.

♦ ... kappaṭakuro thero....

♦ vaggo catuttho niṭṭhito.

♦ tassuddānaṃ —

♦ migasiro sivako ca,

upavāno ca paṇḍito.

♦ isidinno ca kaccāno,

nitako ca mahāvasī.

♦ poṭiriyaputto nisabho,

usabho kappaṭakuroti.

♦ 5. pañcamavaggo

♦ 1. kumārakassapattheragāthā (KN 8.161)

♦ 201.

♦ “aho buddhā aho dhammā,

aho no satthu sampadā.

♦ yattha etādisaṃ dhammaṃ,

sāvako sacchikāhi”ti.

♦ 202.

♦ “asaṅkheyyesu kappesu,

sakkāyādhigatā ahū.

♦ tesamayaṃ pacchimako,

carimoyaṃ samussayo.

♦ jātimaraṇasaṃsāro,

natthi dāni punabbhavo”ti.

♦ ... kumārakassapo thero....

♦ 2. dhammapālattheragāthā (KN 8.162)

♦ 203.

♦ “yo have daharo bhikkhu,

yuñjati buddhasāsane.

♦ jāgaro sa hi suttesu VAR,

amoghaṃ tassa jīvitaṃ.

♦ 204.

♦ “tasmā saddhañca sīlañca,

pasādaṃ dhammadassanaṃ.

♦ anuyuñjetha medhāvī,

saraṃ buddhāna sāsanan”ti.

♦ ... dhammapālo thero....

♦ 3. brahmālittheragāthā (KN 8.163)

♦ 205.

♦ “kassindriyāni samathaṅgatāni,

assā yathā sārathinā sudantā.

♦ pahīnamānassa anāsavassa,

devāpi kassa VAR pihayanti tādino”ti.

♦ 206.

♦ VAR “mayhindriyāni samathaṅgatāni,

assā yathā sārathinā sudantā.

♦ pahīnamānassa anāsavassa,

devāpi mayhaṃ pihayanti tādino”ti.

♦ ... brahmāli thero....

♦ 4. mogharājattheragāthā (KN 8.164)

♦ 207.

♦ “chavipāpaka cittabhaddaka,

mogharāja satataṃ samāhito.

♦ hemantikasītakālarattiyo VAR,

bhikkhu tvaṃsi kathaṃ karissasi”.

♦ 208.

♦ “sampannasassā magadhā,

kevalā iti me sutaṃ.

♦ palālacchannako seyyaṃ,

yathaññe sukhajīvino”ti.

♦ ... mogharājā thero....

♦ 5. visākhapañcālaputtattheragāthā (KN 8.165)

♦ 209.

♦ “na ukkhipe no ca parikkhipe pare,

okkhipe pāragataṃ na eraye.

♦ na cattavaṇṇaṃ parisāsu byāhare,

anuddhato sammitabhāṇi subbato.

♦ 210.

♦ “susukhumanipuṇatthadassinā,

matikusalena nivātavuttinā.

♦ saṃsevitavuddhasīlinā,

nibbānaṃ na hi tena dullabhan”ti.

♦ ... visākho pañcālaputto thero ....

♦ 6. cūḷakattheragāthā (KN 8.166)

♦ 211.

♦ “nadanti morā susikhā supekhuṇā,

sunīlagīvā sumukhā sugajjino.

♦ susaddalā cāpi mahāmahī ayaṃ,

subyāpitambu suvalāhakaṃ nabhaṃ.

♦ 212.

♦ “sukallarūpo sumanassa jhāyataṃ VAR,

sunikkamo sādhu subuddhasāsane.

♦ susukkasukkaṃ nipuṇaṃ sududdasaṃ,

phusāhi taṃ uttamamaccutaṃ padan”ti.

♦ ... cūḷako VAR thero....

♦ 7. anūpamattheragāthā (KN 8.167)

♦ 213.

♦ “nandamānāgataṃ cittaṃ,

sūlamāropamānakaṃ.

♦ tena teneva vajasi,

yena sūlaṃ kaliṅgaraṃ.

♦ 214.

♦ “tāhaṃ cittakaliṃ brūmi,

taṃ brūmi cittadubbhakaṃ.

♦ satthā te dullabho laddho,

mānatthe maṃ niyojayī”ti.

♦ ... anūpamo thero....

♦ 8. vajjitattheragāthā (KN 8.168)

♦ 215.

♦ “saṃsaraṃ dīghamaddhānaṃ,

gatīsu parivattisaṃ.

♦ apassaṃ ariyasaccāni,

andhabhūto VAR puthujjano.

♦ 216.

♦ “tassa me appamattassa,

saṃsārā vinaḷīkatā.

♦ sabbā gatī samucchinnā,

natthi dāni punabbhavo”ti.

♦ ... vajjito thero....

♦ 9. sandhitattheragāthā (KN 8.169)

♦ 217.

♦ “assatthe haritobhāse,

saṃvirūḷhamhi pādape.

♦ ekaṃ buddhagataṃ saññaṃ,

alabhitthaṃ VAR patissato.

♦ 218.

♦ “ekatiṃse ito kappe,

yaṃ saññamalabhiṃ tadā.

♦ tassā saññāya vāhasā,

patto me āsavakkhayo”ti.

♦ ... sandhito thero....

♦ vaggo pañcamo niṭṭhito.

♦ tassuddānaṃ —

♦ kumārakassapo thero,

dhammapālo ca brahmāli.

♦ mogharājā visākho ca,

cūḷako ca anūpamo.

♦ vajjito sandhito thero,

kilesarajavāhanoti.

♦ dukanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ gāthādukanipātamhi,

navuti ceva aṭṭha ca.

♦ therā ekūnapaññāsaṃ,

bhāsitā nayakovidāti.

♦ 3. tikanipāto

♦ 1. aṅgaṇikabhāradvājattheragāthā (KN 8.170)

♦ 219.

♦ “ayoni suddhimanvesaṃ,

aggiṃ paricariṃ vane.

♦ suddhimaggaṃ ajānanto,

akāsiṃ amaraṃ tapaṃ VAR .

♦ 220.

♦ “taṃ sukhena sukhaṃ laddhaṃ,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanaṃ.

♦ 221.

♦ “brahmabandhu pure āsiṃ,

idāni khomhi brāhmaṇo.

♦ tevijjo nhātako VAR camhi,

sottiyo camhi vedagū”ti.

♦ ... aṅgaṇikabhāradvājo thero....

♦ 2. paccayattheragāthā (KN 8.171)

♦ 222.

♦ “pañcāhāhaṃ pabbajito,

sekho appattamānaso,



♦ vihāraṃ me paviṭṭhassa,

cetaso paṇidhī ahu.

♦ 223.

♦ “nāsissaṃ na pivissāmi,

vihārato na nikkhame.

♦ napi passaṃ nipātessaṃ,

taṇhāsalle anūhate.

♦ 224.

♦ “tassa mevaṃ viharato,

passa vīriyaparakkamaṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... paccayo thero....

♦ 3. bākulattheragāthā (KN 8.172)

♦ 225.

♦ “yo pubbe karaṇīyāni,

pacchā so kātumicchati.

♦ sukhā so dhaṃsate ṭhānā,

pacchā ca manutappati.

♦ 226.

♦ “yañhi kayirā tañhi vade,

yaṃ na kayirā na taṃ vade.

♦ akarontaṃ bhāsamānaṃ,

parijānanti paṇḍitā.

♦ 227.

♦ “susukhaṃ vata nibbānaṃ,

sammāsambuddhadesitaṃ.

♦ asokaṃ virajaṃ khemaṃ,

yattha dukkhaṃ nirujjhatī”ti.

♦ ... bākulo VAR thero....

♦ 4. dhaniyattheragāthā (KN 8.173)

♦ 228.

♦ “sukhaṃ ce jīvituṃ icche,

sāmaññasmiṃ apekkhavā.

♦ saṅghikaṃ nātimaññeyya,

cīvaraṃ pānabhojanaṃ.

♦ 229.

♦ “sukhaṃ ce jīvituṃ icche,

sāmaññasmiṃ apekkhavā.

♦ ahi mūsikasobbhaṃva,

sevetha sayanāsanaṃ.

♦ 230.

♦ “sukhaṃ ce jīvituṃ icche,

sāmaññasmiṃ apekkhavā.

♦ itarītarena tusseyya,

ekadhammañca bhāvaye”ti.

♦ ... dhaniyo thero....

♦ 5. mātaṅgaputtattheragāthā (KN 8.174)

♦ 231.

♦ “atisītaṃ atiuṇhaṃ,

atisāyamidaṃ ahu.

♦ iti vissaṭṭhakammante,

khaṇā accenti māṇave.

♦ 232.

♦ “yo ca sītañca uṇhañca,

tiṇā bhiyyo na maññati.

♦ karaṃ purisakiccāni,

so sukhā na vihāyati.

♦ 233.

♦ “dabbaṃ kusaṃ poṭakilaṃ,

usīraṃ muñjapabbajaṃ.

♦ urasā panudissāmi,

vivekamanubrūhayan”ti.

♦ ... mātaṅgaputto thero....

♦ 6. khujjasobhitattheragāthā (KN 8.175)

♦ 234.

♦ “ye cittakathī bahussutā,

samaṇā pāṭaliputtavāsino.

♦ tesaññataroyamāyuvā,

dvāre tiṭṭhati khujjasobhito.

♦ 235.

♦ “ye cittakathī bahussutā,

samaṇā pāṭaliputtavāsino.

♦ tesaññataroyamāyuvā,

dvāre tiṭṭhati māluterito.

♦ 236.

♦ “suyuddhena suyiṭṭhena,

saṅgāmavijayena ca.

♦ brahmacariyānuciṇṇena,

evāyaṃ sukhamedhatī”ti.

♦ ... khujjasobhito thero....

♦ 7. vāraṇattheragāthā (KN 8.176)

♦ 237.

♦ “yodha koci manussesu,

parapāṇāni hiṃsati.

♦ asmā lokā paramhā ca,

ubhayā dhaṃsate naro.

♦ 238.

♦ “yo ca mettena cittena,

sabbapāṇānukampati.

♦ bahuñhi so pasavati,

puññaṃ tādisako naro.

♦ 239.

♦ “subhāsitassa sikkhetha,

samaṇūpāsanassa ca.

♦ ekāsanassa ca raho,

cittavūpasamassa cā”ti.

♦ ... vāraṇo thero....

♦ 8. vassikattheragāthā (KN 8.177)

♦ 240.

♦ “ekopi saddho medhāvī,

assaddhānīdha ñātinaṃ.

♦ dhammaṭṭho sīlasampanno,

hoti atthāya bandhunaṃ.

♦ 241.

♦ “niggayha anukampāya,

coditā ñātayo mayā.

♦ ñātibandhavapemena,

kāraṃ katvāna bhikkhusu.

♦ 242.

♦ “te abbhatītā kālaṅkatā,

pattā te tidivaṃ sukhaṃ.

♦ bhātaro mayhaṃ mātā ca,

modanti kāmakāmino”ti.

♦ ... vassiko VAR thero....

♦ 9. yasojattheragāthā (KN 8.178)

♦ 243.

♦ “kālapabbaṅgasaṅkāso,

kiso dhamanisanthato.

♦ mattaññū annapānamhi,

adīnamanaso naro”.

♦ 244.

♦ “phuṭṭho ḍaṃsehi makasehi,

araññasmiṃ brahāvane.

♦ nāgo saṅgāmasīseva,

sato tatrādhivāsaye.

♦ 245.

♦ “yathā brahmā tathā eko,

yathā devo tathā duve.

♦ yathā gāmo tathā tayo,

kolāhalaṃ tatuttarin”ti.

♦ ... yasojo thero....

♦ 10. sāṭimattiyattheragāthā (KN 8.179)

♦ 246.

♦ “ahu tuyhaṃ pure saddhā,

sā te ajja na vijjati.

♦ yaṃ tuyhaṃ tuyhamevetaṃ,

natthi duccaritaṃ mama.

♦ 247.

♦ “aniccā hi calā saddā,

evaṃ diṭṭhā hi sā mayā.

♦ rajjantipi virajjanti,

tattha kiṃ jiyyate muni.

♦ 248.

♦ “paccati munino bhattaṃ,

thokaṃ thokaṃ kule kule.

♦ piṇḍikāya carissāmi,

atthi jaṅghabalaṃ VAR mamā”ti.

♦ ... sāṭimattiyo thero....

♦ 11. upālittheragāthā (KN 8.180)

♦ 249.

♦ “saddhāya abhinikkhamma,

navapabbajito navo.

♦ mitte bhajeyya kalyāṇe,

suddhājīve atandite.

♦ 250.

♦ “saddhāya abhinikkhamma,

navapabbajito navo.

♦ saṅghasmiṃ viharaṃ bhikkhu,

sikkhetha vinayaṃ budho.

♦ 251.

♦ “saddhāya abhinikkhamma,

navapabbajito navo.

♦ kappākappesu kusalo,

careyya apurakkhato”ti.

♦ ... upālitthero....

♦ 12. uttarapālattheragāthā (KN 8.181)

♦ 252.

♦ “paṇḍitaṃ vata maṃ santaṃ,

alamatthavicintakaṃ.

♦ pañca kāmaguṇā loke,

sammohā pātayiṃsu maṃ.

♦ 253.

♦ “pakkhando māravisaye,

daḷhasallasamappito.

♦ asakkhiṃ maccurājassa,

ahaṃ pāsā pamuccituṃ.

♦ 254.

♦ “sabbe kāmā pahīnā me,

bhavā sabbe padālitā VAR .

♦ vikkhīṇo jātisaṃsāro,

natthi dāni punabbhavo”ti.

♦ ... uttarapālo thero....

♦ 13. abhibhūtattheragāthā (KN 8.182)

♦ 255.

♦ “suṇātha ñātayo sabbe,

yāvantettha samāgatā.

♦ dhammaṃ vo desayissāmi,

dukkhā jāti punappunaṃ.

♦ 256.

♦ VAR “ārambhatha VAR nikkamatha,

yuñjatha buddhasāsane.

♦ dhunātha maccuno senaṃ,

naḷāgāraṃva kuñjaro.

♦ 257.

♦ “yo imasmiṃ dhammavinaye,

appamatto vihassati VAR .

♦ pahāya jātisaṃsāraṃ,

dukkhassantaṃ karissatī”ti.

♦ ... abhibhūto thero....

♦ 14. gotamattheragāthā (KN 8.183)

♦ 258.

♦ “saṃsaraṃ hi nirayaṃ agacchissaṃ,

petalokamagamaṃ punappunaṃ.

♦ dukkhamamhipi tiracchānayoniyaṃ,

nekadhā hi vusitaṃ ciraṃ mayā.

♦ 259.

♦ “mānusopi ca bhavobhirādhito,

saggakāyamagamaṃ sakiṃ sakiṃ.

♦ rūpadhātusu arūpadhātusu,

nevasaññisu asaññisuṭṭhitaṃ.

♦ 260.

♦ “sambhavā suviditā asārakā,

saṅkhatā pacalitā saderitā.

♦ taṃ viditvā mahamattasambhavaṃ,

santimeva satimā samajjhagan”ti.

♦ ... gotamo thero....

♦ 15. hāritattheragāthā (KN 8.184)

♦ 261.

♦ “yo pubbe karaṇīyāni,

pacchā so kātumicchati.

♦ sukhā so dhaṃsate ṭhānā,

pacchā ca manutappati.

♦ 262.

♦ “yañhi kayirā tañhi vade,

yaṃ na kayirā na taṃ vade.

♦ akarontaṃ bhāsamānaṃ,

parijānanti paṇḍitā.

♦ 263.

♦ “susukhaṃ vata nibbānaṃ,

sammāsambuddhadesitaṃ.

♦ asokaṃ virajaṃ khemaṃ,

yattha dukkhaṃ nirujjhatī”ti.

♦ ... hārito thero....

♦ 16. vimalattheragāthā (KN 8.185)

♦ 264.

♦ “pāpamitte vivajjetvā,

bhajeyyuttamapuggalaṃ.

♦ ovāde cassa tiṭṭheyya,

patthento acalaṃ sukhaṃ.

♦ 265.

♦ “parittaṃ dārumāruyha,

yathā sīde mahaṇṇave.

♦ evaṃ kusītamāgamma,

sādhujīvīpi sīdati.

♦ tasmā taṃ parivajjeyya,

kusītaṃ hīnavīriyaṃ.

♦ 266.

♦ “pavivittehi ariyehi,

pahitattehi jhāyibhi.

♦ niccaṃ āraddhavīriyehi,

paṇḍitehi sahāvase”ti.

♦ ... vimalo thero....

♦ tikanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ aṅgaṇiko bhāradvājo,

paccayo bākulo isi.

♦ dhaniyo mātaṅgaputto,

sobhito vāraṇo isi.

♦ vassiko ca yasojo ca,

sāṭimattiyupāli ca.

♦ uttarapālo abhibhūto,

gotamo hāritopi ca.

♦ thero tikanipātamhi,

nibbāne vimalo kato.

♦ aṭṭhatālīsa gāthāyo,

therā soḷasa kittitāti.

♦ 4. catukanipāto

♦ 1. nāgasamālattheragāthā (KN 8.186)

♦ 267.

♦ “alaṅkatā suvasanā,

mālinī candanussadā.

♦ majjhe mahāpathe nārī,

turiye naccati naṭṭakī.

♦ 268.

♦ “piṇḍikāya paviṭṭhohaṃ,

gacchanto naṃ udikkhisaṃ.

♦ alaṅkataṃ suvasanaṃ,

maccupāsaṃva oḍḍitaṃ.

♦ 269.

♦ “tato me manasīkāro,

yoniso udapajjatha.

♦ ādīnavo pāturahu,

nibbidā samatiṭṭhatha VAR .

♦ 270.

♦ “tato cittaṃ vimucci me,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... nāgasamālo thero....

♦ 2. bhaguttheragāthā (KN 8.187)

♦ 271.

♦ “ahaṃ middhena pakato,

vihārā upanikkhamiṃ.

♦ caṅkamaṃ abhiruhanto,

tattheva papatiṃ chamā.

♦ 272.

♦ “gattāni parimajjitvā,

punapāruyha caṅkamaṃ.

♦ caṅkame caṅkamiṃ sohaṃ,

ajjhattaṃ susamāhito.

♦ 273.

♦ “tato me manasīkāro,

yoniso udapajjatha.

♦ ādīnavo pāturahu,

nibbidā samatiṭṭhatha.

♦ 274.

♦ “tato cittaṃ vimucci me,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... bhagutthero....

♦ 3. sabhiyattheragāthā (KN 8.188)

♦ 275.

♦ VAR “pare ca na vijānanti,

mayamettha yamāmase.

♦ ye ca tattha vijānanti,

tato sammanti medhagā.

♦ 276.

♦ “yadā ca avijānantā,

iriyantyamarā viya.

♦ vijānanti ca ye dhammaṃ,

āturesu anāturā.

♦ 277.

♦ “yaṃ kiñci sithilaṃ kammaṃ,

saṃkiliṭṭhañca yaṃ vataṃ.

♦ saṅkassaraṃ brahmacariyaṃ,

na taṃ hoti mahapphalaṃ.

♦ 278.

♦ “yassa sabrahmacārīsu,

gāravo nūpalabbhati.

♦ ārakā hoti saddhammā,

nabhaṃ puthaviyā yathā”ti.

♦ ... sabhiyo thero....

♦ 4. nandakattheragāthā (KN 8.189)

♦ 279.

♦ “dhiratthu pūre duggandhe,

mārapakkhe avassute.

♦ navasotāni te kāye,

yāni sandanti sabbadā.

♦ 280.

♦ “mā purāṇaṃ amaññittho,

māsādesi tathāgate.

♦ saggepi te na rajjanti,

kimaṅgaṃ pana VAR mānuse.

♦ 281.

♦ “ye ca kho bālā dummedhā,

dummantī mohapārutā.

♦ tādisā tattha rajjanti,

mārakhittamhi bandhane.

♦ 282.

♦ “yesaṃ rāgo ca doso ca,

avijjā ca virājitā.

♦ tādī tattha na rajjanti,

chinnasuttā abandhanā”ti.

♦ ... nandako thero....

♦ 5. jambukattheragāthā (KN 8.190)

♦ 283.

♦ “pañcapaññāsavassāni,

rajojallamadhārayiṃ.

♦ bhuñjanto māsikaṃ bhattaṃ,

kesamassuṃ alocayiṃ.

♦ 284.

♦ “ekapādena aṭṭhāsiṃ,

āsanaṃ parivajjayiṃ.

♦ sukkhagūthāni ca khādiṃ,

uddesañca na sādiyiṃ.

♦ 285.

♦ “etādisaṃ karitvāna,

bahuṃ duggatigāminaṃ.

♦ vuyhamāno mahoghena,

buddhaṃ saraṇamāgamaṃ.

♦ 286.

♦ “saraṇagamanaṃ passa,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... jambuko thero....

♦ 6. senakattheragāthā (KN 8.191)

♦ 287.

♦ “svāgataṃ vata me āsi,

gayāyaṃ gayaphagguyā.

♦ yaṃ addasāsiṃ sambuddhaṃ,

desentaṃ dhammamuttamaṃ.

♦ 288.

♦ “mahappabhaṃ gaṇācariyaṃ,

aggapattaṃ vināyakaṃ.

♦ sadevakassa lokassa,

jinaṃ atuladassanaṃ.

♦ 289.

♦ “mahānāgaṃ mahāvīraṃ,

mahājutimanāsavaṃ.

♦ sabbāsavaparikkhīṇaṃ,

satthāramakutobhayaṃ.

♦ 290.

♦ “cirasaṃkiliṭṭhaṃ vata maṃ,

diṭṭhisandānabandhitaṃ VAR .

♦ vimocayi so bhagavā,

sabbaganthehi senakan”ti.

♦ ... senako thero....

♦ 7. sambhūtattheragāthā (KN 8.192)

♦ 291.

♦ “yo dandhakāle tarati,

taraṇīye ca dandhaye.

♦ ayoni VAR saṃvidhānena,

bālo dukkhaṃ nigacchati.

♦ 292.

♦ “tassatthā parihāyanti,

kāḷapakkheva candimā.

♦ āyasakyañca VAR pappoti,

mittehi ca virujjhati.

♦ 293.

♦ “yo dandhakāle dandheti,

taraṇīye ca tāraye.

♦ yoniso saṃvidhānena,

sukhaṃ pappoti paṇḍito.

♦ 294.

♦ “tassatthā paripūrenti,

sukkapakkheva candimā.

♦ yaso kittiñca pappoti,

mittehi na virujjhatī”ti.

♦ ... sambhūto thero....

♦ 8. rāhulattheragāthā (KN 8.193)

♦ 295.

♦ “ubhayeneva sampanno,

rāhulabhaddoti maṃ vidū.

♦ yañcamhi putto buddhassa,

yañca dhammesu cakkhumā.

♦ 296.

♦ “yañca me āsavā khīṇā,

yañca natthi punabbhavo.

♦ arahā dakkhiṇeyyomhi,

tevijjo amataddaso.

♦ 297.

♦ “kāmandhā jālapacchannā,

taṇhāchādanachāditā.

♦ pamattabandhunā baddhā,

macchāva kumināmukhe.

♦ 298.

♦ “taṃ kāmaṃ ahamujjhitvā,

chetvā mārassa bandhanaṃ.

♦ samūlaṃ taṇhamabbuyh,

sītibhūtosmi nibbuto”ti.

♦ ... rāhulo thero....

♦ 9. candanattheragāthā (KN 8.194)

♦ 299.

♦ “jātarūpena sañchannā VAR,

dāsīgaṇapurakkhatā.

♦ aṅkena puttamādāya,

bhariyā maṃ upāgami.

♦ 300.

♦ “tañca disvāna āyantiṃ,

sakaputtassa mātaraṃ.

♦ alaṅkataṃ suvasanaṃ,

maccupāsaṃva oḍḍitaṃ.

♦ 301.

♦ “tato me manasīkāro,

yoniso udapajjatha.

♦ ādīnavo pāturahu,

nibbidā samatiṭṭhatha.

♦ 302.

♦ “tato cittaṃ vimucci me,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... candano thero....

♦ 10. dhammikattheragāthā (KN 8.195)

♦ 303.

♦ VAR “dhammo have rakkhati dhammacāriṃ,

dhammo suciṇṇo sukhamāvahati.

♦ esānisaṃso dhamme suciṇṇe,

na duggatiṃ gacchati dhammacārī.

♦ 304.

♦ VAR “nahi dhammo adhammo ca,

ubho samavipākino.

♦ adhammo nirayaṃ neti,

dhammo pāpeti suggatiṃ.

♦ 305.

♦ “tasmā hi dhammesu kareyya chandaṃ,

iti modamāno sugatena tādinā.

♦ dhamme ṭhitā sugatavarassa sāvakā,

nīyanti dhīrā saraṇavaraggagāmino.

♦ 306.

♦ “vipphoṭito gaṇḍamūlo,

taṇhājālo samūhato.

♦ so khīṇasaṃsāro na catthi kiñcanaṃ,



♦ cando yathā dosinā puṇṇamāsiyan”ti.

♦ ... dhammiko thero....

♦ 11. sappakattheragāthā (KN 8.196)

♦ 307.

♦ “yadā balākā sucipaṇḍaracchadā,

kāḷassa meghassa bhayena tajjitā.

♦ palehiti ālayamālayesinī,

tadā nadī ajakaraṇī rameti maṃ.

♦ 308.

♦ “yadā balākā suvisuddhapaṇḍarā,

kāḷassa meghassa bhayena tajjitā.

♦ pariyesati leṇamaleṇadassinī,

tadā nadī ajakaraṇī rameti maṃ.

♦ 309.

♦ “kaṃ nu tattha na ramenti,

jambuyo ubhato tahiṃ.

♦ sobhenti āpagākūlaṃ,

mama leṇassa VAR pacchato.

♦ 310.

♦ “tā matamadasaṅghasuppahīnā,



♦ bhekā mandavatī panādayanti.

♦ ‘nājja girinadīhi vippavāsasamayo,



♦ khemā ajakaraṇī sivā surammā’”ti.

♦ ... sappako thero....

♦ 12. muditattheragāthā (KN 8.197)

♦ 311.

♦ “pabbajiṃ jīvikatthohaṃ,

laddhāna upasampadaṃ.

♦ tato saddhaṃ paṭilabhiṃ,

daḷhavīriyo parakkamiṃ.

♦ 312.

♦ “kāmaṃ bhijjatuyaṃ kāyo,

maṃsapesī visīyaruṃ VAR .

♦ ubho jaṇṇukasandhīhi,

jaṅghāyo papatantu me.

♦ 313.

♦ “nāsissaṃ na pivissāmi,

vihārā ca na nikkhame.

♦ napi passaṃ nipātessaṃ,

taṇhāsalle anūhate.

♦ 314.

♦ “tassa mevaṃ viharato,

passa vīriyaparakkamaṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... mudito thero....

♦ catukkanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ nāgasamālo bhagu ca,

sabhiyo nandakopi ca.

♦ jambuko senako thero,

sambhūto rāhulopi ca.

♦ bhavati candano thero,

dasete VAR buddhasāvakā.

♦ dhammiko sappako thero,

mudito cāpi te tayo.

♦ gāthāyo dve ca paññāsa,

therā sabbepi terasāti VAR .

♦ 5. pañcakanipāto

♦ 1. rājadattattheragāthā (KN 8.198)

♦ 315.

♦ “bhikkhu sivathikaṃ VAR gantvā,

addasa itthimujjhitaṃ.

♦ apaviddhaṃ susānasmiṃ,

khajjantiṃ kimihī phuṭaṃ.

♦ 316.

♦ “yañhi eke jigucchanti,

mataṃ disvāna pāpakaṃ.

♦ kāmarāgo pāturahu,

andhova savatī VAR ahuṃ.

♦ 317.

♦ “oraṃ odanapākamhā,

tamhā ṭhānā apakkamiṃ.

♦ satimā sampajānohaṃ,

ekamantaṃ upāvisiṃ.

♦ 318.

♦ “tato me manasīkāro,

yoniso udapajjatha.

♦ ādīnavo pāturahu,

nibbidā samatiṭṭhatha.

♦ 319.

♦ “tato cittaṃ vimucci me,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... rājadatto thero....

♦ 2. subhūtattheragāthā (KN 8.199)

♦ 320.

♦ “ayoge yuñjamattānaṃ,

puriso kiccamicchako VAR .

♦ caraṃ ce nādhigaccheyya,

‘taṃ me dubbhagalakkhaṇaṃ’.

♦ 321.

♦ “abbūḷhaṃ aghagataṃ vijitaṃ,

ekañce ossajeyya kalīva siyā.

♦ sabbānipi ce ossajeyya andhova siyā,

samavisamassa adassanato.

♦ 322.

♦ “yañhi kayirā tañhi vade,

yaṃ na kayirā na taṃ vade.

♦ akarontaṃ bhāsamānaṃ,

parijānanti paṇḍitā.

♦ 323.

♦ VAR “yathāpi ruciraṃ pupphaṃ,

vaṇṇavantaṃ agandhakaṃ.

♦ evaṃ subhāsitā vācā,

aphalā hoti akubbato.

♦ 324.

♦ VAR “yathāpi ruciraṃ pupphaṃ,

vaṇṇavantaṃ sugandhakaṃ VAR .

♦ evaṃ subhāsitā vācā,

saphalā hoti kubbato”ti VAR .

♦ ... subhūto thero....

♦ 3. girimānandattheragāthā (KN 8.200)

♦ 325.

♦ “vassati devo yathā sugītaṃ,

channā me kuṭikā sukhā nivātā.

♦ tassaṃ viharāmi vūpasanto,

atha ce patthayasī pavassa deva.

♦ 326.

♦ “vassati devo yathā sugītaṃ,

channā me kuṭikā sukhā nivātā.

♦ tassaṃ viharāmi santacitto,

atha ce patthayasī pavassa deva.

♦ 327.

♦ “vassati devo ... pe ... tassaṃ viharāmi vītarāgo ... pe .....

♦ 328.

♦ “vassati devo ... pe ... tassaṃ viharāmi vītadoso ... pe .....

♦ 329.

♦ “vassati devo ... pe ... tassaṃ viharāmi vītamoho.

♦ atha ce patthayasī pavassa devā”ti.

♦ ... girimānando thero....

♦ 4. sumanattheragāthā (KN 8.201)

♦ 330.

♦ “yaṃ patthayāno dhammesu,

upajjhāyo anuggahi.

♦ amataṃ abhikaṅkhantaṃ,

kataṃ kattabbakaṃ mayā.

♦ 331.

♦ “anuppatto sacchikato,

sayaṃ dhammo anītiho.

♦ visuddhiñāṇo nikkaṅkho,

byākaromi tavantike.

♦ 332.

♦ “pubbenivāsaṃ jānāmi,

dibbacakkhu visodhitaṃ.

♦ sadattho me anuppatto,

kataṃ buddhassa sāsanaṃ.

♦ 333.

♦ “appamattassa me sikkhā,

sussutā tava sāsane.

♦ sabbe me āsavā khīṇā,

natthi dāni punabbhavo.

♦ 334.

♦ “anusāsi maṃ ariyavatā,

anukampi anuggahi.

♦ amogho tuyhamovādo,

antevāsimhi sikkhito”ti.

♦ ... sumano thero....

♦ 5. vaḍḍhattheragāthā (KN 8.202)

♦ 335.

♦ “sādhū hi kira me mātā,

patodaṃ upadaṃsayi.

♦ yassāhaṃ vacanaṃ sutvā,

anusiṭṭho janettiyā.

♦ āraddhavīriyo pahitatto,

patto sambodhimuttamaṃ.

♦ 336.

♦ “arahā dakkhiṇeyyomhi,

tevijjo amataddaso.

♦ jetvā namucino senaṃ,

viharāmi anāsavo.

♦ 337.

♦ “ajjhattañca bahiddhā ca,

ye me vijjiṃsu āsavā.

♦ sabbe asesā ucchinnā,

na ca uppajjare puna.

♦ 338.

♦ “visāradā kho bhaginī,

etamatthaṃ abhāsayi.

♦ ‘apihā nūna mayipi,

vanatho te na vijjati’.

♦ 339.

♦ “pariyantakataṃ dukkhaṃ,

antimoyaṃ samussayo.

♦ jātimaraṇasaṃsāro,

natthi dāni punabbhavo”ti.

♦ ... vaḍḍho thero....

♦ 6. nadīkassapattheragāthā (KN 8.203)

♦ 340.

♦ “atthāya vata me buddho,

nadiṃ nerañjaraṃ agā.

♦ yassāhaṃ dhammaṃ sutvāna,

micchādiṭṭhiṃ vivajjayiṃ.

♦ 341.

♦ “yajiṃ uccāvace yaññe,

aggihuttaṃ juhiṃ ahaṃ.

♦ ‘esā suddhī’ti maññanto,

andhabhūto VAR puthujjano.

♦ 342.

♦ “diṭṭhigahanapakkhando VAR,

parāmāsena mohito.

♦ asuddhiṃ maññisaṃ suddhiṃ,

andhabhūto aviddasu.

♦ 343.

♦ “micchādiṭṭhi pahīnā me,

bhavā sabbe padālitā VAR .

♦ juhāmi dakkhiṇeyyaggiṃ,

namassāmi tathāgataṃ.

♦ 344.

♦ “mohā sabbe pahīnā me,

bhavataṇhā padālitā.

♦ vikkhīṇo jātisaṃsāro,

natthi dāni punabbhavo”ti.

♦ ... nadīkassapo thero....

♦ 7. gayākassapattheragāthā (KN 8.204)

♦ 345.

♦ “pāto majjhanhikaṃ sāyaṃ,

tikkhattuṃ divasassahaṃ.

♦ otariṃ udakaṃ sohaṃ,

gayāya gayaphagguyā.

♦ 346.

♦ “‘yaṃ mayā pakataṃ pāpaṃ,

pubbe aññāsu jātisu.

♦ taṃ dānīdha pavāhemi’,

evaṃdiṭṭhi pure ahuṃ.

♦ 347.

♦ “sutvā subhāsitaṃ vācaṃ,

dhammatthasahitaṃ padaṃ.

♦ tathaṃ yāthāvakaṃ atthaṃ,

yoniso paccavekkhisaṃ.

♦ 348.

♦ “ninhātasabbapāpomhi,

nimmalo payato suci.

♦ suddho suddhassa dāyādo,

putto buddhassa oraso.

♦ 349.

♦ “ogayhaṭṭhaṅgikaṃ sotaṃ,

sabbapāpaṃ pavāhayiṃ.

♦ tisso vijjā ajjhagamiṃ,

kataṃ buddhassa sāsanan”ti.

♦ ... gayākassapo thero....

♦ 8. vakkalittheragāthā (KN 8.205)

♦ 350.

♦ “vātarogābhinīto tvaṃ,

viharaṃ kānane vane.

♦ paviṭṭhagocare lūkhe,

kathaṃ bhikkhu karissasi.

♦ 351.

♦ “pītisukhena vipulena,

pharamāno samussayaṃ.

♦ lūkhampi abhisambhonto,

viharissāmi kānane.

♦ 352.

♦ “bhāvento satipaṭṭhāne,

indriyāni balāni ca.

♦ bojjhaṅgāni ca bhāvento,

viharissāmi kānane.

♦ 353.

♦ “āraddhavīriye pahitatte,

niccaṃ daḷhaparakkame VAR .

♦ samagge sahite disvā,

viharissāmi kānane.

♦ 354.

♦ “anussaranto sambuddhaṃ,

aggaṃ dantaṃ samāhitaṃ.

♦ atandito rattindivaṃ,

viharissāmi kānane”ti.

♦ ... vakkalitthero....

♦ 9. vijitasenattheragāthā (KN 8.206)

♦ 355.

♦ “olaggessāmi te citta,

āṇidvāreva hatthinaṃ.

♦ na taṃ pāpe niyojessaṃ,

kāmajāla VAR sarīraja VAR .

♦ 356.

♦ “tvaṃ olaggo na gacchasi VAR,

dvāravivaraṃ gajova alabhanto.

♦ na ca cittakali punappunaṃ,

pasakka VAR pāparato carissasi.

♦ 357.

♦ “yathā kuñjaraṃ adantaṃ,

navaggahamaṅkusaggaho.

♦ balavā āvatteti akāmaṃ,

evaṃ āvattayissaṃ taṃ.

♦ 358.

♦ “yathā varahayadamakusalo,

sārathi pavaro dameti ājaññaṃ.

♦ evaṃ damayissaṃ taṃ,

patiṭṭhito pañcasu balesu.

♦ 359.

♦ “satiyā taṃ nibandhissaṃ,

payutto te damessāmi VAR .

♦ vīriyadhuraniggahito,

na yito dūraṃ gamissase cittā”ti.

♦ ... vijitaseno thero....

♦ 10. yasadattattheragāthā (KN 8.207)

♦ 360.

♦ “upārambhacitto dummedho,

suṇāti jinasāsanaṃ.

♦ ārakā hoti saddhammā,

nabhaso pathavī yathā.

♦ 361.

♦ “upārambhacitto dummedho,

suṇāti jinasāsanaṃ.

♦ parihāyati saddhammā,

kāḷapakkheva candimā.

♦ 362.

♦ “upārambhacitto dummedho,

suṇāti jinasāsanaṃ.

♦ parisussati saddhamme,

maccho appodake yathā.

♦ 363.

♦ “upārambhacitto dummedho,

suṇāti jinasāsanaṃ.

♦ na virūhati saddhamme,

khette bījaṃva pūtikaṃ.

♦ 364.

♦ “yo ca tuṭṭhena cittena,

suṇāti jinasāsanaṃ.

♦ khepetvā āsave sabbe,

sacchikatvā akuppataṃ.

♦ pappuyya paramaṃ santiṃ,

parinibbātināsavo”ti.

♦ ... yasadatto thero....

♦ 11. soṇakuṭikaṇṇattheragāthā (KN 8.208)

♦ 365.

♦ “upasampadā ca me laddhā,

vimutto camhi anāsavo.

♦ so ca me bhagavā diṭṭho,

vihāre ca sahāvasiṃ.

♦ 366.

♦ “bahudeva rattiṃ bhagavā,

abbhokāsetināmayi.

♦ vihārakusalo satthā,

vihāraṃ pāvisī tadā.

♦ 367.

♦ “santharitvāna saṅghāṭiṃ,

seyyaṃ kappesi gotamo.

♦ sīho selaguhāyaṃva,

pahīnabhayabheravo.

♦ 368.

♦ “tato kalyāṇavākkaraṇo,

sammāsambuddhasāvako.

♦ soṇo abhāsi saddhammaṃ,

buddhaseṭṭhassa sammukhā.

♦ 369.

♦ “pañcakkhandhe pariññāya,

bhāvayitvāna añjasaṃ.

♦ pappuyya paramaṃ santiṃ,

parinibbissatyanāsavo”ti.

♦ ... soṇo kuṭikaṇṇathero....

♦ 12. kosiyattheragāthā (KN 8.209)

♦ 370.

♦ “yo ve garūnaṃ vacanaññu dhīro,

vase ca tamhi janayetha pemaṃ.

♦ so bhattimā nāma ca hoti paṇḍito,

ñatvā ca dhammesu visesi assa.

♦ 371.

♦ “yaṃ āpadā uppatitā uḷārā,

nakkhambhayante paṭisaṅkhayantaṃ.

♦ so thāmavā nāma ca hoti paṇḍito,

ñatvā ca dhammesu visesi assa.

♦ 372.

♦ “yo ve samuddova ṭhito anejo,

gambhīrapañño nipuṇatthadassī.

♦ asaṃhāriyo nāma ca hoti paṇḍito,

ñatvā ca dhammesu visesi assa.

♦ 373.

♦ “bahussuto dhammadharo ca hoti,

dhammassa hoti anudhammacārī.

♦ so tādiso nāma ca hoti paṇḍito,

ñatvā ca dhammesu visesi assa.

♦ 374.

♦ “atthañca yo jānāti bhāsitassa,

atthañca ñatvāna tathā karoti.

♦ atthantaro nāma sa hoti paṇḍito,

ñatvā ca dhammesu visesi assā”ti.

♦ ... kosiyo thero....

♦ pañcakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ rājadatto subhūto ca,

girimānandasumanā.

♦ vaḍḍho ca kassapo thero,

gayākassapavakkalī.

♦ vijito yasadatto ca,

soṇo kosiyasavhayo.

♦ saṭṭhi ca pañca gāthāyo,

therā ca ettha dvādasāti.

♦ 6. chakkanipāto

♦ 1. uruveḷakassapattheragāthā (KN 8.210)

♦ 375.

♦ “disvāna pāṭihīrāni,

gotamassa yasassino.

♦ na tāvāhaṃ paṇipatiṃ,

issāmānena vañcito.

♦ 376.

♦ “mama saṅkappamaññāya,

codesi narasārathi.

♦ tato me āsi saṃvego,

abbhuto lomahaṃsano.

♦ 377.

♦ “pubbe jaṭilabhūtassa,

yā me siddhi parittikā.

♦ tāhaṃ tadā nirākatvā VAR,

pabbajiṃ jinasāsane.

♦ 378.

♦ “pubbe yaññena santuṭṭho,

kāmadhātupurakkhato.

♦ pacchā rāgañca dosañca,

mohañcāpi samūhaniṃ.

♦ 379.

♦ “pubbenivāsaṃ jānāmi,

dibbacakkhu visodhitaṃ.

♦ iddhimā paracittaññū,

dibbasotañca pāpuṇiṃ.

♦ 380.

♦ “yassa catthāya pabbajito,

agārasmānagāriyaṃ.

♦ so me attho anuppatto,

sabbasaṃyojanakkhayo”ti.

♦ ... uruveḷakassapo thero....

♦ 2. tekicchakārittheragāthā (KN 8.211)

♦ 381.

♦ “atihitā vīhi,

khalagatā sālī.

♦ na ca labhe piṇḍaṃ,

kathamahaṃ kassaṃ.

♦ 382.

♦ “buddhamappameyyaṃ anussara pasanno.

♦ pītiyā phuṭasarīro hohisi satatamudaggo.

♦ 383.

♦ “dhammamappameyyaṃ anussara pasanno.

♦ pītiyā phuṭasarīro hohisi satatamudaggo.

♦ 384.

♦ “saṅghamappameyyaṃ anussara pasanno.

♦ pītiyā phuṭasarīro hohisi satatamudaggo.

♦ 385.

♦ “abbhokāse viharasi,

sītā hemantikā imā ratyo.

♦ mā sītena pareto vihaññittho,

pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.

♦ 386.

♦ “phusissaṃ catasso appamaññāyo,

tāhi ca sukhito viharissaṃ.

♦ nāhaṃ sītena vihaññissaṃ,

aniñjito viharanto”ti.

♦ ... tekicchakārī VAR thero....

♦ 3. mahānāgattheragāthā (KN 8.212)

♦ 387.

♦ “yassa sabrahmacārīsu,

gāravo nūpalabbhati.

♦ parihāyati saddhammā,

maccho appodake yathā.

♦ 388.

♦ “yassa sabrahmacārīsu,

gāravo nūpalabbhati.

♦ na virūhati saddhamme,

khette bījaṃva pūtikaṃ.

♦ 389.

♦ “yassa sabrahmacārīsu,

gāravo nūpalabbhati.

♦ ārakā hoti nibbānā VAR,

dhammarājassa sāsane.

♦ 390.

♦ “yassa sabrahmacārīsu,

gāravo upalabbhati.

♦ na vihāyati saddhammā,

maccho bavhodake VAR yathā.

♦ 391.

♦ “yassa sabrahmacārīsu,

gāravo upalabbhati.

♦ so virūhati saddhamme,

khette bījaṃva bhaddakaṃ.

♦ 392.

♦ “yassa sabrahmacārīsu,

gāravo upalabbhati.

♦ santike hoti nibbānaṃ VAR,

dhammarājassa sāsane”ti.

♦ ... mahānāgo thero....

♦ 4. kullattheragāthā (KN 8.213)

♦ 393.

♦ “kullo sivathikaṃ gantvā,

addasa itthimujjhitaṃ.

♦ apaviddhaṃ susānasmiṃ,

khajjantiṃ kimihī phuṭaṃ.

♦ 394.

♦ “āturaṃ asuciṃ pūtiṃ,

passa kulla samussayaṃ.

♦ uggharantaṃ paggharantaṃ,

bālānaṃ abhinanditaṃ.

♦ 395.

♦ “dhammādāsaṃ gahetvāna,

ñāṇadassanapattiyā.

♦ paccavekkhiṃ imaṃ kāyaṃ,

tucchaṃ santarabāhiraṃ.

♦ 396.

♦ “yathā idaṃ tathā etaṃ,

yathā etaṃ tathā idaṃ.

♦ yathā adho tathā uddhaṃ,

yathā uddhaṃ tathā adho.

♦ 397.

♦ “yathā divā tathā rattiṃ,

yathā rattiṃ tathā divā.

♦ yathā pure tathā pacchā,

yathā pacchā tathā pure.

♦ 398.

♦ “pañcaṅgikena turiyena,

na ratī hoti tādisī.

♦ yathā ekaggacittassa,

sammā dhammaṃ vipassato”ti.

♦ ... kullo thero....

♦ 5. mālukyaputtattheragāthā (KN 8.214)

♦ 399.

♦ “manujassa pamattacārino,

taṇhā vaḍḍhati māluvā viya.

♦ so plavatī VAR hurā huraṃ,

phalamicchaṃva vanasmi vānaro.

♦ 400.

♦ “yaṃ esā sahate VAR jammī,

taṇhā loke visattikā.

♦ sokā tassa pavaḍḍhanti,

abhivaṭṭhaṃva VAR bīraṇaṃ.

♦ 401.

♦ “yo cetaṃ sahate VAR jammiṃ,

taṇhaṃ loke duraccayaṃ.

♦ sokā tamhā papatanti,

udabindūva pokkharā.

♦ 402.

♦ “taṃ vo vadāmi bhaddaṃ vo,

yāvantettha samāgatā.

♦ taṇhāya mūlaṃ khaṇatha,

usīratthova bīraṇaṃ.

♦ mā vo naḷaṃva sotova,

māro bhañji punappunaṃ.

♦ 403.

♦ “karotha buddhavacanaṃ,

khaṇo vo mā upaccagā.

♦ khaṇātītā hi socanti,

nirayamhi samappitā.

♦ 404.

♦ “pamādo rajo pamādo VAR,

pamādānupatito rajo.

♦ appamādena vijjāya,

abbahe sallamattano”ti.

♦ ... mālukyaputto VAR thero....

♦ 6. sappadāsattheragāthā (KN 8.215)

♦ 405.

♦ “paṇṇavīsativassāni,

yato pabbajito ahaṃ.

♦ accharāsaṅghātamattampi,

cetosantimanajjhagaṃ.

♦ 406.

♦ “aladdhā cittassekaggaṃ,

kāmarāgena aṭṭito VAR .

♦ bāhā paggayha kandanto,

vihārā upanikkhamiṃ VAR .

♦ 407.

♦ “satthaṃ vā āharissāmi,

ko attho jīvitena me.

♦ kathaṃ hi sikkhaṃ paccakkhaṃ,

kālaṃ kubbetha mādiso.

♦ 408.

♦ “tadāhaṃ khuramādāya,

mañcakamhi upāvisiṃ.

♦ parinīto khuro āsi,

dhamaniṃ chettumattano.

♦ 409.

♦ “tato me manasīkāro,

yoniso udapajjatha.

♦ ādīnavo pāturahu,

nibbidā samatiṭṭhatha.

♦ 410.

♦ “tato cittaṃ vimucci me,

passa dhammasudhammataṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanan”ti.

♦ ... sappadāso thero....

♦ 7.kātiyānattheragāthā (KN 8.216)

♦ 411.

♦ “uṭṭhehi nisīda kātiyāna,

mā niddābahulo ahu jāgarassu.

♦ mā taṃ alasaṃ pamattabandhu,

kūṭeneva jinātu maccurājā.

♦ 412.

♦ “seyyathāpi VAR mahāsamuddavego,

evaṃ jātijarātivattate taṃ.

♦ so karohi sudīpamattano tvaṃ,

na hi tāṇaṃ tava vijjateva aññaṃ.

♦ 413.

♦ “satthā hi vijesi maggametaṃ,

saṅgā jātijarābhayā atītaṃ.

♦ pubbāpararattamappamatto,

anuyuñjassu daḷhaṃ karohi yogaṃ.

♦ 414.

♦ “purimāni pamuñca bandhanāni,

saṅghāṭikhuramuṇḍabhikkhabhojī.

♦ mā khiḍḍāratiñca mā niddaṃ,

anuyuñjittha jhāya kātiyāna.

♦ 415.

♦ “jhāyāhi jināhi kātiyāna,

yogakkhemapathesu kovidosi.

♦ pappuyya anuttaraṃ visuddhiṃ,

parinibbāhisi vārināva joti.

♦ 416.

♦ “pajjotakaro parittaraṃso,

vātena vinamyate latāva.

♦ evampi tuvaṃ anādiyāno,

māraṃ indasagotta niddhunāhi.

♦ so vedayitāsu vītarāgo,

kālaṃ kaṅkha idheva sītibhūto”ti.

♦ ... kātiyāno thero....

♦ 8. migajālattheragāthā (KN 8.217)

♦ 417.

♦ “sudesito cakkhumatā,

buddhenādiccabandhunā.

♦ sabbasaṃyojanātīto,

sabbavaṭṭavināsano.

♦ 418.

♦ “niyyāniko uttaraṇo,

taṇhāmūlavisosano.

♦ visamūlaṃ āghātanaṃ,

chetvā pāpeti nibbutiṃ.

♦ 419.

♦ “aññāṇamūlabhedāya,

kammayantavighāṭano.

♦ viññāṇānaṃ pariggahe,

ñāṇavajiranipātano.

♦ 420.

♦ “vedanānaṃ viññāpano,

upādānappamocano.

♦ bhavaṃ aṅgārakāsuṃva,

ñāṇena anupassano VAR .

♦ 421.

♦ “mahāraso sugambhīro,

jarāmaccunivāraṇo.

♦ ariyo aṭṭhaṅgiko maggo,

dukkhūpasamano sivo.

♦ 422.

♦ “kammaṃ kammanti ñatvāna,

vipākañca vipākato.

♦ paṭiccuppannadhammānaṃ,

yathāvālokadassano.

♦ mahākhemaṅgamo santo,

pariyosānabhaddako”ti.

♦ ... migajālo thero....

♦ 9. purohitaputtajentattheragāthā (KN 8.218)

♦ 423.

♦ “jātimadena mattohaṃ,

bhogaissariyena ca.

♦ saṇṭhānavaṇṇarūpena,

madamatto acārihaṃ.

♦ 424.

♦ “nāttano samakaṃ kañci,

atirekaṃ ca maññisaṃ.

♦ atimānahato bālo,

patthaddho ussitaddhajo.

♦ 425.

♦ “mātaraṃ pitarañcāpi,

aññepi garusammate.

♦ na kañci abhivādesiṃ,

mānatthaddho anādaro.

♦ 426.

♦ “disvā vināyakaṃ aggaṃ,

sārathīnaṃ varuttamaṃ.

♦ tapantamiva ādiccaṃ,

bhikkhusaṅghapurakkhataṃ.

♦ 427.

♦ “mānaṃ madañca chaḍḍetvā,

vippasannena cetasā.

♦ sirasā abhivādesiṃ,

sabbasattānamuttamaṃ.

♦ 428.

♦ “atimāno ca omāno,

pahīnā susamūhatā.

♦ asmimāno samucchinno,

sabbe mānavidhā hatā”ti.

♦ ... jento purohitaputto thero....

♦ 10. sumanattheragāthā (KN 8.219)

♦ 429.

♦ “yadā navo pabbajito,

jātiyā sattavassiko.

♦ iddhiyā abhibhotvāna,

pannagindaṃ mahiddhikaṃ.

♦ 430.

♦ “upajjhāyassa udakaṃ,

anotattā mahāsarā.

♦ āharāmi tato disvā,

maṃ satthā etadabravi”.

♦ 431.

♦ “sāriputta imaṃ passa,

āgacchantaṃ kumārakaṃ.

♦ udakakumbhamādāya,

ajjhattaṃ susamāhitaṃ.

♦ 432.

♦ “pāsādikena vattena,

kalyāṇairiyāpatho.

♦ sāmaṇeronuruddhassa,

iddhiyā ca visārado.

♦ 433.

♦ “ājānīyena ājañño,

sādhunā sādhukārito.

♦ vinīto anuruddhena,

katakiccena sikkhito.

♦ 434.

♦ “so patvā paramaṃ santiṃ,

sacchikatvā akuppataṃ.

♦ sāmaṇero sa sumano,

mā maṃ jaññāti icchatī”ti.

♦ ... sumano thero....

♦ 11. nhātakamunittheragāthā (KN 8.220)

♦ 435.

♦ “vātarogābhinīto tvaṃ,

viharaṃ kānane vane.

♦ paviddhagocare lūkhe,

kathaṃ bhikkhu karissasi”.

♦ 436.

♦ “pītisukhena vipulena,

pharitvāna samussayaṃ.

♦ lūkhampi abhisambhonto,

viharissāmi kānane.

♦ 437.

♦ “bhāvento satta bojjhaṅge,

indriyāni balāni ca.

♦ jhānasokhummasampanno VAR,

viharissaṃ anāsavo.

♦ 438.

♦ “vippamuttaṃ kilesehi,

suddhacittaṃ anāvilaṃ.

♦ abhiṇhaṃ paccavekkhanto,

viharissaṃ anāsavo.

♦ 439.

♦ “ajjhattañca bahiddhā ca,

ye me vijjiṃsu āsavā.

♦ sabbe asesā ucchinnā,

na ca uppajjare puna.

♦ 440.

♦ “pañcakkhandhā pariññātā,

tiṭṭhanti chinnamūlakā.

♦ dukkhakkhayo anuppatto,

natthi dāni punabbhavo”ti.

♦ ... nhātakamunitthero....

♦ 12. brahmadattattheragāthā (KN 8.221)

♦ 441.

♦ “akkodhassa kuto kodho,

dantassa samajīvino.

♦ sammadaññā vimuttassa,

upasantassa tādino.

♦ 442.

♦ “tasseva tena pāpiyo,

yo kuddhaṃ paṭikujjhati.

♦ kuddhaṃ appaṭikujjhanto,

saṅgāmaṃ jeti dujjayaṃ.

♦ 443.

♦ VAR “ubhinnamatthaṃ carati,

attano ca parassa ca.

♦ paraṃ saṅkupitaṃ ñatvā,

yo sato upasammati.

♦ 444.

♦ VAR “ubhinnaṃ tikicchantaṃ taṃ,

attano ca parassa ca.

♦ janā maññanti bāloti,

ye dhammassa akovidā.

♦ 445.

♦ “uppajje te sace kodho,

āvajja kakacūpamaṃ.

♦ uppajje ce rase taṇhā,

puttamaṃsūpamaṃ sara.

♦ 446.

♦ “sace dhāvati cittaṃ te,

kāmesu ca bhavesu ca.

♦ khippaṃ niggaṇha satiyā,

kiṭṭhādaṃ viya duppasun”ti.

♦ ... brahmadatto thero....

♦ 13. sirimaṇḍattheragāthā (KN 8.222)

♦ 447.

♦ VAR “channamativassati,

vivaṭaṃ nātivassati.

♦ tasmā channaṃ vivaretha,

evaṃ taṃ nātivassati.

♦ 448.

♦ VAR “maccunābbhahato loko,

jarāya parivārito.

♦ taṇhāsallena otiṇṇo,

icchādhūpāyito sadā.

♦ 449.

♦ “maccunābbhahato loko,

parikkhitto jarāya ca.

♦ haññati niccamattāṇo,

pattadaṇḍova takkaro.

♦ 450.

♦ “āgacchantaggikhandhāva,

maccu byādhi jarā tayo.

♦ paccuggantuṃ balaṃ natthi,

javo natthi palāyituṃ.

♦ 451.

♦ “amoghaṃ divasaṃ kayirā,

appena bahukena vā.

♦ yaṃ yaṃ vijahate VAR rattiṃ,

tadūnaṃ tassa jīvitaṃ.

♦ 452.

♦ “carato tiṭṭhato vāpi,

āsīnasayanassa vā.

♦ upeti carimā ratti,

na te kālo pamajjitun”ti.

♦ ... sirimaṇḍo VAR thero....

♦ 14. sabbakāmittheragāthā (KN 8.223)

♦ 453.

♦ “dvipādakoyaṃ asuci,

duggandho parihīrati VAR .

♦ nānākuṇapaparipūro,

vissavanto tato tato.

♦ 454.

♦ “migaṃ nilīnaṃ kūṭena,

baḷiseneva ambujaṃ.

♦ vānaraṃ viya lepena,

bādhayanti puthujjanaṃ.

♦ 455.

♦ “rūpā saddā rasā gandhā,

phoṭṭhabbā ca manoramā.

♦ pañca kāmaguṇā ete,

itthirūpasmi dissare.

♦ 456.

♦ “ye etā upasevanti,

rattacittā puthujjanā.

♦ vaḍḍhenti kaṭasiṃ ghoraṃ,

ācinanti punabbhavaṃ.

♦ 457.

♦ “yo cetā parivajjeti,

sappasseva padā siro.

♦ somaṃ visattikaṃ loke,

sato samativattati.

♦ 458.

♦ “kāmesvādīnavaṃ disvā,

nekkhammaṃ daṭṭhu khemato.

♦ nissaṭo sabbakāmehi,

patto me āsavakkhayo”ti.

♦ ... sabbakāmitthero....

♦ chakkanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ uruveḷakassapo ca,

thero tekicchakāri ca.

♦ mahānāgo ca kullo ca,

mālukyo VAR sappadāsako.

♦ kātiyāno migajālo,

jento sumanasavhayo.

♦ nhātamuni brahmadatto,

sirimaṇḍo sabbakāmī ca.

♦ gāthāyo caturāsīti,

therā cettha catuddasāti.

♦ 7. sattakanipāto

♦ 1. sundarasamuddattheragāthā (KN 8.224)

♦ 459.

♦ “alaṅkatā suvasanā,

māladhārī VAR vibhūsitā.

♦ alattakakatāpādā,

pādukāruyha vesikā.

♦ 460.

♦ “pādukā oruhitvāna,

purato pañjalīkatā.

♦ sā maṃ saṇhena mudunā,

mhitapubbaṃ VAR abhāsatha”.

♦ 461.

♦ “yuvāsi tvaṃ pabbajito,

tiṭṭhāhi mama sāsane.

♦ bhuñja mānusake kāme,

ahaṃ vittaṃ dadāmi te.

♦ saccaṃ te paṭijānāmi,

aggiṃ vā te harāmahaṃ.

♦ 462.

♦ “yadā jiṇṇā bhavissāma,

ubho daṇḍaparāyanā.

♦ ubhopi pabbajissāma,

ubhayattha kaṭaggaho”.

♦ 463.

♦ “tañca disvāna yācantiṃ,

vesikaṃ pañjalīkataṃ.

♦ alaṅkataṃ suvasanaṃ,

maccupāsaṃva oḍḍitaṃ.

♦ 464.

♦ “tato me manasīkāro ... pe ... nibbidā samatiṭṭhatha.

♦ 465.

♦ “tato cittaṃ vimucci me ... pe ... kataṃ buddhassa sāsanan”ti.

♦ ... sundarasamuddo thero....

♦ 2. lakuṇḍakabhaddiyattheragāthā (KN 8.225)

♦ 466.

♦ pare ambāṭakārāme,

vanasaṇḍamhi bhaddiyo.

♦ samūlaṃ taṇhamabbuyha,

tattha bhaddova jhāyati VAR .

♦ 467.

♦ “ramanteke mudiṅgehi VAR,

vīṇāhi paṇavehi ca.

♦ ahañca rukkhamūlasmiṃ,

rato buddhassa sāsane.

♦ 468.

♦ “buddho ce VAR me varaṃ dajjā,

so ca labbhetha me varo.

♦ gaṇhehaṃ sabbalokassa,

niccaṃ kāyagataṃ satiṃ.

♦ 469.

♦ “ye maṃ rūpena pāmiṃsu,

ye ca ghosena anvagū.

♦ chandarāgavasūpetā,

na maṃ jānanti te janā.

♦ 470.

♦ “ajjhattañca na jānāti,

bahiddhā ca na passati.

♦ samantāvaraṇo bālo,

sa ve ghosena vuyhati.

♦ 471.

♦ “ajjhattañca na jānāti,

bahiddhā ca vipassati.

♦ bahiddhā phaladassāvī,

sopi ghosena vuyhati.

♦ 472.

♦ “ajjhattañca pajānāti,

bahiddhā ca vipassati.

♦ anāvaraṇadassāvī,

na so ghosena vuyhatī”ti.

♦ ... lakuṇḍakabhaddiyo thero....

♦ 3. bhaddattheragāthā (KN 8.226)

♦ 473.

♦ “ekaputto ahaṃ āsiṃ,

piyo mātu piyo pitu.

♦ bahūhi vatacariyāhi,

laddho āyācanāhi ca.

♦ 474.

♦ “te ca maṃ anukampāya,

atthakāmā hitesino.

♦ ubho pitā ca mātā ca,

buddhassa upanāmayuṃ”.

♦ 475.

♦ “kicchā laddho ayaṃ putto,

sukhumālo sukhedhito.

♦ imaṃ dadāma te nātha,

jinassa paricārakaṃ”.

♦ 476.

♦ “satthā ca maṃ paṭiggayha,

ānandaṃ etadabravi.

♦ ‘pabbājehi imaṃ khippaṃ,

hessatyājāniyo ayaṃ.

♦ 477.

♦ “pabbājetvāna maṃ satthā,

vihāraṃ pāvisī jino.

♦ anoggatasmiṃ sūriyasmiṃ,

tato cittaṃ vimucci me.

♦ 478.

♦ “tato satthā nirākatvā,

paṭisallānavuṭṭhito.

♦ ‘ehi bhaddā’ti maṃ āha,

sā me āsūpasampadā.

♦ 479.

♦ “jātiyā sattavassena,

laddhā me upasampadā.

♦ tisso vijjā anuppattā,

aho dhammasudhammatā”ti.

♦ ... bhaddo thero....

♦ 4. sopākattheragāthā (KN 8.227)

♦ 480.

♦ “disvā pāsādachāyāyaṃ,

caṅkamantaṃ naruttamaṃ.

♦ tattha naṃ upasaṅkamma,

vandissaṃ VAR purisuttamaṃ.

♦ 481.

♦ “ekaṃsaṃ cīvaraṃ katvā,

saṃharitvāna pāṇayo.

♦ anucaṅkamissaṃ virajaṃ,

sabbasattānamuttamaṃ.

♦ 482.

♦ “tato pañhe apucchi maṃ,

pañhānaṃ kovido vidū.

♦ acchambhī ca abhīto ca,

byākāsiṃ satthuno ahaṃ.

♦ 483.

♦ “vissajjitesu pañhesu,

anumodi tathāgato.

♦ bhikkhusaṅghaṃ viloketvā,

imamatthaṃ abhāsatha”.

♦ 484.

♦ “lābhā aṅgānaṃ magadhānaṃ,

yesāyaṃ paribhuñjati.

♦ cīvaraṃ piṇḍapātañca,

paccayaṃ sayanāsanaṃ.

♦ paccuṭṭhānañca sāmīciṃ,

tesaṃ lābhā”ti cābravi.

♦ 485.

♦ “ajjatagge maṃ sopāka,

dassanāyopasaṅkama.

♦ esā ceva te sopāka,

bhavatu upasampadā”.

♦ 486.

♦ “jātiyā sattavassohaṃ,

laddhāna upasampadaṃ.

♦ dhāremi antimaṃ dehaṃ,

aho dhammasudhammatā”ti.

♦ ... sopāko thero....

♦ 5. sarabhaṅgattheragāthā (KN 8.228)

♦ 487.

♦ “sare hatthehi bhañjitvā,

katvāna kuṭimacchisaṃ.

♦ tena me sarabhaṅgoti,

nāmaṃ sammutiyā ahu.

♦ 488.

♦ “na mayhaṃ kappate ajja,

sare hatthehi bhañjituṃ.

♦ sikkhāpadā no paññattā,

gotamena yasassinā.

♦ 489.

♦ “sakalaṃ samattaṃ rogaṃ,

sarabhaṅgo nāddasaṃ pubbe.

♦ soyaṃ rogo diṭṭho,

vacanakarenātidevassa.

♦ 490.

♦ “yeneva maggena gato vipassī,

yeneva maggena sikhī ca vessabhū.

♦ kakusandhakoṇāgamano ca kassapo,

tenañjasena agamāsi gotamo.

♦ 491.

♦ “vītataṇhā anādānā,

satta buddhā khayogadhā.

♦ yehāyaṃ desito dhammo,

dhammabhūtehi tādibhi.

♦ 492.

♦ “cattāri ariyasaccāni,

anukampāya pāṇinaṃ.

♦ dukkhaṃ samudayo maggo,

nirodho dukkhasaṅkhayo.

♦ 493.

♦ “yasmiṃ nivattate VAR dukkhaṃ,

saṃsārasmiṃ anantakaṃ.

♦ bhedā imassa kāyassa,

jīvitassa ca saṅkhayā.

♦ añño punabbhavo natthi,

suvimuttomhi sabbadhī”ti.

♦ ... sarabhaṅgo thero....

♦ sattakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ sundarasamuddo thero,

thero lakuṇḍabhaddiyo.

♦ bhaddo thero ca sopāko,

sarabhaṅgo mahāisi.

♦ sattake pañcakā therā,

gāthāyo pañcatiṃsatīti.

♦ 8. aṭṭhakanipāto

♦ 1. mahākaccāyanattheragāthā (KN 8.229)

♦ 494.

♦ “kammaṃ bahukaṃ na kāraye,

parivajjeyya janaṃ na uyyame.

♦ so ussukko rasānugiddho,

atthaṃ riñcati yo sukhādhivāho.

♦ 495.

♦ “paṅkoti hi naṃ avedayuṃ,

yāyaṃ vandanapūjanā kulesu.

♦ sukhumaṃ sallaṃ durubbahaṃ,

sakkāro kāpurisena dujjaho.

♦ 496.

♦ “na parassupanidhāya,

kammaṃ maccassa pāpakaṃ.

♦ attanā taṃ na seveyya,

kammabandhūhi mātiyā.

♦ 497.

♦ “na pare vacanā coro,

na pare vacanā muni.

♦ attā ca naṃ yathāvedi VAR,

devāpi naṃ tathā vidū.

♦ 498.

♦ “pare ca na vijānanti,

mayamettha yamāmase.

♦ ye ca tattha vijānanti,

tato sammanti medhagā.

♦ 499.

♦ “jīvate vāpi sappañño,

api vittaparikkhayo.

♦ paññāya ca alābhena VAR,

vittavāpi na jīvati.

♦ 500.

♦ “sabbaṃ suṇāti sotena,

sabbaṃ passati cakkhunā.

♦ na ca diṭṭhaṃ sutaṃ dhīro,

sabbaṃ ujjhitumarahati.

♦ 501.

♦ “cakkhumāssa yathā andho,

sotavā badhiro yathā.

♦ paññavāssa yathā mūgo,

balavā dubbaloriva.

♦ atha atthe samuppanne,

sayetha VAR matasāyikan”ti.

♦ ... mahākaccāyano thero....

♦ 2. sirimittattheragāthā (KN 8.230)

♦ 502.

♦ “akkodhanonupanāhī,

amāyo rittapesuṇo.

♦ sa ve tādisako bhikkhu,

evaṃ pecca na socati.

♦ 503.

♦ “akkodhanonupanāhī,

amāyo rittapesuṇo.

♦ guttadvāro sadā bhikkhu,

evaṃ pecca na socati.

♦ 504.

♦ “akkodhanonupanāhī,

amāyo rittapesuṇo.

♦ kalyāṇasīlo so VAR bhikkhu,

evaṃ pecca na socati.

♦ 505.

♦ “akkodhanonupanāhī,

amāyo rittapesuṇo.

♦ kalyāṇamitto so bhikkhu,

evaṃ pecca na socati.

♦ 506.

♦ “akkodhanonupanāhī,

amāyo rittapesuṇo.

♦ kalyāṇapañño so bhikkhu,

evaṃ pecca na socati.

♦ 507.

♦ “yassa saddhā tathāgate,

acalā suppatiṭṭhitā.

♦ sīlañca yassa kalyāṇaṃ,

ariyakantaṃ pasaṃsitaṃ.

♦ 508.

♦ “saṅghe pasādo yassatthi,

ujubhūtañca dassanaṃ.

♦ ‘adaliddo’ti taṃ āhu,

amoghaṃ tassa jīvitaṃ.

♦ 509.

♦ “tasmā saddhañca sīlañca,

pasādaṃ dhammadassanaṃ.

♦ anuyuñjetha medhāvī,

saraṃ buddhāna sāsanan”ti.

♦ ... sirimitto thero....

♦ 3. mahāpanthakattheragāthā (KN 8.231)

♦ 510.

♦ “yadā paṭhamamaddakkhiṃ,

satthāramakutobhayaṃ.

♦ tato me ahu saṃvego,

passitvā purisuttamaṃ.

♦ 511.

♦ “siriṃ hatthehi pādehi,

yo paṇāmeyya āgataṃ.

♦ etādisaṃ so satthāraṃ,

ārādhetvā virādhaye.

♦ 512.

♦ “tadāhaṃ puttadārañca,

dhanadhaññañca chaḍḍayiṃ.

♦ kesamassūni chedetvā,

pabbajiṃ anagāriyaṃ.

♦ 513.

♦ “sikkhāsājīvasampanno,

indriyesu susaṃvuto.

♦ namassamāno sambuddhaṃ,

vihāsiṃ aparājito.

♦ 514.

♦ “tato me paṇidhī āsi,

cetaso abhipatthito.

♦ na nisīde muhuttampi,

taṇhāsalle anūhate.

♦ 515.

♦ “tassa mevaṃ viharato,

passa vīriyaparakkamaṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanaṃ.

♦ 516.

♦ “pubbenivāsaṃ jānāmi,

dibbacakkhu visodhitaṃ.

♦ arahā dakkhiṇeyyomhi,

vippamutto nirūpadhi.

♦ 517.

♦ “tato ratyā vivasāne VAR,

sūriyassuggamanaṃ pati.

♦ sabbaṃ taṇhaṃ visosetvā,

pallaṅkena upāvisin”ti.

♦ ... mahāpanthako thero....

♦ aṭṭhakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ mahākaccāyano thero,

sirimitto mahāpanthako.

♦ ete aṭṭhanipātamhi,

gāthāyo catuvīsatīti.

♦ 9. navakanipāto

♦ 1. bhūtattheragāthā (KN 8.232)

♦ 518.

♦ “yadā dukkhaṃ jarāmaraṇanti paṇḍito,

aviddasū yattha sitā puthujjanā.

♦ dukkhaṃ pariññāya satova jhāyati,

tato ratiṃ paramataraṃ na vindati.

♦ 519.

♦ “yadā dukkhassāvahaniṃ visattikaṃ,

papañcasaṅghātadukhādhivāhiniṃ.

♦ taṇhaṃ pahantvāna satova jhāyati,

tato ratiṃ paramataraṃ na vindati.

♦ 520.

♦ “yadā sivaṃ dvecaturaṅgagāminaṃ,

magguttamaṃ sabbakilesasodhanaṃ.

♦ paññāya passitva satova jhāyati,

tato ratiṃ paramataraṃ na vindati.

♦ 521.

♦ “yadā asokaṃ virajaṃ asaṅkhataṃ,

santaṃ padaṃ sabbakilesasodhanaṃ.

♦ bhāveti saññojanabandhanacchidaṃ,

tato ratiṃ paramataraṃ na vindati.

♦ 522.

♦ “yadā nabhe gajjati meghadundubhi,

dhārākulā vihagapathe samantato.

♦ bhikkhū ca pabbhāragatova jhāyati,

tato ratiṃ paramataraṃ na vindati.

♦ 523.

♦ “yadā nadīnaṃ kusumākulānaṃ,

vicitta-vāneyya-vaṭaṃsakānaṃ.

♦ tīre nisinno sumanova jhāyati,

tato ratiṃ paramataraṃ na vindati.

♦ 524.

♦ “yadā nisīthe rahitamhi kānane,

deve gaḷantamhi nadanti dāṭhino.

♦ bhikkhū ca pabbhāragatova jhāyati,

tato ratiṃ paramataraṃ na vindati.

♦ 525.

♦ “yadā vitakke uparundhiyattano,

nagantare nagavivaraṃ samassito.

♦ vītaddaro vītakhilova jhāyati,

tato ratiṃ paramataraṃ na vindati.

♦ 526.

♦ “yadā sukhī malakhilasokanāsano,

niraggaḷo nibbanatho visallo.

♦ sabbāsave byantikatova jhāyati,

tato ratiṃ paramataraṃ na vindatī”ti.

♦ ... bhūto thero....

♦ navakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ bhūto tathaddaso thero,

eko khaggavisāṇavā.

♦ navakamhi nipātamhi,

gāthāyopi imā navāti.

♦ 10. dasakanipāto

♦ 1. kāḷudāyittheragāthā (KN 8.233)

♦ 527.

♦ “aṅgārino dāni dumā bhadante,

phalesino chadanaṃ vippahāya.

♦ te accimantova pabhāsayanti,

samayo mahāvīra bhāgī rasānaṃ.

♦ 528.

♦ “dumāni phullāni manoramāni,

samantato sabbadisā pavanti.

♦ pattaṃ pahāya phalamāsasānā VAR,

kālo ito pakkamanāya vīra.

♦ 529.

♦ “nevātisītaṃ na panātiuṇhaṃ,

sukhā utu addhaniyā bhadante.

♦ passantu taṃ sākiyā koḷiyā ca,

pacchāmukhaṃ rohiniyaṃ tarantaṃ.

♦ 530.

♦ “āsāya kasate khettaṃ,

bījaṃ āsāya vappati.

♦ āsāya vāṇijā yanti,

samuddaṃ dhanahārakā.

♦ yāya āsāya tiṭṭhāmi,

sā me āsā samijjhatu.

♦ 531.

♦ VAR “punappunaṃ ceva vapanti bījaṃ,

punappunaṃ vassati devarājā.

♦ punappunaṃ khettaṃ kasanti kassakā,

punappunaṃ dhaññamupeti raṭṭhaṃ.

♦ 532.

♦ VAR “punappunaṃ yācanakā caranti,

punappunaṃ dānapatī dadanti.

♦ punappunaṃ dānapatī daditvā,

punappunaṃ saggamupenti ṭhānaṃ.

♦ 533.

♦ “vīro have sattayugaṃ puneti,

yasmiṃ kule jāyati bhūripañño.

♦ maññāmahaṃ sakkati devadevo,

tayā hi jāto VAR muni saccanāmo.

♦ 534.

♦ “suddhodano nāma pitā mahesino,

buddhassa mātā pana māyanāmā.

♦ yā bodhisattaṃ parihariya kucchinā,

kāyassa bhedā tidivamhi modati.

♦ 535.

♦ “sā gotamī kālakatā ito cutā,

dibbehi kāmehi samaṅgibhūtā.

♦ sā modati kāmaguṇehi pañcahi,

parivāritā devagaṇehi tehi.

♦ 536.

♦ “buddhassa puttomhi asayhasāhino,

aṅgīrasassappaṭimassa tādino.

♦ pitupitā mayhaṃ tuvaṃsi sakka,

dhammena me gotama ayyakosī”ti.

♦ ... kāḷudāyī thero....

♦ 2. ekavihāriyattheragāthā (KN 8.234)

♦ 537.

♦ “purato pacchato vāpi,

aparo ce na vijjati.

♦ atīva phāsu bhavati,

ekassa vasato vane.

♦ 538.

♦ “handa eko gamissāmi,

araññaṃ buddhavaṇṇitaṃ.

♦ phāsu VAR ekavihārissa,

pahitattassa bhikkhuno.

♦ 539.

♦ “yogī-pītikaraṃ rammaṃ,

mattakuñjarasevitaṃ.

♦ eko attavasī khippaṃ,

pavisissāmi kānanaṃ.

♦ 540.

♦ “supupphite sītavane,

sītale girikandare.

♦ gattāni parisiñcitvā,

caṅkamissāmi ekako.

♦ 541.

♦ “ekākiyo adutiyo,

ramaṇīye mahāvane.

♦ kadāhaṃ viharissāmi,

katakicco anāsavo.

♦ 542.

♦ “evaṃ me kattukāmassa,

adhippāyo samijjhatu.

♦ sādhiyissāmahaṃyeva,

nāñño aññassa kārako.

♦ 543.

♦ “esa bandhāmi sannāhaṃ,

pavisissāmi kānanaṃ.

♦ na tato nikkhamissāmi,

appatto āsavakkhayaṃ.

♦ 544.

♦ “mālute upavāyante,

sīte surabhigandhike VAR .

♦ avijjaṃ dālayissāmi,

nisinno nagamuddhani.

♦ 545.

♦ “vane kusumasañchanne,

pabbhāre nūna sītale.

♦ vimuttisukhena sukhito,

ramissāmi giribbaje.

♦ 546.

♦ “sohaṃ paripuṇṇasaṅkappo,

cando pannaraso yathā.

♦ sabbāsavaparikkhīṇo,

natthi dāni punabbhavo”ti.

♦ ... ekavihāriyo thero....

♦ 3. mahākappinattheragāthā (KN 8.235)

♦ 547.

♦ “anāgataṃ yo paṭikacca VAR passati,

hitañca atthaṃ ahitañca taṃ dvayaṃ.

♦ viddesino tassa hitesino vā,

randhaṃ na passanti samekkhamānā.

♦ 548.

♦ VAR “ānāpānasatī yassa,

paripuṇṇā subhāvitā.

♦ anupubbaṃ paricitā,

yathā buddhena desitā.

♦ somaṃ lokaṃ pabhāseti,

abbhā muttova candimā.

♦ 549.

♦ “odātaṃ vata me cittaṃ,

appamāṇaṃ subhāvitaṃ.

♦ nibbiddhaṃ paggahītañca,

sabbā obhāsate disā.

♦ 550.

♦ “jīvate vāpi sappañño,

api vittaparikkhayo.

♦ paññāya ca alābhena,

vittavāpi na jīvati.

♦ 551.

♦ “paññā sutavinicchinī,

paññā kittisilokavaddhanī.

♦ paññāsahito naro idha,

api dukkhesu sukhāni vindati.

♦ 552.

♦ “nāyaṃ ajjatano dhammo,

nacchero napi abbhuto.

♦ yattha jāyetha mīyetha,

tattha kiṃ viya abbhutaṃ.

♦ 553.

♦ “anantaraṃ hi jātassa,

jīvitā maraṇaṃ dhuvaṃ.

♦ jātā jātā marantīdha,

evaṃdhammā hi pāṇino.

♦ 554.

♦ “na hetadatthāya matassa hoti,

yaṃ jīvitatthaṃ paraporisānaṃ.

♦ matamhi ruṇṇaṃ na yaso na lokyaṃ,

na vaṇṇitaṃ samaṇabrāhmaṇehi.

♦ 555.

♦ “cakkhuṃ sarīraṃ upahanti tena VAR,

nihīyati vaṇṇabalaṃ matī ca.

♦ ānandino tassa disā bhavanti,

hitesino nāssa sukhī bhavanti.

♦ 556.

♦ “tasmā hi iccheyya kule vasante,

medhāvino ceva bahussute ca.

♦ yesaṃ hi paññāvibhavena kiccaṃ,

taranti nāvāya nadiṃva puṇṇan”ti.

♦ ... mahākappino thero....

♦ 4. cūḷapanthakattheragāthā (KN 8.236)

♦ 557.

♦ “dandhā mayhaṃ gatī āsi,

paribhūto pure ahaṃ.

♦ bhātā ca maṃ paṇāmesi,

‘gaccha dāni tuvaṃ gharaṃ’.

♦ 558.

♦ “sohaṃ paṇāmito santo VAR,

saṅghārāmassa koṭṭhake.

♦ dummano tattha aṭṭhāsiṃ,

sāsanasmiṃ apekkhavā.

♦ 559.

♦ “bhagavā tattha āgacchi VAR,

sīsaṃ mayhaṃ parāmasi.

♦ bāhāya maṃ gahetvāna,

saṅghārāmaṃ pavesayi.

♦ 560.

♦ “anukampāya me satthā,

pādāsi pādapuñchaniṃ.

♦ ‘etaṃ suddhaṃ adhiṭṭhehi,

ekamantaṃ svadhiṭṭhitaṃ’.

♦ 561.

♦ “tassāhaṃ vacanaṃ sutvā,

vihāsiṃ sāsane rato.

♦ samādhiṃ paṭipādesiṃ,

uttamatthassa pattiyā.

♦ 562.

♦ “pubbenivāsaṃ jānāmi,

dibbacakkhu visodhitaṃ.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanaṃ.

♦ 563.

♦ “sahassakkhattumattānaṃ,

nimminitvāna panthako.

♦ nisīdambavane ramme,

yāva kālappavedanā.

♦ 564.

♦ “tato me satthā pāhesi,

dūtaṃ kālappavedakaṃ.

♦ paveditamhi kālamhi,

vehāsādupasaṅkamiṃ VAR .

♦ 565.

♦ “vanditvā satthuno pāde,

ekamantaṃ nisīdahaṃ.

♦ nisinnaṃ maṃ viditvāna,

atha satthā paṭiggahi.

♦ 566.

♦ “āyāgo sabbalokassa,

āhutīnaṃ paṭiggaho.

♦ puññakkhettaṃ manussānaṃ,

paṭigaṇhittha dakkhiṇan”ti.

♦ ... cūḷapanthako thero....

♦ 5. kappattheragāthā (KN 8.237)

♦ 567.

♦ “nānākulamalasampuṇṇo,

mahāukkārasambhavo.

♦ candanikaṃva paripakkaṃ,

mahāgaṇḍo mahāvaṇo.

♦ 568.

♦ “pubbaruhirasampuṇṇo,

gūthakūpena gāḷhito VAR .

♦ āpopaggharaṇo kāyo,

sadā sandati pūtikaṃ.

♦ 569.

♦ “saṭṭhikaṇḍarasambandho,

maṃsalepanalepito.

♦ cammakañcukasannaddho,

pūtikāyo niratthako.

♦ 570.

♦ “aṭṭhisaṅghātaghaṭito,

nhārusuttanibandhano.

♦ nekesaṃ saṃgatībhāvā,

kappeti iriyāpathaṃ.

♦ 571.

♦ “dhuvappayāto maraṇāya,

maccurājassa santike.

♦ idheva chaḍḍayitvāna,

yenakāmaṅgamo naro.

♦ 572.

♦ “avijjāya nivuto kāyo,

catuganthena ganthito.

♦ oghasaṃsīdano kāyo,

anusayajālamotthato.

♦ 573.

♦ “pañcanīvaraṇe yutto,

vitakkena samappito.

♦ taṇhāmūlenānugato,

mohacchādanachādito.

♦ 574.

♦ “evāyaṃ vattate kāyo,

kammayantena yantito.

♦ sampatti ca vipatyantā,

nānābhāvo vipajjati.

♦ 575.

♦ “yemaṃ kāyaṃ mamāyanti,

andhabālā puthujjanā.

♦ vaḍḍhenti kaṭasiṃ ghoraṃ,

ādiyanti punabbhavaṃ.

♦ 576.

♦ “yemaṃ kāyaṃ vivajjenti,

gūthalittaṃva pannagaṃ.

♦ bhavamūlaṃ vamitvāna,

parinibbissantināsavā”ti VAR .

♦ ... kappo thero....

♦ 6. vaṅgantaputtaupasenattheragāthā (KN 8.238)

♦ 577.

♦ “vivittaṃ appanigghosaṃ,

vāḷamiganisevitaṃ.

♦ seve senāsanaṃ bhikkhu,

paṭisallānakāraṇā.

♦ 578.

♦ “saṅkārapuñjā āhatvā VAR,

susānā rathiyāhi ca.

♦ tato saṅghāṭikaṃ katvā,

lūkhaṃ dhāreyya cīvaraṃ.

♦ 579.

♦ “nīcaṃ manaṃ karitvāna,

sapadānaṃ kulā kulaṃ.

♦ piṇḍikāya care bhikkhu,

guttadvāro susaṃvuto.

♦ 580.

♦ “lūkhenapi vā VAR santusse,

nāññaṃ patthe rasaṃ bahuṃ.

♦ rasesu anugiddhassa,

jhāne na ramatī mano.

♦ 581.

♦ “appiccho ceva santuṭṭho,

pavivitto vase muni.

♦ asaṃsaṭṭho gahaṭṭhehi,

anāgārehi cūbhayaṃ.

♦ 582.

♦ “yathā jaḷo va mūgo va,

attānaṃ dassaye tathā.

♦ nātivelaṃ sambhāseyya,

saṅghamajjhamhi paṇḍito.

♦ 583.

♦ “na so upavade kañci,

upaghātaṃ vivajjaye.

♦ saṃvuto pātimokkhasmiṃ,

mattaññū cassa bhojane.

♦ 584.

♦ “suggahītanimittassa,

cittassuppādakovido.

♦ samaṃ anuyuñjeyya,

kālena ca vipassanaṃ.

♦ 585.

♦ “vīriyasātaccasampanno,

yuttayogo sadā siyā.

♦ na ca appatvā dukkhantaṃ,

vissāsaṃ eyya paṇḍito.

♦ 586.

♦ “evaṃ viharamānassa,

suddhikāmassa bhikkhuno.

♦ khīyanti āsavā sabbe,

nibbutiñcādhigacchatī”ti.

♦ ... upaseno vaṅgantaputto thero....

♦ 7. (apara)-gotamattheragāthā (KN 8.239)

♦ 587.

♦ “vijāneyya sakaṃ atthaṃ,

avalokeyyātha pāvacanaṃ.

♦ yañcettha assa patirūpaṃ,

sāmaññaṃ ajjhupagatassa.

♦ 588.

♦ “mittaṃ idha ca kalyāṇaṃ,

sikkhā vipulaṃ samādānaṃ.

♦ sussūsā ca garūnaṃ,

etaṃ samaṇassa patirūpaṃ.

♦ 589.

♦ “buddhesu sagāravatā,

dhamme apaciti yathābhūtaṃ.

♦ saṅghe ca cittikāro,

etaṃ samaṇassa patirūpaṃ.

♦ 590.

♦ “ācāragocare yutto,

ājīvo sodhito agārayho.

♦ cittassa ca saṇṭhapanaṃ,

etaṃ samaṇassa patirūpaṃ.

♦ 591.

♦ “cārittaṃ atha vārittaṃ,

iriyāpathiyaṃ pasādaniyaṃ.

♦ adhicitte ca āyogo,

etaṃ samaṇassa patirūpaṃ.

♦ 592.

♦ “āraññakāni senāsanāni,

pantāni appasaddāni.

♦ bhajitabbāni muninā,

etaṃ samaṇassa patirūpaṃ.

♦ 593.

♦ “sīlañca bāhusaccañca,

dhammānaṃ pavicayo yathābhūtaṃ.

♦ saccānaṃ abhisamayo,

etaṃ samaṇassa patirūpaṃ.

♦ 594.

♦ “bhāveyya ca aniccanti,

anattasaññaṃ asubhasaññañca.

♦ lokamhi ca anabhiratiṃ,

etaṃ samaṇassa patirūpaṃ.

♦ 595.

♦ “bhāveyya ca bojjhaṅge,

iddhipādāni indriyāni balāni.

♦ aṭṭhaṅgamaggamariyaṃ,

etaṃ samaṇassa patirūpaṃ.

♦ 596.

♦ “taṇhaṃ pajaheyya muni,

samūlake āsave padāleyya.

♦ vihareyya vippamutto,

etaṃ samaṇassa patirūpan”ti.

♦ ... gotamo thero....

♦ dasakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ kāḷudāyī ca so thero,

ekavihārī ca kappino.

♦ cūḷapanthako kappo ca,

upaseno ca gotamo.

♦ sattime dasake therā,

gāthāyo cettha sattatīti.

♦ 11. ekādasanipāto

♦ 1. saṃkiccattheragāthā (KN 8.240)

♦ 597.

♦ “kiṃ tavattho vane tāta,

ujjuhānova pāvuse.

♦ verambhā ramaṇīyā te,

paviveko hi jhāyinaṃ.

♦ 598.

♦ “yathā abbhāni verambho,

vāto nudati pāvuse.

♦ saññā me abhikiranti,

vivekapaṭisaññutā.

♦ 599.

♦ “apaṇḍaro aṇḍasambhavo,

sīvathikāya niketacāriko.

♦ uppādayateva me satiṃ,

sandehasmiṃ virāganissitaṃ.

♦ 600.

♦ “yañca aññe na rakkhanti,

yo ca aññe na rakkhati.

♦ sa ve bhikkhu sukhaṃ seti,

kāmesu anapekkhavā.

♦ 601.

♦ “acchodikā puthusilā,

gonaṅgulamigāyutā.

♦ ambusevālasañchannā,

te selā ramayanti maṃ.

♦ 602.

♦ “vasitaṃ me araññesu,

kandarāsu guhāsu ca.

♦ senāsanesu pantesu,

vāḷamiganisevite.

♦ 603.

♦ “‘ime haññantu vajjhantu,

dukkhaṃ pappontu pāṇino’.

♦ saṅkappaṃ nābhijānāmi,

anariyaṃ dosasaṃhitaṃ.

♦ 604.

♦ “pariciṇṇo mayā satthā,

kataṃ buddhassa sāsanaṃ.

♦ ohito garuko bhāro,

bhavanetti samūhatā.

♦ 605.

♦ “yassa catthāya VAR pabbajito,

agārasmānagāriyaṃ.

♦ so me attho anuppatto,

sabbasaṃyojanakkhayo.

♦ 606.

♦ “nābhinandāmi maraṇaṃ,

nābhinandāmi jīvitaṃ.

♦ kālañca paṭikaṅkhāmi,

nibbisaṃ bhatako yathā.

♦ 607.

♦ “nābhinandāmi maraṇaṃ,

nābhinandāmi jīvitaṃ.

♦ kālañca paṭikaṅkhāmi,

sampajāno patissato”ti.

♦ ... saṃkicco thero....

♦ ekādasanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ saṃkiccathero ekova,

katakicco anāsavo.

♦ ekādasanipātamhi,

gāthā ekādaseva cāti.

♦ 12. dvādasakanipāto

♦ 1. sīlavattheragāthā (KN 8.241)

♦ 608.

♦ “sīlamevidha sikkhetha,

asmiṃ loke susikkhitaṃ.

♦ sīlaṃ hi sabbasampattiṃ,

upanāmeti sevitaṃ.

♦ 609.

♦ “sīlaṃ rakkheyya medhāvī,

patthayāno tayo sukhe.

♦ pasaṃsaṃ vittilābhañca,

pecca sagge pamodanaṃ VAR .

♦ 610.

♦ “sīlavā hi bahū mitte,

saññamenādhigacchati.

♦ dussīlo pana mittehi,

dhaṃsate pāpamācaraṃ.

♦ 611.

♦ “avaṇṇañca akittiñca,

dussīlo labhate naro.

♦ vaṇṇaṃ kittiṃ pasaṃsañca,

sadā labhati sīlavā.

♦ 612.

♦ “ādi sīlaṃ patiṭṭhā ca,

kalyāṇānañca mātukaṃ.

♦ pamukhaṃ sabbadhammānaṃ,

tasmā sīlaṃ visodhaye.

♦ 613.

♦ “velā ca saṃvaraṃ sīlaṃ VAR,

cittassa abhihāsanaṃ.

♦ titthañca sabbabuddhānaṃ,

tasmā sīlaṃ visodhaye.

♦ 614.

♦ “sīlaṃ balaṃ appaṭimaṃ,

sīlaṃ āvudhamuttamaṃ.

♦ sīlamābharaṇaṃ seṭṭhaṃ,

sīlaṃ kavacamabbhutaṃ.

♦ 615.

♦ “sīlaṃ setu mahesakkho,

sīlaṃ gandho anuttaro.

♦ sīlaṃ vilepanaṃ seṭṭhaṃ,

yena vāti disodisaṃ.

♦ 616.

♦ “sīlaṃ sambalamevaggaṃ,

sīlaṃ pātheyyamuttamaṃ.

♦ sīlaṃ seṭṭho ativāho,

yena yāti disodisaṃ.

♦ 617.

♦ “idheva nindaṃ labhati,

peccāpāye ca dummano.

♦ sabbattha dummano bālo,

sīlesu asamāhito.

♦ 618.

♦ “idheva kittiṃ labhati,

pecca sagge ca summano.

♦ sabbattha sumano dhīro,

sīlesu susamāhito.

♦ 619.

♦ “sīlameva idha aggaṃ,

paññavā pana uttamo.

♦ manussesu ca devesu,

sīlapaññāṇato jayan”ti.

♦ ... sīlavo thero....

♦ 2. sunītattheragāthā (KN 8.242)

♦ 620.

♦ “nīce kulamhi jātohaṃ,

daliddo appabhojano.

♦ hīnakammaṃ VAR mamaṃ āsi,

ahosiṃ pupphachaḍḍako.

♦ 621.

♦ “jigucchito manussānaṃ,

paribhūto ca vambhito.

♦ nīcaṃ manaṃ karitvāna,

vandissaṃ bahukaṃ janaṃ.

♦ 622.

♦ “athaddasāsiṃ sambuddhaṃ,

bhikkhusaṅghapurakkhataṃ.

♦ pavisantaṃ mahāvīraṃ,

magadhānaṃ puruttamaṃ.

♦ 623.

♦ “nikkhipitvāna byābhaṅgiṃ,

vandituṃ upasaṅkamiṃ.

♦ mameva anukampāya,

aṭṭhāsi purisuttamo.

♦ 624.

♦ “vanditvā satthuno pāde,

ekamantaṃ ṭhito tadā.

♦ pabbajjaṃ ahamāyāciṃ,

sabbasattānamuttamaṃ.

♦ 625.

♦ “tato kāruṇiko satthā,

sabbalokānukampako.

♦ ‘ehi bhikkhū’ti maṃ āha,

sā me āsūpasampadā.

♦ 626.

♦ “sohaṃ eko araññasmiṃ,

viharanto atandito.

♦ akāsiṃ satthuvacanaṃ,

yathā maṃ ovadī jino.

♦ 627.

♦ “rattiyā paṭhamaṃ yāmaṃ,

pubbajātimanussariṃ.

♦ rattiyā majjhimaṃ yāmaṃ,

dibbacakkhuṃ visodhayiṃ VAR .

♦ rattiyā pacchime yāme,

tamokhandhaṃ padālayiṃ.

♦ 628.

♦ “tato ratyā vivasāne,

sūriyassuggamanaṃ pati.

♦ indo brahmā ca āgantvā,

maṃ namassiṃsu pañjalī.

♦ 629.

♦ “‘namo te purisājañña,

namo te purisuttama.

♦ yassa te āsavā khīṇā,

dakkhiṇeyyosi mārisa’.

♦ 630.

♦ “tato disvāna maṃ satthā,

devasaṅghapurakkhataṃ.

♦ sitaṃ pātukaritvāna,

imamatthaṃ abhāsatha.

♦ 631.

♦ VAR “‘tapena brahmacariyena,

saṃyamena damena ca.

♦ etena brāhmaṇo hoti,

etaṃ brāhmaṇamuttaman’”ti.

♦ ... sunīto thero....

♦ dvādasakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ sīlavā ca sunīto ca,

therā dve te mahiddhikā.

♦ dvādasamhi nipātamhi,

gāthāyo catuvīsatīti.

♦ 13. terasanipāto

♦ 1. soṇakoḷivisattheragāthā (KN 8.243)

♦ 632.

♦ “yāhu raṭṭhe samukkaṭṭho,

rañño aṅgassa paddhagū VAR .

♦ svājja dhammesu ukkaṭṭho,

soṇo dukkhassa pāragū.

♦ 633.

♦ “pañca chinde pañca jahe,

pañca cuttari bhāvaye.

♦ pañcasaṅgātigo bhikkhu,

oghatiṇṇoti vuccati.

♦ 634.

♦ “unnaḷassa pamattassa,

bāhirāsassa VAR bhikkhuno.

♦ sīlaṃ samādhi paññā ca,

pāripūriṃ na gacchati.

♦ 635.

♦ “yañhi kiccaṃ apaviddhaṃ VAR,

akiccaṃ pana karīyati.

♦ unnaḷānaṃ pamattānaṃ,

tesaṃ vaḍḍhanti āsavā.

♦ 636.

♦ “yesañca susamāraddhā,

niccaṃ kāyagatā sati.

♦ akiccaṃ te na sevanti,

kicce sātaccakārino.

♦ satānaṃ sampajānānaṃ,

atthaṃ gacchanti āsavā.

♦ 637.

♦ “ujumaggamhi akkhāte,

gacchatha mā nivattatha.

♦ attanā codayattānaṃ,

nibbānamabhihāraye.

♦ 638.

♦ “accāraddhamhi vīriyamhi,

satthā loke anuttaro.

♦ vīṇopamaṃ karitvā me,

dhammaṃ desesi cakkhumā.

♦ tassāhaṃ vacanaṃ sutvā,

vihāsiṃ sāsane rato.

♦ 639.

♦ “samathaṃ paṭipādesiṃ,

uttamatthassa pattiyā.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanaṃ.

♦ 640.

♦ “nekkhamme VAR adhimuttassa,

pavivekañca cetaso.

♦ abyāpajjhādhimuttassa VAR,

upādānakkhayassa ca.

♦ 641.

♦ “taṇhakkhayādhimuttassa,

asammohañca cetaso.

♦ disvā āyatanuppādaṃ,

sammā cittaṃ vimuccati.

♦ 642.

♦ “tassa sammā vimuttassa,

santacittassa bhikkhuno.

♦ katassa paṭicayo natthi,

karaṇīyaṃ na vijjati.

♦ 643.

♦ “selo yathā ekaghano VAR,

vātena na samīrati.

♦ evaṃ rūpā rasā saddā,

gandhā phassā ca kevalā.

♦ 644.

♦ “iṭṭhā dhammā aniṭṭhā ca,

nappavedhenti tādino.

♦ ṭhitaṃ cittaṃ visaññuttaṃ,

vayañcassānupassatī”ti.

♦ ... soṇo koḷiviso thero....

♦ terasanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ soṇo koḷiviso thero,

ekoyeva mahiddhiko.

♦ terasamhi nipātamhi,

gāthāyo cettha terasāti.

♦ 14. cuddasakanipāto

♦ 1. khadiravaniyarevatattheragāthā (KN 8.244)

♦ 645.

♦ “yadā ahaṃ pabbajito,

agārasmānagāriyaṃ.

♦ nābhijānāmi saṅkappaṃ,

anariyaṃ dosasaṃhitaṃ.

♦ 646.

♦ “‘ime haññantu vajjhantu,

dukkhaṃ pappontu pāṇino’.

♦ saṅkappaṃ nābhijānāmi,

imasmiṃ dīghamantare.

♦ 647.

♦ “mettañca abhijānāmi,

appamāṇaṃ subhāvitaṃ.

♦ anupubbaṃ paricitaṃ,

yathā buddhena desitaṃ.

♦ 648.

♦ “sabbamitto sabbasakho,

sabbabhūtānukampako.

♦ mettacittañca VAR bhāvemi,

abyāpajjarato VAR sadā.

♦ 649.

♦ “asaṃhīraṃ asaṃkuppaṃ,

cittaṃ āmodayāmahaṃ.

♦ brahmavihāraṃ bhāvemi,

akāpurisasevitaṃ.

♦ 650.

♦ “avitakkaṃ samāpanno,

sammāsambuddhasāvako.

♦ ariyena tuṇhībhāvena,

upeto hoti tāvade.

♦ 651.

♦ “yathāpi pabbato selo,

acalo suppatiṭṭhito.

♦ evaṃ mohakkhayā bhikkhu,

pabbatova na vedhati.

♦ 652.

♦ “anaṅgaṇassa posassa,

niccaṃ sucigavesino.

♦ vālaggamattaṃ pāpassa,

abbhamattaṃva khāyati.

♦ 653.

♦ “nagaraṃ yathā paccantaṃ,

guttaṃ santarabāhiraṃ.

♦ evaṃ gopetha attānaṃ,

khaṇo vo mā upaccagā.

♦ 654.

♦ “nābhinandāmi maraṇaṃ,

nābhinandāmi jīvitaṃ.

♦ kālañca paṭikaṅkhāmi,

nibbisaṃ bhatako yathā.

♦ 655.

♦ “nābhinandāmi maraṇaṃ ... pe ... sampajāno patissato.

♦ 656.

♦ “pariciṇṇo mayā satthā,

kataṃ buddhassa sāsanaṃ.

♦ ohito garuko bhāro,

bhavanetti samūhatā.

♦ 657.

♦ “yassa catthāya pabbajito,

agārasmānagāriyaṃ.

♦ so me attho anuppatto,

sabbasaṃyojanakkhayo.

♦ 658.

♦ “sampādethappamādena,

esā me anusāsanī.

♦ handāhaṃ parinibbissaṃ,

vippamuttomhi sabbadhī”ti.

♦ ... khadiravaniyarevato thero....

♦ 2. godattattheragāthā (KN 8.245)

♦ 659.

♦ “yathāpi bhaddo ājañño,

dhure yutto dhurassaho VAR .

♦ mathito atibhārena,

saṃyugaṃ nātivattati.

♦ 660.

♦ “evaṃ paññāya ye tittā,

samuddo vārinā yathā.

♦ na pare atimaññanti,

ariyadhammova pāṇinaṃ.

♦ 661.

♦ “kāle kālavasaṃ pattā,

bhavābhavavasaṃ gatā.

♦ narā dukkhaṃ nigacchanti,

tedha socanti māṇavā VAR .

♦ 662.

♦ “unnatā sukhadhammena,

dukkhadhammena conatā.

♦ dvayena bālā haññanti,

yathābhūtaṃ adassino.

♦ 663.

♦ “ye ca dukkhe sukhasmiñca,

majjhe sibbinimaccagū.

♦ ṭhitā te indakhīlova,

na te unnataonatā.

♦ 664.

♦ “na heva lābhe nālābhe,

na yase na ca kittiyā.

♦ na nindāyaṃ pasaṃsāya,

na te dukkhe sukhamhi.

♦ 665.

♦ “sabbattha te na limpanti,

udabinduva pokkhare.

♦ sabbattha sukhitā dhīrā,

sabbattha aparājitā.

♦ 666.

♦ “dhammena ca alābho yo,

yo ca lābho adhammiko.

♦ alābho dhammiko seyyo,

yaṃ ce lābho adhammiko.

♦ 667.

♦ “yaso ca appabuddhīnaṃ,

viññūnaṃ ayaso ca yo.

♦ ayasova seyyo viññūnaṃ,

na yaso appabuddhinaṃ.

♦ 668.

♦ “dummedhehi pasaṃsā ca,

viññūhi garahā ca yā.

♦ garahāva seyyo viññūhi,

yaṃ ce bālappasaṃsanā.

♦ 669.

♦ “sukhañca kāmamayikaṃ,

dukkhañca pavivekiyaṃ.

♦ pavivekadukkhaṃ seyyo,

yaṃ ce kāmamayaṃ sukhaṃ.

♦ 670.

♦ “jīvitañca adhammena,

dhammena maraṇañca yaṃ.

♦ maraṇaṃ dhammikaṃ seyyo,

yaṃ ce jīve adhammikaṃ.

♦ 671.

♦ “kāmakopappahīnā ye,

santacittā bhavābhave.

♦ caranti loke asitā,

natthi tesaṃ piyāpiyaṃ.

♦ 672.

♦ “bhāvayitvāna bojjhaṅge,

indriyāni balāni ca.

♦ pappuyya paramaṃ santiṃ,

parinibbantināsavā”ti.

♦ ... godatto thero....

♦ cuddasakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ revato ceva godatto,

therā dve te mahiddhikā.

♦ cuddasamhi nipātamhi,

gāthāyo aṭṭhavīsatīti.

♦ 15. soḷasakanipāto

♦ 1. aññāsikoṇḍaññattheragāthā (KN 8.246)

♦ 673.

♦ “esa bhiyyo pasīdāmi,

sutvā dhammaṃ mahārasaṃ.

♦ virāgo desito dhammo,

anupādāya sabbaso.

♦ 674.

♦ “bahūni loke citrāni,

asmiṃ pathavimaṇḍale.

♦ mathenti maññe saṅkappaṃ,

subhaṃ rāgūpasaṃhitaṃ.

♦ 675.

♦ “rajamuhatañca vātena,

yathā meghopasammaye.

♦ evaṃ sammanti saṅkappā,

yadā paññāya passati.

♦ 676.

♦ VAR “sabbe saṅkhārā aniccāti,

yadā paññāya passati.

♦ atha nibbindati dukkhe,

esa maggo visuddhiyā.

♦ 677 .

♦ VAR “sabbe saṅkhārā dukkhāti,

yadā paññāya passati

♦ atha nibbindati dukkhe,

esa maggo visuddhiyā.

♦ 678.

♦ VAR “sabbe dhammā anattāti,

yadā paññāya passati.

♦ atha nibbindati dukkhe,

esa maggo visuddhiyā.

♦ 679.

♦ “buddhānubuddho yo thero,

koṇḍañño tibbanikkamo.

♦ pahīnajātimaraṇo,

brahmacariyassa kevalī.

♦ 680.

♦ “oghapāso daḷhakhilo VAR,

pabbato duppadālayo.

♦ chetvā khilañca pāsañca,

selaṃ bhetvāna VAR dubbhidaṃ.

♦ tiṇṇo pāraṅgato jhāyī,

mutto so mārabandhanā.

♦ 681.

♦ “uddhato capalo bhikkhu,

mitte āgamma pāpake.

♦ saṃsīdati mahoghasmiṃ,

ūmiyā paṭikujjito.

♦ 682.

♦ “anuddhato acapalo,

nipako saṃvutindriyo.

♦ kalyāṇamitto medhāvī,

dukkhassantakaro siyā.

♦ 683.

♦ “kālapabbaṅgasaṅkāso,

kiso dhamanisanthato.

♦ mattaññū annapānasmiṃ,

adīnamanaso naro.

♦ 684.

♦ “phuṭṭho ḍaṃsehi makasehi,

araññasmiṃ brahāvane.

♦ nāgo saṅgāmasīseva,

sato tatrādhivāsaye.

♦ 685.

♦ “nābhinandāmi maraṇaṃ ... pe ... nibbisaṃ bhatako yathā.

♦ 686.

♦ “nābhinandāmi maraṇaṃ ... pe ... sampajānāe patissato.

♦ 687.

♦ “pariciṇṇo mayā satthā ... pe ... bhavanetti samūhatā.

♦ 688.

♦ “yassa catthāya pabbajito,

agārasmānagāriyaṃ.

♦ so me attho anuppatto,

kiṃ me saddhivihārinā”ti.

♦ ... aññāsikoṇḍañño VAR thero....

♦ 2. udāyittheragāthā (KN 8.247)

♦ 689.

♦ VAR “manussabhūtaṃ sambuddhaṃ,

attadantaṃ samāhitaṃ.

♦ iriyamānaṃ brahmapathe,

cittassūpasame rataṃ.

♦ 690.

♦ “yaṃ manussā namassanti,

sabbadhammāna pāraguṃ.

♦ devāpi taṃ namassanti,

iti me arahato sutaṃ.

♦ 691.

♦ “sabbasaṃyojanātītaṃ,

vanā nibbanamāgataṃ.

♦ kāmehi nekkhammarataṃ VAR,

muttaṃ selāva kañcanaṃ.

♦ 692.

♦ “sa ve accaruci nāgo,

himavāvaññe siluccaye.

♦ sabbesaṃ nāganāmānaṃ,

saccanāmo anuttaro.

♦ 693.

♦ “nāgaṃ vo kittayissāmi,

na hi āguṃ karoti so.

♦ soraccaṃ avihiṃsā ca,

pādā nāgassa te duve.

♦ 694.

♦ “sati ca sampajaññañca,

caraṇā nāgassa tepare.

♦ saddhāhattho mahānāgo,

upekkhāsetadantavā.

♦ 695.

♦ “sati gīvā siro paññā,

vīmaṃsā dhammacintanā.

♦ dhammakucchisamāvāso,

viveko tassa vāladhi.

♦ 696.

♦ “so jhāyī assāsarato,

ajjhattaṃ susamāhito.

♦ gacchaṃ samāhito nāgo,

ṭhito nāgo samāhito.

♦ 697.

♦ “sayaṃ samāhito nāgo,

nisinnopi samāhito.

♦ sabbattha saṃvuto nāgo,

esā nāgassa sampadā.

♦ 698.

♦ “bhuñjati anavajjāni,

sāvajjāni na bhuñjati.

♦ ghāsamacchādanaṃ laddhā,

sannidhiṃ parivajjayaṃ.

♦ 699.

♦ “saṃyojanaṃ aṇuṃ thūlaṃ,

sabbaṃ chetvāna bandhanaṃ.

♦ yena yeneva gacchati,

anapakkhova gacchati.

♦ 700.

♦ “yathāpi udake jātaṃ,

puṇḍarīkaṃ pavaḍḍhati.

♦ nopalippati toyena,

sucigandhaṃ manoramaṃ.

♦ 701.

♦ “tatheva ca loke jāto,

buddho loke viharati.

♦ nopalippati lokena,

toyena padumaṃ yathā.

♦ 702.

♦ “mahāgini pajjalito,

anāhāropasammati.

♦ aṅgāresu ca santesu,

nibbutoti pavuccati.

♦ 703.

♦ “atthassāyaṃ viññāpanī,

upamā viññūhi desitā.

♦ viññissanti mahānāgā,

nāgaṃ nāgena desitaṃ.

♦ 704.

♦ “vītarāgo vītadoso,

vītamoho anāsavo.

♦ sarīraṃ vijahaṃ nāgo,

parinibbissatyanāsavo”ti.

♦ ... udāyī thero....

♦ soḷasakanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ koṇḍañño ca udāyī ca,

therā dve te mahiddhikā.

♦ soḷasamhi nipātamhi,

gāthāyo dve ca tiṃsa cāti.

♦ 16. vīsatinipāto

♦ 1. adhimuttattheragāthā (KN 8.248)

♦ 705.

♦ “yaññatthaṃ vā dhanatthaṃ vā,

ye hanāma mayaṃ pure.

♦ avasesaṃ VAR bhayaṃ hoti,

vedhanti vilapanti ca.

♦ 706.

♦ “tassa te natthi bhītattaṃ,

bhiyyo vaṇṇo pasīdati.

♦ kasmā na paridevesi,

evarūpe mahabbhaye.

♦ 707.

♦ “natthi cetasikaṃ dukkhaṃ,

anapekkhassa gāmaṇi.

♦ atikkantā bhayā sabbe,

khīṇasaṃyojanassa ve.

♦ 708.

♦ “khīṇāya bhavanettiyā,

diṭṭhe dhamme yathātathe.

♦ na bhayaṃ maraṇe hoti,

bhāranikkhepane yathā.

♦ 709.

♦ “suciṇṇaṃ brahmacariyaṃ me,

maggo cāpi subhāvito.

♦ maraṇe me bhayaṃ natthi,

rogānamiva saṅkhaye.

♦ 710.

♦ “suciṇṇaṃ brahmacariyaṃ me,

maggo cāpi subhāvito.

♦ nirassādā bhavā diṭṭhā,

visaṃ pitvāva VAR chaḍḍitaṃ.

♦ 711.

♦ “pāragū anupādāno,

katakicco anāsavo.

♦ tuṭṭho āyukkhayā hoti,

mutto āghātanā yathā.

♦ 712.

♦ “uttamaṃ dhammataṃ patto,

sabbaloke anatthiko.

♦ ādittāva gharā mutto,

maraṇasmiṃ na socati.

♦ 713.

♦ “yadatthi saṅgataṃ kiñci,

bhavo vā yattha labbhati.

♦ sabbaṃ anissaraṃ etaṃ,

iti vuttaṃ mahesinā.

♦ 714.

♦ “yo taṃ tathā pajānāti,

yathā buddhena desitaṃ.

♦ na gaṇhāti bhavaṃ kiñci,

sutattaṃva ayoguḷaṃ.

♦ 715.

♦ “na me hoti ‘ahosin’ti,

‘bhavissan’ti na hoti me.

♦ saṅkhārā vigamissanti,

tattha kā paridevanā.

♦ 716.

♦ “suddhaṃ dhammasamuppādaṃ,

suddhaṃ saṅkhārasantatiṃ.

♦ passantassa yathābhūtaṃ,

na bhayaṃ hoti gāmaṇi.

♦ 717.

♦ “tiṇakaṭṭhasamaṃ lokaṃ,

yadā paññāya passati.

♦ mamattaṃ so asaṃvindaṃ,

‘natthi me’ti na socati.

♦ 718.

♦ “ukkaṇṭhāmi sarīrena,

bhavenamhi anatthiko.

♦ soyaṃ bhijjissati kāyo,

añño ca na bhavissati.

♦ 719.

♦ “yaṃ vo kiccaṃ sarīrena,

taṃ karotha yadicchatha.

♦ na me tappaccayā tattha,

doso pemañca hehiti”.

♦ 720.

♦ tassa taṃ vacanaṃ sutvā,

abbhutaṃ lomahaṃsanaṃ.

♦ satthāni nikkhipitvāna,

māṇavā etadabravuṃ.

♦ 721.

♦ “kiṃ bhadante karitvāna,

ko vā ācariyo tava.

♦ kassa sāsanamāgamma,

labbhate taṃ asokatā”.

♦ 722.

♦ “sabbaññū sabbadassāvī,

jino ācariyo mama.

♦ mahākāruṇiko satthā,

sabbalokatikicchako.

♦ 723.

♦ “tenāyaṃ desito dhammo,

khayagāmī anuttaro.

♦ tassa sāsanamāgamma,

labbhate taṃ asokatā”.

♦ 724.

♦ sutvāna corā isino subhāsitaṃ,

nikkhippa satthāni ca āvudhāni ca.

♦ tamhā ca kammā viramiṃsu eke,

eke ca pabbajjamarocayiṃsu.

♦ 725.

♦ te pabbajitvā sugatassa sāsane,

bhāvetva bojjhaṅgabalāni paṇḍitā.

♦ udaggacittā sumanā katindriyā,

phusiṃsu nibbānapadaṃ asaṅkhatanti.

♦ ...adhimutto thero....

♦ 2. pārāpariyattheragāthā (KN 8.249)

♦ 726.

♦ “samaṇassa ahu cintā,

pārāpariyassa bhikkhuno.

♦ ekakassa nisinnassa,

pavivittassa jhāyino.

♦ 727.

♦ “kimānupubbaṃ puriso,

kiṃ vataṃ kiṃ samācāraṃ.

♦ attano kiccakārīssa,

na ca kañci viheṭhaye.

♦ 728.

♦ “indriyāni manussānaṃ,

hitāya ahitāya ca.

♦ arakkhitāni ahitāya,

rakkhitāni hitāya ca.

♦ 729.

♦ “indriyāneva sārakkhaṃ,

indriyāni ca gopayaṃ.

♦ attano kiccakārīssa,

na ca kañci viheṭhaye.

♦ 730.

♦ “cakkhundriyaṃ ce rūpesu,

gacchantaṃ anivārayaṃ.

♦ anādīnavadassāvī,

so dukkhā na hi muccati.

♦ 731.

♦ “sotindriyaṃ ce saddesu,

gacchantaṃ anivārayaṃ.

♦ anādīnavadassāvī,

so dukkhā na hi muccati.

♦ 732.

♦ “anissaraṇadassāvī,

gandhe ce paṭisevati.

♦ na so muccati dukkhamhā,

gandhesu adhimucchito.

♦ 733.

♦ “ambilaṃ madhuraggañca,

tittakaggamanussaraṃ.

♦ rasataṇhāya gadhito,

hadayaṃ nāvabujjhati.

♦ 734.

♦ “subhānyappaṭikūlāni,

phoṭṭhabbāni anussaraṃ.

♦ ratto rāgādhikaraṇaṃ,

vividhaṃ vindate dukhaṃ.

♦ 735.

♦ “manaṃ cetehi dhammehi,

yo na sakkoti rakkhituṃ.

♦ tato naṃ dukkhamanveti,

sabbehetehi pañcahi.

♦ 736.

♦ “pubbalohitasampuṇṇaṃ,

bahussa kuṇapassa ca.

♦ naravīrakataṃ vagguṃ,

samuggamiva cittitaṃ.

♦ 737.

♦ “kaṭukaṃ madhurassādaṃ,

piyanibandhanaṃ dukhaṃ.

♦ khuraṃva madhunā littaṃ,

ullihaṃ nāvabujjhati.

♦ 738.

♦ “itthirūpe itthisare,

phoṭṭhabbepi ca itthiyā.

♦ itthigandhesu sāratto,

vividhaṃ vindate dukhaṃ.

♦ 739.

♦ “itthisotāni sabbāni,

sandanti pañca pañcasu.

♦ tesamāvaraṇaṃ kātuṃ,

yo sakkoti vīriyavā.

♦ 740.

♦ “so atthavā so dhammaṭṭho,

so dakkho so vicakkhaṇo.

♦ kareyya ramamānopi,

kiccaṃ dhammatthasaṃhitaṃ.

♦ 741.

♦ “atho sīdati saññuttaṃ,

vajje kiccaṃ niratthakaṃ.

♦ ‘na taṃ kiccan’ti maññitvā,

appamatto vicakkhaṇo.

♦ 742.

♦ “yañca atthena saññuttaṃ,

yā ca dhammagatā rati.

♦ taṃ samādāya vattetha,

sā hi ve uttamā rati.

♦ 743.

♦ “uccāvacehupāyehi,

paresamabhijigīsati.

♦ hantvā vadhitvā atha socayitvā,

ālopati sāhasā yo paresaṃ.

♦ 744.

♦ “tacchanto āṇiyā āṇiṃ,

nihanti balavā yathā.

♦ indriyānindriyeheva,

nihanti kusalo tathā.

♦ 745.

♦ “saddhaṃ vīriyaṃ samādhiñca,

satipaññañca bhāvayaṃ.

♦ pañca pañcahi hantvāna,

anīgho yāti brāhmaṇo.

♦ 746.

♦ “so atthavā so dhammaṭṭho,

katvā vākyānusāsaniṃ.

♦ sabbena sabbaṃ buddhassa,

so naro sukhamedhatī”ti.

♦ ...pārāpariyo thero....

♦ 3. telakānittheragāthā (KN 8.250)

♦ 747.

♦ “cirarattaṃ vatātāpī,

dhammaṃ anuvicintayaṃ.

♦ samaṃ cittassa nālatthaṃ,

pucchaṃ samaṇabrāhmaṇe.

♦ 748.

♦ “‘ko so pāraṅgato loke,

ko patto amatogadhaṃ.

♦ kassa dhammaṃ paṭicchāmi,

paramatthavijānanaṃ’.

♦ 749.

♦ “antovaṅkagato āsi,

macchova ghasamāmisaṃ.

♦ baddho mahindapāsena,

vepacityasuro yathā.

♦ 750.

♦ “añchāmi naṃ na muñcāmi,

asmā sokapariddavā.

♦ ko me bandhaṃ muñcaṃ loke,

sambodhiṃ vedayissati.

♦ 751.

♦ “samaṇaṃ brāhmaṇaṃ vā kaṃ,

ādisantaṃ pabhaṅgunaṃ.

♦ kassa dhammaṃ paṭicchāmi,

jarāmaccupavāhanaṃ.

♦ 752.

♦ “vicikicchākaṅkhāganthitaṃ,

sārambhabalasaññutaṃ.

♦ kodhappattamanatthaddhaṃ,

abhijappappadāraṇaṃ.

♦ 753.

♦ “taṇhādhanusamuṭṭhānaṃ,

dve ca pannarasāyutaṃ VAR .

♦ passa orasikaṃ bāḷhaṃ,

bhetvāna yadi VAR tiṭṭhati.

♦ 754.

♦ “anudiṭṭhīnaṃ appahānaṃ,

saṅkappaparatejitaṃ.

♦ tena viddho pavedhāmi,

pattaṃva māluteritaṃ.

♦ 755.

♦ “ajjhattaṃ me samuṭṭhāya,

khippaṃ paccati māmakaṃ.

♦ chaphassāyatanī kāyo,

yattha sarati sabbadā.

♦ 756.

♦ “taṃ na passāmi tekicchaṃ,

yo metaṃ sallamuddhare.

♦ nānārajjena satthena VAR,

nāññena vicikicchitaṃ.

♦ 757.

♦ “ko me asattho avaṇo,

sallamabbhantarapassayaṃ.

♦ ahiṃsaṃ sabbagattāni,

sallaṃ me uddharissati.

♦ 758.

♦ “dhammappati hi so seṭṭho,

visadosappavāhako.

♦ gambhīre patitassa me,

thalaṃ pāṇiñca dassaye.

♦ 759.

♦ “rahadehamasmi ogāḷho,

ahāriyarajamattike.

♦ māyāusūyasārambha,

thinamiddhamapatthaṭe.

♦ 760.

♦ “uddhaccameghathanitaṃ,

saṃyojanavalāhakaṃ.

♦ vāhā vahanti kuddiṭṭhiṃ VAR,

saṅkappā rāganissitā.

♦ 761.

♦ “savanti sabbadhi sotā,

latā ubbhijja tiṭṭhati.

♦ te sote ko nivāreyya,

taṃ lataṃ ko hi checchati.

♦ 762.

♦ “velaṃ karotha bhaddante,

sotānaṃ sannivāraṇaṃ.

♦ mā te manomayo soto,

rukkhaṃva sahasā luve.

♦ 763.

♦ “evaṃ me bhayajātassa,

apārā pāramesato.

♦ tāṇo paññāvudho satthā,

isisaṅghanisevito.

♦ 764.

♦ “sopāṇaṃ sugataṃ suddhaṃ,

dhammasāramayaṃ daḷhaṃ.

♦ pādāsi vuyhamānassa,

‘mā bhāyī’ti ca mabravi.

♦ 765.

♦ “satipaṭṭhānapāsādaṃ,

āruyha paccavekkhisaṃ.

♦ yaṃ taṃ pubbe amaññissaṃ,

sakkāyābhirataṃ pajaṃ.

♦ 766.

♦ “yadā ca maggamaddakkhiṃ,

nāvāya abhirūhanaṃ.

♦ anadhiṭṭhāya attānaṃ,

titthamaddakkhimuttamaṃ.

♦ 767.

♦ “sallaṃ attasamuṭṭhānaṃ,

bhavanettippabhāvitaṃ.

♦ etesaṃ appavattāya VAR,

desesi maggamuttamaṃ.

♦ 768.

♦ “dīgharattānusayitaṃ,

cirarattamadhiṭṭhitaṃ.

♦ buddho mepānudī ganthaṃ,

visadosappavāhano”ti.

♦ .ṭelakāni thero....

♦ 4. raṭṭhapālattheragāthā (KN 8.251)

♦ 769.

♦ VAR “passa cittakataṃ bimbaṃ,

arukāyaṃ samussitaṃ.

♦ āturaṃ bahusaṅkappaṃ,

yassa natthi dhuvaṃ ṭhiti.

♦ 770.

♦ “passa cittakataṃ rūpaṃ,

maṇinā kuṇḍalena ca.

♦ aṭṭhiṃ tacena onaddhaṃ,

saha vatthehi sobhati.

♦ 771.

♦ “alattakakatā pādā,

mukhaṃ cuṇṇakamakkhitaṃ.

♦ alaṃ bālassa mohāya,

no ca pāragavesino.

♦ 772.

♦ “aṭṭhapadakatā kesā,

nettā añjanamakkhitā.

♦ alaṃ bālassa mohāya,

no ca pāragavesino.

♦ 773.

♦ “añjanīva navā cittā,

pūtikāyo alaṅkato.

♦ alaṃ bālassa mohāya,

no ca pāragavesino.

♦ 774.

♦ “odahi migavo pāsaṃ,

nāsadā vāguraṃ migo.

♦ bhutvā nivāpaṃ gacchāma,

kandante migabandhake.

♦ 775.

♦ “chinno pāso migavassa,

nāsadā vāguraṃ migo.

♦ bhutvā nivāpaṃ gacchāma,

socante migaluddake.

♦ 776.

♦ “passāmi loke sadhane manusse,

laddhāna vittaṃ na dadanti mohā.

♦ luddhā dhanaṃ sannicayaṃ karonti,

bhiyyova kāme abhipatthayanti.

♦ 777.

♦ “rājā pasayhappathaviṃ vijetvā,

sasāgarantaṃ mahimāvasanto.

♦ oraṃ samuddassa atittarūpo,

pāraṃ samuddassapi patthayetha.

♦ 778.

♦ “rājā ca aññe ca bahū manussā,

avītataṇhā maraṇaṃ upenti.

♦ ūnāva hutvāna jahanti dehaṃ,

kāmehi lokamhi na hatthi titti.

♦ 779.

♦ “kandanti naṃ ñātī pakiriya kese,

aho vatā no amarāti cāhu.

♦ vatthena naṃ pārutaṃ nīharitvā,

citaṃ samodhāya tato ḍahanti.

♦ 780.

♦ “so ḍayhati sūlehi tujjamāno,

ekena vatthena VAR pahāya bhoge.

♦ na mīyamānassa bhavanti tāṇā,

ñātī ca mittā atha vā sahāyā.

♦ 781.

♦ “dāyādakā tassa dhanaṃ haranti,

satto pana gacchati yena kammaṃ.

♦ na mīyamānaṃ dhanamanveti VAR kiñci,

puttā ca dārā ca dhanañca raṭṭhaṃ.

♦ 782.

♦ “na dīghamāyuṃ labhate dhanena,

na cāpi vittena jaraṃ vihanti.

♦ appappaṃ hidaṃ jīvitamāhu dhīrā,

asassataṃ vippariṇāmadhammaṃ.

♦ 783.

♦ “aḍḍhā daliddā ca phusanti phassaṃ,

bālo ca dhīro ca tatheva phuṭṭho.

♦ bālo hi bālyā vadhitova seti,

dhīro ca no vedhati phassaphuṭṭho.

♦ 784.

♦ “tasmā hi paññāva dhanena seyyā,

yāya vosānamidhādhigacchati.

♦ abyositattā hi bhavābhavesu,

pāpāni kammāni karoti mohā.

♦ 785.

♦ “upeti gabbhañca parañca lokaṃ,

saṃsāramāpajja paramparāya.

♦ tassappapañño abhisaddahanto,

upeti gabbhañca parañca lokaṃ.

♦ 786.

♦ “coro yathā sandhimukhe gahīto,

sakammunā haññati pāpadhammo.

♦ evaṃ pajā pecca paramhi loke,

sakammunā haññati pāpadhammo.

♦ 787.

♦ “kāmā hi citrā madhurā manoramā,

virūparūpena mathenti cittaṃ.

♦ ādīnavaṃ kāmaguṇesu disvā,

tasmā ahaṃ pabbajitomhi rāja.

♦ 788.

♦ “dumapphalānīva patanti māṇavā,

daharā ca vuḍḍhā ca sarīrabhedā.

♦ etampi disvā pabbajitomhi rāja,

apaṇṇakaṃ sāmaññameva seyyo.

♦ 789.

♦ “saddhāyāhaṃ pabbajito,

upeto jinasāsane.

♦ avajjhā mayhaṃ pabbajjā,

anaṇo bhuñjāmi bhojanaṃ.

♦ 790.

♦ “kāme ādittato disvā,

jātarūpāni satthato.

♦ gabbhavokkantito dukkhaṃ,

nirayesu mahabbhayaṃ.

♦ 791.

♦ “etamādīnavaṃ ñatvā,

saṃvegaṃ alabhiṃ tadā.

♦ sohaṃ viddho tadā santo,

sampatto āsavakkhayaṃ.

♦ 792.

♦ “pariciṇṇo mayā satthā,

kataṃ buddhassa sāsanaṃ.

♦ ohito garuko bhāro,

bhavanetti samūhatā.

♦ 793.

♦ “yassatthāya pabbajito,

agārasmānagāriyaṃ.

♦ so me attho anuppatto,

sabbasaṃyojanakkhayo”ti.

♦ ... raṭṭhapālo thero....

♦ 5. mālukyaputtattheragāthā (KN 8.252)

♦ 794.

♦ VAR “rūpaṃ disvā sati muṭṭhā,

piyaṃ nimittaṃ manasi karoto.

♦ sārattacitto vedeti,

tañca ajjhossa tiṭṭhati.

♦ 795.

♦ “tassa vaḍḍhanti vedanā,

anekā rūpasambhavā.

♦ abhijjhā ca vihesā ca,

cittamassūpahaññati.

♦ evamācinato dukkhaṃ,

ārā nibbāna VAR vuccati.

♦ 796.

♦ “saddaṃ sutvā sati muṭṭhā,

piyaṃ nimittaṃ manasi karoto.

♦ sārattacitto vedeti,

tañca ajjhossa tiṭṭhati.

♦ 797.

♦ “tassa vaḍḍhanti vedanā,

anekā saddasambhavā.

♦ abhijjhā ca vihesā ca,

cittamassūpahaññati.

♦ evamācinato dukkhaṃ,

ārā nibbāna vuccati.

♦ 798.

♦ “gandhaṃ ghatvā sati muṭṭhā,

piyaṃ nimittaṃ manasi karoto.

♦ sārattacitto vedeti,

tañca ajjhossa tiṭṭhati.

♦ 799.

♦ “tassa vaḍḍhanti vedanā,

anekā gandhasambhavā.

♦ abhijjhā ca vihesā ca,

cittamassūpahaññati.

♦ evamācinato dukkhaṃ,

ārā nibbāna vuccati.

♦ 800.

♦ “rasaṃ bhotvā sati muṭṭhā,

piyaṃ nimittaṃ manasi karoto.

♦ sārattacitto vedeti,

tañca ajjhossa tiṭṭhati.

♦ 801.

♦ “tassa vaḍḍhanti vedanā,

anekā rasasambhavā.

♦ abhijjhā ca vihesā ca,

cittamassūpahaññati.

♦ evamācinato dukkhaṃ,

ārā nibbāna vuccati.

♦ 802.

♦ “phassaṃ phussa sati muṭṭhā,

piyaṃ nimittaṃ manasi karoto.

♦ sārattacitto vedeti,

tañca ajjhossa tiṭṭhati.

♦ 803.

♦ “tassa vaḍḍhanti vedanā,

anekā phassasambhavā.

♦ abhijjhā ca vihesā ca,

cittamassūpahaññati.

♦ evamācinato dukkhaṃ,

ārā nibbāna vuccati.

♦ 804.

♦ “dhammaṃ ñatvā sati muṭṭhā,

piyaṃ nimittaṃ manasi karoto.

♦ sārattacitto vedeti,

tañca ajjhossa tiṭṭhati.

♦ 805.

♦ “tassa vaḍḍhanti vedanā,

anekā dhammasambhavā.

♦ abhijjhā ca vihesā ca,

cittamassūpahaññati.

♦ evamācinato dukkhaṃ,

ārā nibbāna vuccati.

♦ 806.

♦ “na so rajjati rūpesu,

rūpaṃ disvā patissato.

♦ virattacitto vedeti,

tañca nājjhossa tiṭṭhati.

♦ 807.

♦ “yathāssa passato rūpaṃ,

sevato cāpi vedanaṃ.

♦ khīyati nopacīyati,

evaṃ so caratī sato.

♦ evaṃ apacinato dukkhaṃ,

santike nibbāna vuccati.

♦ 808.

♦ “na so rajjati saddesu,

saddaṃ sutvā patissato.

♦ virattacitto vedeti,

tañca nājjhossa tiṭṭhati.

♦ 809.

♦ “yathāssa suṇato saddaṃ,

sevato cāpi vedanaṃ.

♦ khīyati nopacīyati,

evaṃ so caratī sato.

♦ evaṃ apacinato dukkhaṃ,

santike nibbāna vuccati.

♦ 810.

♦ “na so rajjati gandhesu,

gandhaṃ ghatvā patissato.

♦ virattacitto vedeti,

tañca nājjhossa tiṭṭhati.

♦ 811.

♦ “yathāssa ghāyato gandhaṃ,

sevato cāpi vedanaṃ.

♦ khīyati nopacīyati,

evaṃ so caratī sato.

♦ evaṃ apacinato dukkhaṃ,

santike nibbāna vuccati.

♦ 812.

♦ “na so rajjati rasesu,

rasaṃ bhotvā patissato.

♦ virattacitto vedeti,

tañca nājjhossa tiṭṭhati.

♦ 813.

♦ “yathāssa sāyarato rasaṃ,

sevato cāpi vedanaṃ.

♦ khīyati nopacīyati,

evaṃ so caratī sato.

♦ evaṃ apacinato dukkhaṃ,

santike nibbāna vuccati.

♦ 814.

♦ “na so rajjati phassesu,

phassaṃ phussa patissato.

♦ virattacitto vedeti,

tañca nājjhossa tiṭṭhati.

♦ 815.

♦ “yathāssa phusato phassaṃ,

sevato cāpi vedanaṃ.

♦ khīyati nopacīyati,

evaṃ so caratī sato.

♦ evaṃ apacinato dukkhaṃ,

santike nibbāna vuccati.

♦ 816.

♦ “na so rajjati dhammesu,

dhammaṃ ñatvā patissato.

♦ virattacitto vedeti,

tañca nājjhossa tiṭṭhati.

♦ 817.

♦ “yathāssa vijānato dhammaṃ,

sevato cāpi vedanaṃ.

♦ khīyati nopacīyati,

evaṃ so caratī sato.

♦ evaṃ apacinato dukkhaṃ,

santike nibbāna vuccati”.

♦ ... mālukyaputto thero....

♦ 6. selattheragāthā (KN 8.253)

♦ 818.

♦ “paripuṇṇakāyo suruci,

sujāto cārudassano.

♦ suvaṇṇavaṇṇosi bhagavā,

susukkadāṭhosi vīriyavā VAR .

♦ 819.

♦ “narassa hi sujātassa,

ye bhavanti viyañjanā.

♦ sabbe te tava kāyasmiṃ,

mahāpurisalakkhaṇā.

♦ 820.

♦ “pasannanetto sumukho,

brahā uju patāpavā.

♦ majjhe samaṇasaṅghassa,

ādiccova virocasi.

♦ 821.

♦ “kalyāṇadassano bhikkhu,

kañcanasannibhattaco.

♦ kiṃ te samaṇabhāvena,

evaṃ uttamavaṇṇino.

♦ 822.

♦ “rājā arahasi bhavituṃ,

cakkavattī rathesabho.

♦ cāturanto vijitāvī,

jambusaṇḍassa VAR issaro.

♦ 823.

♦ “khattiyā bhogī rājāno VAR,

anuyantā bhavanti te.

♦ rājābhirājā VAR manujindo,

rajjaṃ kārehi gotama”.

♦ 824.

♦ “rājāhamasmi sela,

(selāti bhagavā) dhammarājā anuttaro.

♦ dhammena cakkaṃ vattemi,

cakkaṃ appaṭivattiyaṃ”.

♦ 825.

♦ “sambuddho paṭijānāsi,

(iti selo brāhmaṇo) dhammarājā anuttaro.

♦ ‘dhammena cakkaṃ vattemi’,

iti bhāsatha gotama.

♦ 826.

♦ “ko nu senāpati bhoto,

sāvako satthuranvayo VAR .

♦ ko tetamanuvatteti,

dhammacakkaṃ pavattitaṃ”.

♦ 827.

♦ “mayā pavattitaṃ cakkaṃ,

(selāti bhagavā) dhammacakkaṃ anuttaraṃ.

♦ sāriputto anuvatteti,

anujāto tathāgataṃ.

♦ 828.

♦ “abhiññeyyaṃ abhiññātaṃ,

bhāvetabbañca bhāvitaṃ.

♦ pahātabbaṃ pahīnaṃ me,

tasmā buddhosmi brāhmaṇa.

♦ 829.

♦ “vinayassu mayi kaṅkhaṃ,

adhimuñcassu brāhmaṇa.

♦ dullabhaṃ dassanaṃ hoti,

sambuddhānaṃ abhiṇhaso.

♦ 830.

♦ “yesaṃ ve dullabho loke,

pātubhāvo abhiṇhaso.

♦ sohaṃ brāhmaṇa buddhosmi,

sallakatto VAR anuttaro.

♦ 831.

♦ “brahmabhūto atitulo,

mārasenappamaddano.

♦ sabbāmitte vase VAR katvā,

modāmi akutobhayo”.

♦ 832.

♦ “idaṃ bhonto nisāmetha,

yathā bhāsati cakkhumā.

♦ sallakatto mahāvīro,

sīhova nadatī vane.

♦ 833.

♦ “brahmabhūtaṃ atitulaṃ,

mārasenappamaddanaṃ.

♦ ko disvā nappasīdeyya,

api kaṇhābhijātiko.

♦ 834.

♦ “yo maṃ icchati anvetu,

yo vā nicchati gacchatu.

♦ idhāhaṃ pabbajissāmi,

varapaññassa santike”.

♦ 835.

♦ “etaṃ ce ruccati bhoto,

sammāsambuddhasāsanaṃ.

♦ mayampi pabbajissāma,

varapaññassa santike.

♦ 836.

♦ “brāhmaṇā tisatā ime,

yācanti pañjalīkatā.

♦ ‘brahmacariyaṃ carissāma,

bhagavā tava santike’”.

♦ 837.

♦ “svākhātaṃ brahmacariyaṃ,

(selāti bhagavā) sandiṭṭhikamakālikaṃ.

♦ yattha amoghā pabbajjā,

appamattassa sikkhato”.

♦ 838.

♦ “yaṃ taṃ saraṇamāgamha VAR,

ito aṭṭhame VAR cakkhuma.

♦ sattarattena bhagavā,

dantāmha tava sāsane.

♦ 839.

♦ “tuvaṃ buddho tuvaṃ satthā,

tuvaṃ mārābhibhū muni.

♦ tuvaṃ anusaye chetvā,

tiṇṇo tāresimaṃ pajaṃ.

♦ 840.

♦ “upadhī te samatikkantā,

āsavā te padālitā.

♦ sīhova anupādāno,

pahīnabhayabheravo.

♦ 841.

♦ “bhikkhavo tisatā ime,

tiṭṭhanti pañjalīkatā.

♦ pāde vīra pasārehi,

nāgā vandantu satthuno”ti.

♦ ... selo thero....

♦ 7. kāḷigodhāputtabhaddiyattheragāthā (KN 8.254)

♦ 842.

♦ “yātaṃ me hatthigīvāya,

sukhumā vatthā padhāritā.

♦ sālīnaṃ odano bhutto,

sucimaṃsūpasecano.

♦ 843.

♦ “sojja bhaddo sātatiko,

uñchāpattāgate rato.

♦ jhāyati anupādāno,

putto godhāya bhaddiyo.

♦ 844.

♦ “paṃsukūlī sātatiko,

uñchāpattāgate rato.

♦ jhāyati anupādāno,

putto godhāya bhaddiyo.

♦ 845.

♦ “piṇḍapātī sātatiko ... pe .....

♦ 846.

♦ “tecīvarī sātatiko ... pe .....

♦ 847.

♦ “sapadānacārī sātatiko ... pe .....

♦ 848.

♦ “ekāsanī sātatiko ... pe .....

♦ 849.

♦ “pattapiṇḍī sātatiko ... pe .....

♦ 850.

♦ “khalupacchābhattī sātatiko ... pe .....

♦ 851.

♦ “āraññiko sātatiko ... pe .....

♦ 852.

♦ “rukkhamūliko sātatiko ... pe .....

♦ 853.

♦ “abbhokāsī sātatiko ... pe .....

♦ 854.

♦ “sosāniko sātatiko ... pe .....

♦ 855.

♦ “yathāsanthatiko sātatiko ... pe .....

♦ 856.

♦ “nesajjiko sātatiko ... pe .....

♦ 857.

♦ “appiccho sātatiko ... pe .....

♦ 858.

♦ “santuṭṭho sātatiko ... pe .....

♦ 859.

♦ “pavivitto sātatiko ... pe .....

♦ 860.

♦ “asaṃsaṭṭho sātatiko ... pe .....

♦ 861.

♦ “āraddhavīriyo sātatiko ... pe .....

♦ 862.

♦ “hitvā satapalaṃ kaṃsaṃ,

sovaṇṇaṃ satarājikaṃ.

♦ aggahiṃ mattikāpattaṃ,

idaṃ dutiyābhisecanaṃ.

♦ 863.

♦ “ucce maṇḍalipākāre,

daḷhamaṭṭālakoṭṭhake.

♦ rakkhito khaggahatthehi,

uttasaṃ vihariṃ pure.

♦ 864.

♦ “sojja bhaddo anutrāsī,

pahīnabhayabheravo.

♦ jhāyati vanamogayha,

putto godhāya bhaddiyo.

♦ 865.

♦ “sīlakkhandhe patiṭṭhāya,

satiṃ paññañca bhāvayaṃ.

♦ pāpuṇiṃ anupubbena,

sabbasaṃyojanakkhayan”ti.

♦ ... bhaddiyo kāḷigodhāya putto thero....

♦ 8. aṅgulimālattheragāthā (KN 8.255)

♦ 866.

♦ “gacchaṃ vadesi samaṇa ‘ṭṭhitomhi’,

mamañca brūsi ṭhitamaṭṭhitoti.

♦ pucchāmi taṃ samaṇa etamatthaṃ,

‘kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi’”.

♦ 867.

♦ “ṭhito ahaṃ aṅgulimāla sabbadā,

sabbesu bhūtesu nidhāya daṇḍaṃ.

♦ tuvañca pāṇesu asaññatosi,

tasmā ṭhitohaṃ tuvamaṭṭhitosi”.

♦ 868.

♦ “cirassaṃ vata me mahito mahesī,

mahāvanaṃ samaṇo paccapādi VAR .

♦ sohaṃ cajissāmi sahassapāpaṃ,

sutvāna gāthaṃ tava dhammayuttaṃ”.

♦ 869.

♦ icceva coro asimāvudhañca,

sobbhe papāte narake anvakāsi VAR .

♦ avandi coro sugatassa pāde,

tattheva pabbajjamayāci buddhaṃ.

♦ 870.

♦ buddho ca kho kāruṇiko mahesi,

yo satthā lokassa sadevakassa.

♦ ‘tamehi bhikkhū’ti tadā avoca,

eseva tassa ahu bhikkhubhāvo.

♦ 871.

♦ “yo ca pubbe pamajjitvā,

pacchā so nappamajjati.

♦ somaṃ lokaṃ pabhāseti,

abbhā muttova candimā.

♦ 872.

♦ “yassa pāpaṃ kataṃ kammaṃ,

kusalena pidhīyati VAR .

♦ somaṃ lokaṃ pabhāseti,

abbhā muttova candimā.

♦ 873.

♦ “yo have daharo bhikkhu,

yuñjati buddhasāsane.

♦ somaṃ lokaṃ pabhāseti,

abbhā muttova candimā.

♦ 874.

♦ VAR “disāpi me dhammakathaṃ suṇantu,

disāpi me yuñjantu buddhasāsane.

♦ disāpi me te manuje bhajantu,

ye dhammamevādapayanti santo.

♦ 875.

♦ “disā hi me khantivādānaṃ,

avirodhappasaṃsinaṃ.

♦ suṇantu dhammaṃ kālena,

tañca anuvidhīyantu.

♦ 876.

♦ “na hi jātu so mamaṃ hiṃse,

aññaṃ vā pana kiñcanaṃ VAR .

♦ pappuyya paramaṃ santiṃ,

rakkheyya tasathāvare.

♦ 877.

♦ VAR “udakañhi nayanti nettikā,

usukārā namayanti VAR tejanaṃ.

♦ dāruṃ namayanti VAR tacchakā,

attānaṃ damayanti paṇḍitā.

♦ 878.

♦ “daṇḍeneke damayanti,

aṅkusebhi kasāhi ca.

♦ adaṇḍena asatthena,

ahaṃ dantomhi tādinā.

♦ 879.

♦ “‘ahiṃsako’ti me nāmaṃ,

hiṃsakassa pure sato.

♦ ajjāhaṃ saccanāmomhi,

na naṃ hiṃsāmi kiñcanaṃ VAR .

♦ 880.

♦ “coro ahaṃ pure āsiṃ,

aṅgulimāloti vissuto.

♦ vuyhamāno mahoghena,

buddhaṃ saraṇamāgamaṃ.

♦ 881.

♦ “lohitapāṇi pure āsiṃ,

aṅgulimāloti vissuto.

♦ saraṇagamanaṃ passa,

bhavanetti samūhatā.

♦ 882.

♦ “tādisaṃ kammaṃ katvāna,

bahuṃ duggatigāminaṃ.

♦ phuṭṭho kammavipākena,

anaṇo bhuñjāmi bhojanaṃ.

♦ 883.

♦ “pamādamanuyuñjanti,

bālā dummedhino janā.

♦ appamādañca medhāvī,

dhanaṃ seṭṭhaṃva rakkhati.

♦ 884.

♦ “mā pamādamanuyuñjetha,

mā kāmaratisanthavaṃ VAR .

♦ appamatto hi jhāyanto,

pappoti paramaṃ sukhaṃ.

♦ 885.

♦ “svāgataṃ nāpagataṃ,

netaṃ dummantitaṃ mama.

♦ savibhattesu dhammesu,

yaṃ seṭṭhaṃ tadupāgamaṃ.

♦ 886.

♦ “svāgataṃ nāpagataṃ,

netaṃ dummantitaṃ mama.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanaṃ.

♦ 887.

♦ “araññe rukkhamūle vā,

pabbatesu guhāsu vā.

♦ tattha tattheva aṭṭhāsiṃ,

ubbiggamanaso tadā.

♦ 888.

♦ “sukhaṃ sayāmi ṭhāyāmi,

sukhaṃ kappemi jīvitaṃ.

♦ ahatthapāso mārassa,

aho satthānukampito.

♦ 889.

♦ “brahmajacco pure āsiṃ,

udicco ubhato ahu.

♦ sojja putto sugatassa,

dhammarājassa satthuno.

♦ 890.

♦ “vītataṇho anādāno,

guttadvāro susaṃvuto.

♦ aghamūlaṃ vadhitvāna,

patto me āsavakkhayo.

♦ 891.

♦ “pariciṇṇo mayā satthā,

kataṃ buddhassa sāsanaṃ.

♦ ohito garuko bhāro,

bhavanetti samūhatā”ti.

♦ ... aṅgulimālo thero....

♦ 9. anuruddhattheragāthā (KN 8.256)

♦ 892.

♦ “pahāya mātāpitaro,

bhaginī ñātibhātaro.

♦ pañca kāmaguṇe hitvā,

anuruddhova jhāyatu.

♦ 893.

♦ “sameto naccagītehi,

sammatāḷappabodhano.

♦ na tena suddhimajjhagaṃ VAR,

mārassa visaye rato.

♦ 894.

♦ “etañca samatikkamma,

rato buddhassa sāsane.

♦ sabboghaṃ samatikkamma,

anuruddhova jhāyati.

♦ 895.

♦ “rūpā saddā rasā gandhā,

phoṭṭhabbā ca manoramā.

♦ ete ca samatikkamma,

anuruddhova jhāyati.

♦ 896.

♦ “piṇḍapātapaṭikkanto,

eko adutiyo muni.

♦ esati paṃsukūlāni,

anuruddho anāsavo.

♦ 897.

♦ “vicinī aggahī dhovi,

rajayī dhārayī muni.

♦ paṃsukūlāni matimā,

anuruddho anāsavo.

♦ 898.

♦ “mahiccho ca asantuṭṭho,

saṃsaṭṭho yo ca uddhato.

♦ tassa dhammā ime honti,

pāpakā saṃkilesikā.

♦ 899.

♦ “sato ca hoti appiccho,

santuṭṭho avighātavā.

♦ pavivekarato vitto,

niccamāraddhavīriyo.

♦ 900.

♦ “tassa dhammā ime honti,

kusalā bodhipakkhikā.

♦ anāsavo ca so hoti,

iti vuttaṃ mahesinā.

♦ 901.

♦ “mama saṅkappamaññāya,

satthā loke anuttaro.

♦ manomayena kāyena,

iddhiyā upasaṅkami.

♦ 902.

♦ “yadā me ahu saṅkappo,

tato uttari desayi.

♦ nippapañcarato buddho,

nippapañcamadesayi.

♦ 903.

♦ “tassāhaṃ dhammamaññāya,

vihāsiṃ sāsane rato.

♦ tisso vijjā anuppattā,

kataṃ buddhassa sāsanaṃ.

♦ 904.

♦ “pañcapaññāsavassāni,

yato nesajjiko ahaṃ.

♦ pañcavīsativassāni,

yato middhaṃ samūhataṃ.

♦ 905.

♦ VAR “nāhu assāsapassāsā,

ṭhitacittassa tādino.

♦ anejo santimārabbha,

cakkhumā parinibbuto.

♦ 906.

♦ VAR “asallīnena cittena,

vedanaṃ ajjhavāsayi.

♦ pajjotasseva nibbānaṃ,

vimokkho cetaso ahu.

♦ 907.

♦ “ete pacchimakā dāni,

munino phassapañcamā.

♦ nāññe dhammā bhavissanti,

sambuddhe parinibbute.

♦ 908.

♦ “natthi dāni punāvāso,

devakāyasmi jālini.

♦ vikkhīṇo jātisaṃsāro,

natthi dāni punabbhavo.

♦ 909.

♦ “yassa muhuttena sahassadhā,

loko saṃvidito sabrahmakappo.

♦ vasī iddhiguṇe cutūpapāte,

kāle passati devatā sa bhikkhu VAR .

♦ 910.

♦ “annabhāro VAR pure āsiṃ,

daliddo ghāsahārako.

♦ samaṇaṃ paṭipādesiṃ,

upariṭṭhaṃ yasassinaṃ.

♦ 911.

♦ “somhi sakyakule jāto,

anuruddhoti maṃ vidū.

♦ upeto naccagītehi,

sammatāḷappabodhano.

♦ 912.

♦ “athaddasāsiṃ sambuddhaṃ,

satthāraṃ akutobhayaṃ.

♦ tasmiṃ cittaṃ pasādetvā,

pabbajiṃ anagāriyaṃ.

♦ 913.

♦ “pubbenivāsaṃ jānāmi,

yattha me vusitaṃ pure.

♦ tāvatiṃsesu devesu,

aṭṭhāsiṃ sakkajātiyā VAR .

♦ 914.

♦ “sattakkhattuṃ manussindo,

ahaṃ rajjamakārayiṃ.

♦ cāturanto vijitāvī,

jambusaṇḍassa issaro.

♦ adaṇḍena asatthena,

dhammena anusāsayiṃ.

♦ 915.

♦ “ito satta tato satta,

saṃsārāni catuddasa.

♦ nivāsamabhijānissaṃ,

devaloke ṭhitā tadā.

♦ 916.

♦ “pañcaṅgike samādhimhi,

sante ekodibhāvite.

♦ paṭippassaddhiladdhamhi,

dibbacakkhu visujjhi me.

♦ 917.

♦ “cutūpapātaṃ jānāmi,

sattānaṃ āgatiṃ gatiṃ.

♦ itthabhāvaññathābhāvaṃ,

jhāne pañcaṅgike ṭhito.

♦ 918.

♦ “pariciṇṇo mayā satthā ... pe ... bhavanetti samūhatā.

♦ 919.

♦ “vajjīnaṃ veḷuvagāme,

ahaṃ jīvitasaṅkhayā.

♦ heṭṭhato veḷugumbasmiṃ,

nibbāyissaṃ anāsavo”ti.

♦ ... anuruddho thero....

♦ 10. pārāpariyattheragāthā (KN 8.257)

♦ 920.

♦ samaṇassa ahu cintā,

pupphitamhi mahāvane.

♦ ekaggassa nisinnassa,

pavivittassa jhāyino.

♦ 921.

♦ “aññathā lokanāthamhi,

tiṭṭhante purisuttame.

♦ iriyaṃ āsi bhikkhūnaṃ,

aññathā dāni dissati.

♦ 922.

♦ “sītavātaparittānaṃ,

hirikopīnachādanaṃ.

♦ mattaṭṭhiyaṃ abhuñjiṃsu,

santuṭṭhā itarītare.

♦ 923.

♦ “paṇītaṃ yadi vā lūkhaṃ,

appaṃ vā yadi vā bahuṃ.

♦ yāpanatthaṃ abhuñjiṃsu,

agiddhā nādhimucchitā.

♦ 924.

♦ “jīvitānaṃ parikkhāre,

bhesajje atha paccaye.

♦ na bāḷhaṃ ussukā āsuṃ,

yathā te āsavakkhaye.

♦ 925.

♦ “araññe rukkhamūlesu,

kandarāsu guhāsu ca.

♦ vivekamanubrūhantā,

vihaṃsu tapparāyanā.

♦ 926.

♦ “nīcā niviṭṭhā subharā,

mudū atthaddhamānasā.

♦ abyāsekā amukharā,

atthacintā vasānugā.

♦ 927.

♦ “tato pāsādikaṃ āsi,

gataṃ bhuttaṃ nisevitaṃ.

♦ siniddhā teladhārāva,

ahosi iriyāpatho.

♦ 928.

♦ “sabbāsavaparikkhīṇā,

mahājhāyī mahāhitā.

♦ nibbutā dāni te therā,

parittā dāni tādisā.

♦ 929.

♦ “kusalānañca dhammānaṃ,

paññāya ca parikkhayā.

♦ sabbākāravarūpetaṃ,

lujjate jinasāsanaṃ.

♦ 930.

♦ “pāpakānañca dhammānaṃ,

kilesānañca yo utu.

♦ upaṭṭhitā vivekāya,

ye ca saddhammasesakā.

♦ 931.

♦ “te kilesā pavaḍḍhantā,

āvisanti bahuṃ janaṃ.

♦ kīḷanti maññe bālehi,

ummattehiva rakkhasā.

♦ 932.

♦ “kilesehābhibhūtā te,

tena tena vidhāvitā.

♦ narā kilesavatthūsu,

sasaṅgāmeva ghosite.

♦ 933.

♦ “pariccajitvā saddhammaṃ,

aññamaññehi bhaṇḍare.

♦ diṭṭhigatāni anventā,

idaṃ seyyoti maññare.

♦ 934.

♦ “dhanañca puttaṃ bhariyañca,

chaḍḍayitvāna niggatā.

♦ kaṭacchubhikkhahetūpi,

akicchāni nisevare.

♦ 935.

♦ “udarāvadehakaṃ bhutvā,

sayantuttānaseyyakā.

♦ kathaṃ vattenti VAR paṭibuddhā,

yā kathā satthugarahitā.

♦ 936.

♦ “sabbakārukasippāni,

cittiṃ katvāna VAR sikkhare.

♦ avūpasantā ajjhattaṃ,

sāmaññatthoti acchati VAR .

♦ 937.

♦ “mattikaṃ telacuṇṇañca,

udakāsanabhojanaṃ.

♦ gihīnaṃ upanāmenti,

ākaṅkhantā bahuttaraṃ.

♦ 938.

♦ “dantaponaṃ kapitthañca,

pupphaṃ khādaniyāni ca.

♦ piṇḍapāte ca sampanne,

ambe āmalakāni ca.

♦ 939.

♦ “bhesajjesu yathā vejjā,

kiccākicce yathā gihī.

♦ gaṇikāva vibhūsāyaṃ,

issare khattiyā yathā.

♦ 940.

♦ “nekatikā vañcanikā,

kūṭasakkhī apāṭukā.

♦ bahūhi parikappehi,

āmisaṃ paribhuñjare.

♦ 941.

♦ “lesakappe pariyāye,

parikappenudhāvitā.

♦ jīvikatthā upāyena,

saṅkaḍḍhanti bahuṃ dhanaṃ.

♦ 942.

♦ “upaṭṭhāpenti parisaṃ,

kammato no ca dhammato.

♦ dhammaṃ paresaṃ desenti,

lābhato no ca atthato.

♦ 943.

♦ “saṅghalābhassa bhaṇḍanti,

saṅghato paribāhirā.

♦ paralābhopajīvantā,

ahirīkā na lajjare.

♦ 944.

♦ “nānuyuttā tathā eke,

muṇḍā saṅghāṭipārutā.

♦ sambhāvanaṃyevicchanti,

lābhasakkāramucchitā.

♦ 945.

♦ “evaṃ nānappayātamhi,

na dāni sukaraṃ tathā.

♦ aphusitaṃ vā phusituṃ,

phusitaṃ vānurakkhituṃ.

♦ 946.

♦ “yathā kaṇṭakaṭṭhānamhi,

careyya anupāhano.

♦ satiṃ upaṭṭhapetvāna,

evaṃ gāme munī care.

♦ 947.

♦ “saritvā pubbake yogī,

tesaṃ vattamanussaraṃ.

♦ kiñcāpi pacchimo kālo,

phuseyya amataṃ padaṃ.

♦ 948.

♦ “idaṃ vatvā sālavane,

samaṇo bhāvitindriyo.

♦ brāhmaṇo parinibbāyī,

isi khīṇapunabbhavo”ti.

♦ ... pārāpariyo VAR thero....

♦ vīsatinipāto niṭṭhito.

♦ tatruddānaṃ —

♦ adhimutto pārāpariyo,

telakāni raṭṭhapālo.

♦ mālukyaselo bhaddiyo,

aṅguli dibbacakkhuko.

♦ pārāpariyo dasete,

vīsamhi parikittitā.

♦ gāthāyo dve satā honti,

pañcatālīsa VAR uttarinti.

♦ 17. tiṃsanipāto

♦ 1. phussattheragāthā (KN 8.258)

♦ 949.

♦ pāsādike bahū disvā,

bhāvitatte susaṃvute.

♦ isi paṇḍarasagotto VAR,

apucchi phussasavhayaṃ.

♦ 950.

♦ “kiṃchandā kimadhippāyā,

kimākappā bhavissare.

♦ anāgatamhi kālamhi,

taṃ me akkhāhi pucchito”.

♦ 951.

♦ “suṇohi vacanaṃ mayhaṃ,

isipaṇḍarasavhaya.

♦ sakkaccaṃ upadhārehi,

ācikkhissāmyanāgataṃ.

♦ 952.

♦ “kodhanā upanāhī ca,

makkhī thambhī saṭhā bahū.

♦ ussukī nānāvādā ca,

bhavissanti anāgate.

♦ 953.

♦ “aññātamānino dhamme,

gambhīre tīragocarā.

♦ lahukā agaru dhamme,

aññamaññamagāravā.

♦ 954.

♦ “bahū ādīnavā loke,

uppajjissantyanāgate.

♦ sudesitaṃ imaṃ dhammaṃ,

kilesessanti VAR dummatī.

♦ 955.

♦ “guṇahīnāpi saṅghamhi,

voharantā visāradā.

♦ balavanto bhavissanti,

mukharā assutāvino.

♦ 956.

♦ “guṇavantopi saṅghamhi,

voharantā yathātthato.

♦ dubbalā te bhavissanti,

hirīmanā anatthikā.

♦ 957.

♦ “rajataṃ jātarūpañca,

khettaṃ vatthumajeḷakaṃ.

♦ dāsidāsañca dummedhā,

sādiyissantyanāgate.

♦ 958.

♦ “ujjhānasaññino bālā,

sīlesu asamāhitā.

♦ unnaḷā vicarissanti,

kalahābhiratā magā.

♦ 959.

♦ “uddhatā ca bhavissanti,

nīlacīvarapārutā.

♦ kuhā thaddhā lapā siṅgī,

carissantyariyā viya.

♦ 960.

♦ “telasaṇṭhehi kesehi,

capalā añjanakkhikā.

♦ rathiyāya gamissanti,

dantavaṇṇikapārutā.

♦ 961.

♦ “ajegucchaṃ vimuttehi,

surattaṃ arahaddhajaṃ.

♦ jigucchissanti kāsāvaṃ,

odātesu samucchitā VAR .

♦ 962.

♦ “lābhakāmā bhavissanti,

kusītā hīnavīriyā.

♦ kicchantā vanapatthāni,

gāmantesu vasissare.

♦ 963.

♦ “ye ye lābhaṃ labhissanti,

micchājīvaratā sadā.

♦ te teva anusikkhantā,

bhajissanti asaṃyatā.

♦ 964.

♦ “ye ye alābhino lābhaṃ,

na te pujjā bhavissare.

♦ supesalepi te dhīre,

sevissanti na te tadā.

♦ 965.

♦ “milakkhurajanaṃ rattaṃ VAR,

garahantā sakaṃ dhajaṃ.

♦ titthiyānaṃ dhajaṃ keci,

dhārissantyavadātakaṃ.

♦ 966.

♦ “agāravo ca kāsāve,

tadā tesaṃ bhavissati.

♦ paṭisaṅkhā ca kāsāve,

bhikkhūnaṃ na bhavissati.

♦ 967.

♦ “abhibhūtassa dukkhena,

sallaviddhassa ruppato.

♦ paṭisaṅkhā mahāghorā,

nāgassāsi acintiyā.

♦ 968.

♦ “chaddanto hi tadā disvā,

surattaṃ arahaddhajaṃ.

♦ tāvadeva bhaṇī gāthā,

gajo atthopasaṃhitā”.

♦ 969.

♦ VAR “anikkasāvo kāsāvaṃ,

yo vatthaṃ paridhassati VAR .

♦ apeto damasaccena,

na so kāsāvamarahati.

♦ 970.

♦ “yo ca vantakāsāvassa,

sīlesu susamāhito.

♦ upeto damasaccena,

sa ve kāsāvamarahati.

♦ 971.

♦ “vipannasīlo dummedho,

pākaṭo kāmakāriyo.

♦ vibbhantacitto nissukko,

na so kāsāvamarahati.

♦ 972.

♦ “yo ca sīlena sampanno,

vītarāgo samāhito.

♦ odātamanasaṅkappo,

sa ve kāsāvamarahati.

♦ 973.

♦ “uddhato unnaḷo bālo,

sīlaṃ yassa na vijjati.

♦ odātakaṃ arahati,

kāsāvaṃ kiṃ karissati.

♦ 974.

♦ “bhikkhū ca bhikkhuniyo ca,

duṭṭhacittā anādarā.

♦ tādīnaṃ mettacittānaṃ,

niggaṇhissantyanāgate.

♦ 975.

♦ “sikkhāpentāpi therehi,

bālā cīvaradhāraṇaṃ.

♦ na suṇissanti dummedhā,

pākaṭā kāmakāriyā.

♦ 976.

♦ “te tathā sikkhitā bālā,

aññamaññaṃ agāravā.

♦ nādiyissantupajjhāye,

khaḷuṅko viya sārathiṃ.

♦ 977.

♦ “evaṃ anāgataddhānaṃ,

paṭipatti bhavissati.

♦ bhikkhūnaṃ bhikkhunīnañca,

patte kālamhi pacchime.

♦ 978.

♦ “purā āgacchate etaṃ,

anāgataṃ mahabbhayaṃ.

♦ subbacā hotha sakhilā,

aññamaññaṃ sagāravā.

♦ 979.

♦ “mettacittā kāruṇikā,

hotha sīlesu saṃvutā.

♦ āraddhavīriyā pahitattā,

niccaṃ daḷhaparakkamā.

♦ 980.

♦ “pamādaṃ bhayato disvā,

appamādañca khemato.

♦ bhāvethaṭṭhaṅgikaṃ maggaṃ,

phusantā amataṃ padan”ti.

♦ ... phusso thero....

♦ 2. sāriputtattheragāthā (KN 8.259)

♦ 981.

♦ “yathācārī yathāsato satīmā,

yatasaṅkappajjhāyi appamatto.

♦ ajjhattarato samāhitatto,

eko santusito tamāhu bhikkhuṃ.

♦ 982.

♦ “allaṃ sukkhaṃ vā bhuñjanto,

na bāḷhaṃ suhito siyā.

♦ ūnūdaro mitāhāro,

sato bhikkhu paribbaje.

♦ 983.

♦ “cattāro pañca ālope,

abhutvā udakaṃ pive.

♦ alaṃ phāsuvihārāya,

pahitattassa bhikkhuno.

♦ 984.

♦ “kappiyaṃ taṃ ce chādeti,

cīvaraṃ idamatthikaṃ VAR .

♦ alaṃ phāsuvihārāya,

pahitattassa bhikkhuno.

♦ 985.

♦ “pallaṅkena nisinnassa,

jaṇṇuke nābhivassati.

♦ alaṃ phāsuvihārāya,

pahitattassa bhikkhuno.

♦ 986.

♦ VAR “yo sukhaṃ dukkhato adda,

dukkhamaddakkhi sallato.

♦ ubhayantarena VAR nāhosi,

kena lokasmi kiṃ siyā.

♦ 987.

♦ “mā me kadāci pāpiccho,

kusīto hīnavīriyo.

♦ appassuto anādaro,

kena lokasmi kiṃ siyā.

♦ 988.

♦ “bahussuto ca medhāvī,

sīlesu susamāhito.

♦ cetosamathamanuyutto,

api muddhani tiṭṭhatu.

♦ 989.

♦ “yo papañcamanuyutto,

papañcābhirato mago.

♦ virādhayī so nibbānaṃ,

yogakkhemaṃ anuttaraṃ.

♦ 990.

♦ “yo ca papañcaṃ hitvāna,

nippapañcapathe rato.

♦ ārādhayī so nibbānaṃ,

yogakkhemaṃ anuttaraṃ.

♦ 991.

♦ VAR “gāme vā yadi vāraññe,

ninne vā yadi vā thale.

♦ yattha arahanto viharanti,

taṃ bhūmirāmaṇeyyakaṃ.

♦ 992.

♦ “ramaṇīyāni araññāni,

yattha na ramatī jano.

♦ vītarāgā ramissanti,

na te kāmagavesino.

♦ 993.

♦ VAR “nidhīnaṃva pavattāraṃ,

yaṃ passe vajjadassinaṃ.

♦ niggayhavādiṃ medhāviṃ,

tādisaṃ paṇḍitaṃ bhaje.

♦ tādisaṃ bhajamānassa,

seyyo hoti na pāpiyo.

♦ 994.

♦ VAR “ovadeyyānusāseyya,

asabbhā ca nivāraye.

♦ satañhi so piyo hoti,

asataṃ hoti appiyo.

♦ 995.

♦ “aññassa bhagavā buddho,

dhammaṃ desesi cakkhumā.

♦ dhamme desiyamānamhi,

sotamodhesimatthiko.

♦ taṃ me amoghaṃ savanaṃ,

vimuttomhi anāsavo.

♦ 996.

♦ “neva pubbenivāsāya,

napi dibbassa cakkhuno.

♦ cetopariyāya iddhiyā,

cutiyā upapattiyā.

♦ sotadhātuvisuddhiyā,

paṇidhī me na vijjati VAR .

♦ 997.

♦ “rukkhamūlaṃva nissāya,

muṇḍo saṅghāṭipāruto.

♦ paññāya uttamo thero,

upatissova VAR jhāyati.

♦ 998.

♦ “avitakkaṃ samāpanno,

sammāsambuddhasāvako.

♦ ariyena tuṇhībhāvena,

upeto hoti tāvade.

♦ 999.

♦ VAR “yathāpi pabbato selo,

acalo suppatiṭṭhito.

♦ evaṃ mohakkhayā bhikkhu,

pabbatova na vedhati.

♦ 1000.

♦ “anaṅgaṇassa posassa,

niccaṃ sucigavesino.

♦ vālaggamattaṃ pāpassa,

abbhamattaṃva khāyati.

♦ 1001.

♦ “nābhinandāmi maraṇaṃ,

nābhinandāmi jīvitaṃ.

♦ nikkhipissaṃ imaṃ kāyaṃ,

sampajāno patissato.

♦ 1002.

♦ “nābhinandāmi maraṇaṃ,

nābhinandāmi jīvitaṃ.

♦ kālañca paṭikaṅkhāmi,

nibbisaṃ bhatako yathā.

♦ 1003.

♦ “ubhayena midaṃ maraṇameva,

nāmaraṇaṃ pacchā vā pure vā.

♦ paṭipajjatha mā vinassatha,

khaṇo vo mā upaccagā.

♦ 1004.

♦ “nagaraṃ yathā paccantaṃ,

guttaṃ santarabāhiraṃ.

♦ evaṃ gopetha attānaṃ,

khaṇo vo mā upaccagā.

♦ khaṇātītā hi socanti,

nirayamhi samappitā.

♦ 1005.

♦ “upasanto uparato,

mantabhāṇī VAR anuddhato.

♦ dhunāti pāpake dhamme,

dumapattaṃva māluto.

♦ 1006.

♦ “upasanto uparato,

mantabhāṇī anuddhato.

♦ appāsi VAR pāpake dhamme,

dumapattaṃva māluto.

♦ 1007.

♦ “upasanto anāyāso,

vippasanno anāvilo.

♦ kalyāṇasīlo medhāvī,

dukkhassantakaro siyā.

♦ 1008.

♦ “na vissase ekatiyesu evaṃ,

agārisu pabbajitesu cāpi.

♦ sādhūpi hutvā na asādhu honti,

asādhu hutvā puna sādhu honti.

♦ 1009.

♦ “kāmacchando ca byāpādo,

thinamiddhañca bhikkhuno.

♦ uddhaccaṃ vicikicchā ca,

pañcete cittakelisā.

♦ 1010.

♦ “yassa sakkariyamānassa,

asakkārena cūbhayaṃ.

♦ samādhi na vikampati,

appamādavihārino.

♦ 1011.

♦ “taṃ jhāyinaṃ sātatikaṃ,

sukhumadiṭṭhivipassakaṃ.

♦ upādānakkhayārāmaṃ,

āhu sappuriso iti.

♦ 1012.

♦ “mahāsamuddo pathavī,

pabbato anilopi ca.

♦ upamāya na yujjanti,

satthu varavimuttiyā.

♦ 1013.

♦ “cakkānuvattako thero,

mahāñāṇī samāhito.

♦ pathavāpaggisamāno,

na rajjati na dussati.

♦ 1014.

♦ “paññāpāramitaṃ patto,

mahābuddhi mahāmati.

♦ ajaḷo jaḷasamāno,

sadā carati nibbuto.

♦ 1015.

♦ “pariciṇṇo mayā satthā ... pe ... bhavanetti samūhatā.

♦ 1016.

♦ “sampādethappamādena,

esā me anusāsanī.

♦ handāhaṃ parinibbissaṃ,

vippamuttomhi sabbadhī”ti.

♦ ... sāriputto thero....

♦ 3. ānandattheragāthā (KN 8.260)

♦ 1017.

♦ “pisuṇena ca kodhanena ca,

maccharinā ca vibhūtanandinā.

♦ sakhitaṃ na kareyya paṇḍito,

pāpo kāpurisena saṅgamo.

♦ 1018.

♦ “saddhena ca pesalena ca,

paññavatā bahussutena ca.

♦ sakhitaṃ kareyya paṇḍito,

bhaddo sappurisena saṅgamo.

♦ 1019.

♦ “passa cittakataṃ bimbaṃ ... pe ... yassa natthi dhuvaṃ ṭhiti.

♦ 1020.

♦ “passa cittakataṃ bimbaṃ ... pe ... vatthehi sobhati.

♦ 1021.

♦ “alattakakatā ... pe ... no ca pāragavesino.

♦ 1022.

♦ “aṭṭhapadakatā ... pe ... no ca pāragavesino.

♦ 1023.

♦ “añjanīva navā ... pe ... no ca pāragavesino.

♦ 1024.

♦ “bahussuto cittakathī,

buddhassa paricārako.

♦ pannabhāro visaññutto,

seyyaṃ kappeti gotamo.

♦ 1025.

♦ “khīṇāsavo visaññutto,

saṅgātīto sunibbuto.

♦ dhāreti antimaṃ dehaṃ,

jātimaraṇapāragū.

♦ 1026.

♦ “yasmiṃ patiṭṭhitā dhammā,

buddhassādiccabandhuno.

♦ nibbānagamane magge,

soyaṃ tiṭṭhati gotamo.

♦ 1027.

♦ “dvāsīti buddhato gaṇhiṃ,

dve sahassāni bhikkhuto.

♦ caturāsītisahassāni,

ye me dhammā pavattino.

♦ 1028.

♦ “appassutāyaṃ puriso,

balibaddova jīrati.

♦ maṃsāni tassa vaḍḍhanti,

paññā tassa na vaḍḍhati.

♦ 1029.

♦ “bahussuto appassutaṃ,

yo sutenātimaññati.

♦ andho padīpadhārova,

tatheva paṭibhāti maṃ.

♦ 1030.

♦ “bahussutaṃ upāseyya,

sutañca na vināsaye.

♦ taṃ mūlaṃ brahmacariyassa,

tasmā dhammadharo siyā.

♦ 1031.

♦ “pubbāparaññū atthaññū,

niruttipadakovido.

♦ suggahītañca gaṇhāti,

atthañcopaparikkhati.

♦ 1032.

♦ “khantyā chandikato VAR hoti,

ussahitvā tuleti taṃ.

♦ samaye so padahati,

ajjhattaṃ susamāhito.

♦ 1033.

♦ “bahussutaṃ dhammadharaṃ,

sappaññaṃ buddhasāvakaṃ.

♦ dhammaviññāṇamākaṅkhaṃ,

taṃ bhajetha tathāvidhaṃ.

♦ 1034.

♦ “bahussuto dhammadharo,

kosārakkho mahesino.

♦ cakkhu sabbassa lokassa,

pūjanīyo bahussuto.

♦ 1035.

♦ “dhammārāmo dhammarato,

dhammaṃ anuvicintayaṃ.

♦ dhammaṃ anussaraṃ bhikkhu,

saddhammā na parihāyati.

♦ 1036.

♦ “kāyamaccheragaruno VAR,

hiyyamāne VAR anuṭṭhahe.

♦ sarīrasukhagiddhassa,

kuto samaṇaphāsutā.

♦ 1037.

♦ “na pakkhanti disā sabbā,

dhammā na paṭibhanti maṃ.

♦ gate kalyāṇamittamhi,

andhakāraṃva khāyati.

♦ 1038.

♦ “abbhatītasahāyassa,

atītagatasatthuno.

♦ natthi etādisaṃ mittaṃ,

yathā kāyagatā sati.

♦ 1039.

♦ “ye purāṇā atītā te,

navehi na sameti me.

♦ svajja ekova jhāyāmi,

vassupetova pakkhimā.

♦ 1040.

♦ “dassanāya abhikkante,

nānāverajjake bahū.

♦ mā vārayittha sotāro,

passantu samayo mamaṃ.

♦ 1041.

♦ “dassanāya abhikkante,

nānāverajjake puthu.

♦ karoti satthā okāsaṃ,

na nivāreti cakkhumā.

♦ 1042.

♦ “paṇṇavīsativassāni,

sekhabhūtassa me sato.

♦ na kāmasaññā uppajji,

passa dhammasudhammataṃ.

♦ 1043.

♦ “paṇṇavīsativassāni,

sekhabhūtassa me sato.

♦ na dosasaññā uppajji,

passa dhammasudhammataṃ.

♦ 1044.

♦ “paṇṇavīsativassāni,

bhagavantaṃ upaṭṭhahiṃ.

♦ mettena kāyakammena,

chāyāva anapāyinī VAR .

♦ 1045.

♦ “paṇṇavīsativassāni,

bhagavantaṃ upaṭṭhahiṃ.

♦ mettena vacīkammena,

chāyāva anapāyinī.

♦ 1046.

♦ “paṇṇavīsativassāni,

bhagavantaṃ upaṭṭhahiṃ.

♦ mettena manokammena,

chāyāva anapāyinī.

♦ 1047.

♦ “buddhassa caṅkamantassa,

piṭṭhito anucaṅkamiṃ.

♦ dhamme desiyamānamhi,

ñāṇaṃ me udapajjatha.

♦ 1048.

♦ “ahaṃ sakaraṇīyomhi,

sekho appattamānaso.

♦ satthu ca parinibbānaṃ,

yo amhaṃ anukampako.

♦ 1049.

♦ “tadāsi yaṃ bhiṃsanakaṃ,

tadāsi lomahaṃsanaṃ.

♦ sabbākāravarūpete,

sambuddhe parinibbute.

♦ 1050.

♦ “bahussuto dhammadharo,

kosārakkho mahesino.

♦ cakkhu sabbassa lokassa,

ānando parinibbuto.

♦ 1051.

♦ “bahussuto dhammadharo,

kosārakkho mahesino.

♦ cakkhu sabbassa lokassa,

andhakāre tamonudo.

♦ 1052.

♦ “gatimanto satimanto,

dhitimanto ca yo isi.

♦ saddhammadhārako thero,

ānando ratanākaro.

♦ 1053.

♦ “pariciṇṇo mayā satthā,

kataṃ buddhassa sāsanaṃ.

♦ ohito garuko bhāro,

natthi dāni punabbhavo”ti.

♦ ... ānando thero....

♦ tiṃsanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ phussopatisso ānando,

tayotime pakittitā.

♦ gāthāyo tattha saṅkhātā,

sataṃ pañca ca uttarīti.

♦ 18. cattālīsanipāto

♦ 1. mahākassapattheragāthā (KN 8.261)

♦ 1054.

♦ “na gaṇena purakkhato care,

vimano hoti samādhi dullabho.

♦ nānājanasaṅgaho dukho,

iti disvāna gaṇaṃ na rocaye.

♦ 1055.

♦ “na kulāni upabbaje muni,

vimano hoti samādhi dullabho.

♦ so ussukko rasānugiddho,

atthaṃ riñcati yo sukhāvaho.

♦ 1056.

♦ “paṅkoti hi naṃ avedayuṃ,

yāyaṃ vandanapūjanā kulesu.

♦ sukhumaṃ salla durubbahaṃ,

sakkāro kāpurisena dujjaho.

♦ 1057.

♦ “senāsanamhā oruyha,

nagaraṃ piṇḍāya pāvisiṃ.

♦ bhuñjantaṃ purisaṃ kuṭṭhiṃ,

sakkaccaṃ taṃ upaṭṭhahiṃ.

♦ 1058.

♦ “so me VAR pakkena hatthena,

ālopaṃ upanāmayi.

♦ ālopaṃ pakkhipantassa,

aṅguli cettha VAR chijjatha.

♦ 1059.

♦ “kuṭṭamūlañca VAR nissāya,

ālopaṃ taṃ abhuñjisaṃ.

♦ bhuñjamāne vā bhutte vā,

jegucchaṃ me na vijjati.

♦ 1060.

♦ “uttiṭṭhapiṇḍo āhāro,

pūtimuttañca osadhaṃ.

♦ senāsanaṃ rukkhamūlaṃ,

paṃsukūlañca cīvaraṃ.

♦ yassete abhisambhutvā VAR,

sa ve cātuddiso naro.

♦ 1061.

♦ “yattha eke vihaññanti,

āruhantā siluccayaṃ.

♦ tassa buddhassa dāyādo,

sampajāno patissato.

♦ iddhibalenupatthaddho,

kassapo abhirūhati.

♦ 1062.

♦ “piṇḍapātapaṭikkanto,

selamāruyha kassapo.

♦ jhāyati anupādāno,

pahīnabhayabheravo.

♦ 1063.

♦ “piṇḍapātapaṭikkanto,

selamāruyha kassapo.

♦ jhāyati anupādāno,

ḍayhamānesu nibbuto.

♦ 1064.

♦ “piṇḍapātapaṭikkanto,

selamāruyha kassapo.

♦ jhāyati anupādāno,

katakicco anāsavo.

♦ 1065.

♦ “karerimālāvitatā,

bhūmibhāgā manoramā.

♦ kuñjarābhirudā rammā,

te selā ramayanti maṃ.

♦ 1066.

♦ “nīlabbhavaṇṇā rucirā,

vārisītā sucindharā.

♦ indagopakasañchannā,

te selā ramayanti maṃ.

♦ 1067.

♦ “nīlabbhakūṭasadisā,

kūṭāgāravarūpamā.

♦ vāraṇābhirudā rammā,

te selā ramayanti maṃ.

♦ 1068.

♦ “abhivuṭṭhā rammatalā,

nagā isibhi sevitā.

♦ abbhunnaditā sikhīhi,

te selā ramayanti maṃ.

♦ 1069.

♦ “alaṃ jhāyitukāmassa,

pahitattassa me sato.

♦ alaṃ me atthakāmassa VAR,

pahitattassa bhikkhuno.

♦ 1070.

♦ “alaṃ me phāsukāmassa,

pahitattassa bhikkhuno.

♦ alaṃ me yogakāmassa,

pahitattassa tādino.

♦ 1071.

♦ “umāpupphena samānā,

gaganāvabbhachāditā.

♦ nānādijagaṇākiṇṇā,

te selā ramayanti maṃ.

♦ 1072.

♦ “anākiṇṇā gahaṭṭhehi,

migasaṅghanisevitā.

♦ nānādijagaṇākiṇṇā,

te selā ramayanti maṃ.

♦ 1073.

♦ “acchodikā puthusilā,

gonaṅgulamigāyutā.

♦ ambusevālasañchannā,

te selā ramayanti maṃ.

♦ 1074.

♦ “na pañcaṅgikena turiyena,

rati me hoti tādisī.

♦ yathā ekaggacittassa,

sammā dhammaṃ vipassato.

♦ 1075.

♦ “kammaṃ bahukaṃ na kāraye,

parivajjeyya janaṃ na uyyame.

♦ ussukko so rasānugiddho,

atthaṃ riñcati yo sukhāvaho.

♦ 1076.

♦ “kammaṃ bahukaṃ na kāraye,

parivajjeyya anattaneyyametaṃ.

♦ kicchati kāyo kilamati,

dukkhito so samathaṃ na vindati.

♦ 1077.

♦ “oṭṭhappahatamattena,

attānampi na passati.

♦ patthaddhagīvo carati,

ahaṃ seyyoti maññati.

♦ 1078.

♦ “aseyyo seyyasamānaṃ,

bālo maññati attānaṃ.

♦ na taṃ viññū pasaṃsanti,

patthaddhamānasaṃ naraṃ.

♦ 1079.

♦ “yo ca seyyohamasmīti,

nāhaṃ seyyoti vā pana.

♦ hīno taṃsadiso VAR vāti,

vidhāsu na vikampati.

♦ 1080.

♦ “paññavantaṃ tathā tādiṃ,

sīlesu susamāhitaṃ.

♦ cetosamathamanuttaṃ,

tañce viññū pasaṃsare.

♦ 1081.

♦ “yassa sabrahmacārīsu,

gāravo nūpalabbhati.

♦ ārakā hoti saddhammā,

nabhato puthavī yathā.

♦ 1082.

♦ “yesañca hiri ottappaṃ,

sadā sammā upaṭṭhitaṃ.

♦ virūḷhabrahmacariyā te,

tesaṃ khīṇā punabbhavā.

♦ 1083.

♦ “uddhato capalo bhikkhu,

paṃsukūlena pāruto.

♦ kapīva sīhacammena,

na so tenupasobhati.

♦ 1084.

♦ “anuddhato acapalo,

nipako saṃvutindriyo.

♦ sobhati paṃsukūlena,

sīhova girigabbhare.

♦ 1085.

♦ “ete sambahulā devā,

iddhimanto yasassino.

♦ dasadevasahassāni,

sabbe te brahmakāyikā.

♦ 1086.

♦ “dhammasenāpatiṃ vīraṃ,

mahājhāyiṃ samāhitaṃ.

♦ sāriputtaṃ namassantā,

tiṭṭhanti pañjalīkatā.

♦ 1087.

♦ “‘namo te purisājañña,

namo te purisuttama.

♦ yassa te nābhijānāma,

yampi nissāya jhāyati VAR .

♦ 1088.

♦ “‘accheraṃ vata buddhānaṃ,

gambhīro gocaro sako.

♦ ye mayaṃ nābhijānāma,

vālavedhisamāgatā’.

♦ 1089.

♦ “taṃ tathā devakāyehi,

pūjitaṃ pūjanārahaṃ.

♦ sāriputtaṃ tadā disvā,

kappinassa sitaṃ ahu.

♦ 1090.

♦ “yāvatā buddhakhettamhi,

ṭhapayitvā mahāmuniṃ.

♦ dhutaguṇe visiṭṭhohaṃ,

sadiso me na vijjati.

♦ 1091.

♦ “pariciṇṇo mayā satthā,

kataṃ buddhassa sāsanaṃ.

♦ ohito garuko bhāro,

natthi dāni punabbhavo.

♦ 1092.

♦ “na cīvare na sayane,

bhojane nupalimpati.

♦ gotamo anappameyyo,

muḷālapupphaṃ vimalaṃva.

♦ ambunā nekkhammaninno,

tibhavābhinissaṭo.

♦ 1093.

♦ “satipaṭṭhānagīvo so,

saddhāhattho mahāmuni.

♦ paññāsīso mahāñāṇī,

sadā carati nibbuto”ti.

♦ ... mahākassapo thero....

♦ cattālīsanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ cattālīsanipātamhi,

mahākassapasavhayo.

♦ ekova thero gāthāyo,

cattāsīla duvepi cāti.

♦ 19. paññāsanipāto

♦ 1. tālapuṭattheragāthā (KN 8.262)

♦ 1094.

♦ “kadā nuhaṃ pabbatakandarāsu,

ekākiyo addutiyo vihassaṃ.

♦ aniccato sabbabhavaṃ vipassaṃ,

taṃ me idaṃ taṃ nu kadā bhavissati.

♦ 1095.

♦ “kadā nuhaṃ bhinnapaṭandharo muni,

kāsāvavattho amamo nirāso.

♦ rāgañca dosañca tatheva mohaṃ,

hantvā sukhī pavanagato vihassaṃ.

♦ 1096.

♦ “kadā aniccaṃ vadharoganīḷaṃ,

kāyaṃ imaṃ maccujarāyupaddutaṃ.

♦ vipassamāno vītabhayo vihassaṃ,

eko vane taṃ nu kadā bhavissati.

♦ 1097.

♦ “kadā nuhaṃ bhayajananiṃ dukhāvahaṃ,

taṇhālataṃ bahuvidhānuvattaniṃ.

♦ paññāmayaṃ tikhiṇamasiṃ gahetvā,

chetvā vase tampi kadā bhavissati.

♦ 1098.

♦ “kadā nu paññāmayamuggatejaṃ,

satthaṃ isīnaṃ sahasādiyitvā.

♦ māraṃ sasenaṃ sahasā bhañjissaṃ,

sīhāsane taṃ nu kadā bhavissati.

♦ 1099.

♦ “kadā nuhaṃ sabbhi samāgamesu,

diṭṭho bhave dhammagarūhi tādibhi.

♦ yāthāvadassīhi jitindriyehi,

padhāniyo taṃ nu kadā bhavissati.

♦ 1100.

♦ “kadā nu maṃ tandi khudā pipāsā,

vātātapā kīṭasarīsapā vā.

♦ na bādhayissanti na taṃ giribbaje,

atthatthiyaṃ taṃ nu kadā bhavissati.

♦ 1101.

♦ “kadā nu kho yaṃ viditaṃ mahesinā,

cattāri saccāni sududdasāni.

♦ samāhitatto satimā agacchaṃ,

paññāya taṃ taṃ nu kadā bhavissati.

♦ 1102.

♦ “kadā nu rūpe amite ca sadde,

gandhe rase phusitabbe ca dhamme.

♦ ādittatohaṃ samathehi yutto,

paññāya dacchaṃ tadidaṃ kadā me.

♦ 1103.

♦ “kadā nuhaṃ dubbacanena vutto,

tatonimittaṃ vimano na hessaṃ.

♦ atho pasatthopi tatonimittaṃ,

tuṭṭho na hessaṃ tadidaṃ kadā me.

♦ 1104.

♦ “kadā nu kaṭṭhe ca tiṇe latā ca,

khandhe imehaṃ amite ca dhamme.

♦ ajjhattikāneva ca bāhirāni ca,

samaṃ tuleyyaṃ tadidaṃ kadā me.

♦ 1105.

♦ “kadā nu maṃ pāvusakālamegho,

navena toyena sacīvaraṃ vane.

♦ isippayātamhi pathe vajantaṃ,

ovassate taṃ nu kadā bhavissati.

♦ 1106.

♦ “kadā mayūrassa sikhaṇḍino vane,

dijassa sutvā girigabbhare rutaṃ.

♦ paccuṭṭhahitvā amatassa pattiyā,

saṃcintaye taṃ nu kadā bhavissati.

♦ 1107.

♦ “kadā nu gaṅgaṃ yamunaṃ sarassatiṃ,

pātālakhittaṃ vaḷavāmukhañca VAR .

♦ asajjamāno patareyyamiddhiyā,

vibhiṃsanaṃ taṃ nu kadā bhavissati.

♦ 1108.

♦ “kadā nu nāgova asaṅgacārī,

padālaye kāmaguṇesu chandaṃ.

♦ nibbajjayaṃ sabbasubhaṃ nimittaṃ,

jhāne yuto taṃ nu kadā bhavissati.

♦ 1109.

♦ “kadā iṇaṭṭova daliddako VAR nidhiṃ,

ārādhayitvā dhanikehi pīḷito.

♦ tuṭṭho bhavissaṃ adhigamma sāsanaṃ,

mahesino taṃ nu kadā bhavissati.

♦ 1110.

♦ “bahūni vassāni tayāmhi yācito,

‘agāravāsena alaṃ nu te idaṃ’.

♦ taṃ dāni maṃ pabbajitaṃ samānaṃ,

kiṃkāraṇā citta tuvaṃ na yuñjasi.

♦ 1111.

♦ “nanu ahaṃ citta tayāmhi yācito,

‘giribbaje citrachadā vihaṅgamā’.

♦ mahindaghosatthanitābhigajjino,

te taṃ ramessanti vanamhi jhāyinaṃ.

♦ 1112.

♦ “kulamhi mitte ca piye ca ñātake,

khiḍḍāratiṃ kāmaguṇañca loke.

♦ sabbaṃ pahāya imamajjhupāgato,

athopi tvaṃ citta na mayha tussasi.

♦ 1113.

♦ “mameva etaṃ na hi tvaṃ paresaṃ,

sannāhakāle paridevitena kiṃ.

♦ sabbaṃ idaṃ calamiti pekkhamāno,

abhinikkhamiṃ amatapadaṃ jigīsaṃ.

♦ 1114.

♦ “suyuttavādī dvipadānamuttamo,

mahābhisakko naradammasārathi VAR .

♦ ‘cittaṃ calaṃ makkaṭasannibhaṃ iti,

avītarāgena sudunnivārayaṃ’.

♦ 1115.

♦ “kāmā hi citrā madhurā manoramā,

aviddasū yattha sitā puthujjanā.

♦ te dukkhamicchanti punabbhavesino,

cittena nītā niraye nirākatā.

♦ 1116.

♦ “‘mayūrakoñcābhirutamhi kānane,

dīpīhi byagghehi purakkhato vasaṃ.

♦ kāye apekkhaṃ jaha mā virādhaya’,

itissu maṃ citta pure niyuñjasi.

♦ 1117.

♦ “‘bhāvehi jhānāni ca indriyāni ca,

balāni bojjhaṅgasamādhibhāvanā.

♦ tisso ca vijjā phusa buddhasāsane’,

itissu maṃ citta pure niyuñjasi.

♦ 1118.

♦ “‘bhāvehi maggaṃ amatassa pattiyā,

niyyānikaṃ sabbadukhakkhayogadhaṃ.

♦ aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’,

itissu maṃ citta pure niyuñjasi.

♦ 1119.

♦ “‘dukkhanti khandhe paṭipassa yoniso,

yato ca dukkhaṃ samudeti taṃ jaha.

♦ idheva dukkhassa karohi antaṃ’,

itissu maṃ citta pure niyuñjasi.

♦ 1120.

♦ “‘aniccaṃ dukkhanti vipassa yoniso,

suññaṃ anattāti aghaṃ vadhanti ca.

♦ manovicāre uparundha cetaso’,

itissu maṃ citta pure niyuñjasi.

♦ 1121.

♦ “‘muṇḍo virūpo abhisāpamāgato,

kapālahatthova kulesu bhikkhasu.

♦ yuñjassu satthuvacane mahesino’,

itissu maṃ citta pure niyuñjasi.

♦ 1122.

♦ “‘susaṃvutatto visikhantare caraṃ,

kulesu kāmesu asaṅgamānaso.

♦ cando yathā dosinapuṇṇamāsiyā’,

itissu maṃ citta pure niyuñjasi.

♦ 1123.

♦ “‘āraññiko hohi ca piṇḍapātiko,

sosāniko hohi ca paṃsukūliko.

♦ nesajjiko hohi sadā dhute rato’,

itissu maṃ citta pure niyuñjasi.

♦ 1124.

♦ “ropetva rukkhāni yathā phalesī,

mūle taruṃ chettu tameva icchasi.

♦ tathūpamaṃ cittamidaṃ karosi,

yaṃ maṃ aniccamhi cale niyuñjasi.

♦ 1125.

♦ “arūpa dūraṅgama ekacāri,

na te karissaṃ vacanaṃ idānihaṃ.

♦ dukkhā hi kāmā kaṭukā mahabbhayā,

nibbānamevābhimano carissaṃ.

♦ 1126.

♦ “nāhaṃ alakkhyā ahirikkatāya vā,

na cittahetū na ca dūrakantanā.

♦ ājīvahetū ca ahaṃ na nikkhamiṃ,

kato ca te citta paṭissavo mayā.

♦ 1127.

♦ “‘appicchatā sappurisehi vaṇṇitā,

makkhappahānaṃ vūpasamo dukhassa’.

♦ itissu maṃ citta tadā niyuñjasi,

idāni tvaṃ gacchasi pubbaciṇṇaṃ.

♦ 1128.

♦ “taṇhā avijjā ca piyāpiyañca,

subhāni rūpāni sukhā ca vedanā.

♦ manāpiyā kāmaguṇā ca vantā,

vante ahaṃ āvamituṃ na ussahe.

♦ 1129.

♦ “sabbattha te citta vaco kataṃ mayā,

bahūsu jātīsu na mesi kopito.

♦ ajjhattasambhavo kataññutāya te,

dukkhe ciraṃ saṃsaritaṃ tayā kate.

♦ 1130.

♦ “tvaññeva no citta karosi brāhmaṇo VAR,

tvaṃ khattiyo rājadasī VAR karosi.

♦ vessā ca suddā ca bhavāma ekadā,

devattanaṃ vāpi taveva vāhasā.

♦ 1131.

♦ “taveva hetū asurā bhavāmase,

tvaṃmūlakaṃ nerayikā bhavāmase.

♦ atho tiracchānagatāpi ekadā,

petattanaṃ vāpi taveva vāhasā.

♦ 1132.

♦ “nanu dubbhissasi maṃ punappunaṃ,

muhuṃ muhuṃ cāraṇikaṃva dassayaṃ.

♦ ummattakeneva mayā palobhasi,

kiñcāpi te citta virādhitaṃ mayā.

♦ 1133.

♦ “idaṃ pure cittamacāri cārikaṃ,

yenicchakaṃ yatthakāmaṃ yathāsukhaṃ.

♦ tadajjahaṃ niggahessāmi yoniso,

hatthippabhinnaṃ viya aṅkusaggaho.

♦ 1134.

♦ “satthā ca me lokamimaṃ adhiṭṭhahi,

aniccato addhuvato asārato.

♦ pakkhanda maṃ citta jinassa sāsane,

tārehi oghā mahatā suduttarā.

♦ 1135.

♦ “na te idaṃ citta yathā purāṇakaṃ,

nāhaṃ alaṃ tuyha vase nivattituṃ VAR .

♦ mahesino pabbajitomhi sāsane,

na mādisā honti vināsadhārino.

♦ 1136.

♦ “nagā samuddā saritā vasundharā,

disā catasso vidisā adho divā.

♦ sabbe aniccā tibhavā upaddutā,

kuhiṃ gato citta sukhaṃ ramissasi.

♦ 1137.

♦ “dhitipparaṃ kiṃ mama citta kāhisi,

na te alaṃ citta vasānuvattako.

♦ na jātu bhastaṃ ubhatomukhaṃ chupe,

dhiratthu pūraṃ nava sotasandaniṃ.

♦ 1138.

♦ “varāhaeṇeyyavigāḷhasevite,

pabbhārakuṭṭe pakateva sundare.

♦ navambunā pāvusasitthakānane,

tahiṃ guhāgehagato ramissasi.

♦ 1139.

♦ “sunīlagīvā susikhā supekhunā,

sucittapattacchadanā vihaṅgamā.

♦ sumañjughosatthanitābhigajjino,

te taṃ ramessanti vanamhi jhāyinaṃ.

♦ 1140.

♦ “vuṭṭhamhi deve caturaṅgule tiṇe,

saṃpupphite meghanibhamhi kānane.

♦ nagantare viṭapisamo sayissaṃ,

taṃ me mudū hehiti tūlasannibhaṃ.

♦ 1141.

♦ “tathā tu kassāmi yathāpi issaro,

yaṃ labbhati tenapi hotu me alaṃ.

♦ na tāhaṃ kassāmi yathā atandito,

biḷārabhastaṃva yathā sumadditaṃ.

♦ 1142.

♦ “tathā tu kassāmi yathāpi issaro,

yaṃ labbhati tenapi hotu me alaṃ.

♦ vīriyena taṃ mayha vasānayissaṃ,

gajaṃva mattaṃ kusalaṅkusaggaho.

♦ 1143.

♦ “tayā sudantena avaṭṭhitena hi,

hayena yoggācariyova ujjunā.

♦ pahomi maggaṃ paṭipajjituṃ sivaṃ,

cittānurakkhīhi sadā nisevitaṃ.

♦ 1144.

♦ “ārammaṇe taṃ balasā nibandhisaṃ,

nāgaṃva thambhamhi daḷhāya rajjuyā.

♦ taṃ me suguttaṃ satiyā subhāvitaṃ,

anissitaṃ sabbabhavesu hehisi.

♦ 1145.

♦ “paññāya chetvā vipathānusārinaṃ,

yogena niggayha pathe nivesiya.

♦ disvā samudayaṃ vibhavañca sambhavaṃ,

dāyādako hehisi aggavādino.

♦ 1146.

♦ “catubbipallāsavasaṃ adhiṭṭhitaṃ,

gāmaṇḍalaṃva parinesi citta maṃ.

♦ nanu VAR saṃyojanabandhanacchidaṃ,

saṃsevase kāruṇikaṃ mahāmuniṃ.

♦ 1147.

♦ “migo yathā seri sucittakānane,

rammaṃ giriṃ pāvusābbhamāliniṃ VAR .

♦ anākule tattha nage ramissaṃ VAR,

asaṃsayaṃ citta parā bhavissasi.

♦ 1148.

♦ “ye tuyha chandena vasena vattino,

narā ca nārī ca anubhonti yaṃ sukhaṃ.

♦ aviddasū māravasānuvattino,

bhavābhinandī tava citta sāvakā”ti.

♦ ... tālapuṭo thero....

♦ paññāsanipāto niṭṭhito.

♦ tatruddānaṃ —

♦ paññāsamhi nipātamhi,

eko tālapuṭo suci.

♦ gāthāyo tattha paññāsa,

puna pañca ca uttarīti.

♦ 20. saṭṭhinipāto

♦ 1. mahāmoggallānattheragāthā (KN 8.263)

♦ 1149.

♦ “āraññikā piṇḍapātikā,

uñchāpattāgate ratā.

♦ dālemu maccuno senaṃ,

ajjhattaṃ susamāhitā.

♦ 1150.

♦ “āraññikā piṇḍapātikā,

uñchāpattāgate ratā.

♦ dhunāma maccuno senaṃ,

naḷāgāraṃva kuñjaro.

♦ 1151.

♦ “rukkhamūlikā sātatikā,

uñchāpattāgate ratā.

♦ dālemu maccuno senaṃ,

ajjhattaṃ susamāhitā.

♦ 1152.

♦ “rukkhamūlikā sātatikā,

uñchāpattāgate ratā.

♦ dhunāma maccuno senaṃ,

naḷāgāraṃva kuñjaro.

♦ 1153.

♦ “aṭṭhikaṅkalakuṭike,

maṃsanhārupasibbite.

♦ dhiratthu pure duggandhe,

paragatte mamāyase.

♦ 1154.

♦ “gūthabhaste taconaddhe,

uragaṇḍipisācini.

♦ nava sotāni te kāye,

yāni sandanti sabbadā.

♦ 1155.

♦ “tava sarīraṃ navasotaṃ,

duggandhakaraṃ paribandhaṃ.

♦ bhikkhu parivajjayate taṃ,

mīḷhaṃ ca yathā sucikāmo.

♦ 1156.

♦ “evañce taṃ jano jaññā,

yathā jānāmi taṃ ahaṃ.

♦ ārakā parivajjeyya,

gūthaṭṭhānaṃva pāvuse”.

♦ 1157.

♦ “evametaṃ mahāvīra,

yathā samaṇa bhāsasi.

♦ ettha ceke visīdanti,

paṅkamhiva jaraggavo.

♦ 1158.

♦ “ākāsamhi haliddiyā,

yo maññetha rajetave.

♦ aññena vāpi raṅgena,

vighātudayameva taṃ.

♦ 1159.

♦ “tadākāsasamaṃ cittaṃ,

ajjhattaṃ susamāhitaṃ.

♦ mā pāpacitte āsādi,

aggikhandhaṃva pakkhimā.

♦ 1160.

♦ “passa cittakataṃ bimbaṃ,

arukāyaṃ samussitaṃ.

♦ āturaṃ bahusaṅkappaṃ,

yassa natthi dhuvaṃ ṭhiti.

♦ 1161.

♦ “passa cittakataṃ rūpaṃ,

maṇinā kuṇḍalena ca.

♦ aṭṭhiṃ tacena onaddhaṃ,

saha vatthehi sobhati.

♦ 1162.

♦ “alattakakatā pādā,

mukhaṃ cuṇṇakamakkhitaṃ.

♦ alaṃ bālassa mohāya,

no ca pāragavesino.

♦ 1163.

♦ “aṭṭhapadakatā kesā,

nettā añjanamakkhitā.

♦ alaṃ bālassa mohāya,

no ca pāragavesino.

♦ 1164.

♦ “añjanīva navā cittā,

pūtikāyo alaṅkato.

♦ alaṃ bālassa mohāya,

no ca pāragavesino.

♦ 1165.

♦ “odahi migavo pāsaṃ,

nāsadā vāguraṃ migo.

♦ bhutvā nivāpaṃ gacchāma,

kaddante migabandhake.

♦ 1166.

♦ “chinno pāso migavassa,

nāsadā vāguraṃ migo.

♦ bhutvā nivāpaṃ gacchāma,

socante migaluddake.

♦ 1167.

♦ “tadāsi yaṃ bhiṃsanakaṃ,

tadāsi lomahaṃsanaṃ.

♦ anekākārasampanne,

sāriputtamhi nibbute.

♦ 1168.

♦ VAR “aniccā vata saṅkhārā uppādavaya dhammino.

♦ upajjitvā nirujjhanti,

tesaṃ vūpasamo sukho.

♦ 1169.

♦ “sukhumaṃ te paṭivijjhanti,

vālaggaṃ usunā yathā.

♦ ye pañcakkhandhe passanti,

parato no ca attato.

♦ 1170.

♦ “ye ca passanti saṅkhāre,

parato no ca attato.

♦ paccabyādhiṃsu nipuṇaṃ,

vālaggaṃ usunā yathā.

♦ 1171.

♦ VAR “sattiyā viya omaṭṭho,

ḍayhamānova matthake.

♦ kāmarāgappahānāya,

sato bhikkhu paribbaje.

♦ 1172.

♦ VAR “sattiyā viya omaṭṭho,

ḍayhamānova matthake.

♦ bhavarāgappahānāya,

sato bhikkhu paribbaje”.

♦ 1173.

♦ “codito bhāvitattena,

sarīrantimadhārinā.

♦ migāramātupāsādaṃ,

pādaṅguṭṭhena kampayiṃ.

♦ 1174.

♦ “nayidaṃ sithilamārabbha,

nayidaṃ appena thāmasā.

♦ nibbānamadhigantabbaṃ,

sabbagantha-pamocanaṃ.

♦ 1175.

♦ “ayañca daharo bhikkhu,

ayamuttamaporiso.

♦ dhāreti antimaṃ dehaṃ,

jetvā māraṃ savāhiniṃ VAR .

♦ 1176.

♦ “vivaramanupabhanti vijjutā,

vebhārassa ca paṇḍavassa ca.

♦ nagavivaragato jhāyati,

putto appaṭimassa tādino.

♦ 1177.

♦ “upasanto uparato,

pantasenāsano muni.

♦ dāyādo buddhaseṭṭhassa,

brahmunā abhivandito.

♦ 1178.

♦ “upasantaṃ uparataṃ,

pantasenāsanaṃ muniṃ.

♦ dāyādaṃ buddhaseṭṭhassa,

vanda brāhmaṇa kassapaṃ.

♦ 1179.

♦ “yo ca jātisataṃ gacche,

sabbā brāhmaṇajātiyo.

♦ sottiyo vedasampanno,

manussesu punappunaṃ.

♦ 1180.

♦ “ajjhāyakopi ce assa,

tiṇṇaṃ vedāna pāragū.

♦ etassa vandanāyetaṃ,

kalaṃ nāgghati soḷasiṃ.

♦ 1181.

♦ “yo so aṭṭha vimokkhāni,

purebhattaṃ aphassayi VAR .

♦ anulomaṃ paṭilomaṃ,

tato piṇḍāya gacchati.

♦ 1182.

♦ “tādisaṃ bhikkhuṃ māsādi VAR,

māttānaṃ khaṇi brāhmaṇa.

♦ abhippasādehi manaṃ,

arahantamhi tādine.

♦ khippaṃ pañjaliko vanda,

mā te vijaṭi matthakaṃ.

♦ 1183.

♦ “neso passati saddhammaṃ,

saṃsārena purakkhato.

♦ adhogamaṃ jimhapathaṃ,

kummaggamanudhāvati.

♦ 1184.

♦ “kimīva mīḷhasallitto,

saṅkhāre adhimucchito.

♦ pagāḷho lābhasakkāre,

tuccho gacchati poṭṭhilo.

♦ 1185.

♦ “imañca passa āyantaṃ,

sāriputtaṃ sudassanaṃ.

♦ vimuttaṃ ubhatobhāge,

ajjhattaṃ susamāhitaṃ.

♦ 1186.

♦ “visallaṃ khīṇasaṃyogaṃ,

tevijjaṃ maccuhāyinaṃ.

♦ dakkhiṇeyyaṃ manussānaṃ,

puññakkhettaṃ anuttaraṃ.

♦ 1187.

♦ “ete sambahulā devā,

iddhimanto yasassino.

♦ dasa devasahassāni,

sabbe brahmapurohitā.

♦ moggallānaṃ namassantā,

tiṭṭhanti pañjalīkatā.

♦ 1188.

♦ “‘namo te purisājañña,

namo te purisuttama.

♦ yassa te āsavā khīṇā,

dakkhiṇeyyosi mārisa’.

♦ 1189.

♦ “pūjito naradevena,

uppanno maraṇābhibhū.

♦ puṇḍarīkaṃva toyena,

saṅkhārenupalippati.

♦ 1190.

♦ “yassa muhuttena sahassadhā loko,

saṃvidito sabrahmakappo vasi.

♦ iddhiguṇe cutupapāte kāle,

passati devatā sa bhikkhu.

♦ 1191.

♦ “sāriputtova paññāya,

sīlena upasamena ca.

♦ yopi pāraṅgato bhikkhu,

etāvaparamo siyā.

♦ 1192.

♦ “koṭisatasahassassa,

attabhāvaṃ khaṇena nimmine.

♦ ahaṃ vikubbanāsu kusalo,

vasībhūtomhi iddhiyā.

♦ 1193.

♦ “samādhivijjāvasipāramīgato,

moggallānagotto asitassa sāsane.

♦ dhīro samucchindi samāhitindriyo,

nāgo yathā pūtilataṃva bandhanaṃ.

♦ 1194.

♦ “pariciṇṇo mayā satthā,

kataṃ buddhassa sāsanaṃ.

♦ ohito garuko bhāro,

bhavanetti samūhatā.

♦ 1195.

♦ “yassa catthāya pabbajito,

agārasmānagāriyaṃ.

♦ so me attho anuppatto,

sabbasaṃyojanakkhayo.

♦ 1196.

♦ VAR “kīdiso nirayo āsi,

yattha dussī apaccatha.

♦ vidhuraṃ sāvakamāsajja,

kakusandhañca brāhmaṇaṃ.

♦ 1197.

♦ “sataṃ āsi ayosaṅkū,

sabbe paccattavedanā.

♦ īdiso nirayo āsi,

yattha dussī apaccatha.

♦ vidhuraṃ sāvakamāsajja,

kakusandhañca brāhmaṇaṃ.

♦ 1198.

♦ “yo etamabhijānāti,

bhikkhu buddhassa sāvako.

♦ tādisaṃ bhikkhumāsajja,

kaṇha dukkhaṃ nigacchasi.

♦ 1199.

♦ “majjhesarasmiṃ VAR tiṭṭhanti,

vimānā kappaṭhāyino.

♦ veḷuriyavaṇṇā rucirā,

accimanto pabhassarā.

♦ accharā tattha naccanti,

puthu nānattavaṇṇiyo.

♦ 1200.

♦ “yo etamabhijānāti ... pe ... kaṇha dukkhaṃ nigacchasi.

♦ 1201.

♦ “yo ve buddhena codito,

bhikkhusaṅghassa pekkhato.

♦ migāramātupāsādaṃ,

pādaṅguṭṭhena kampayi.

♦ 1202.

♦ “yo etamabhijānāti ... pe ... kaṇha dukkhaṃ nigacchasi.

♦ 1203.

♦ “yo vejayantapāsādaṃ,

pādaṅguṭṭhena kampayi.

♦ iddhibalenupatthaddho,

saṃvejesi ca devatā.

♦ 1204.

♦ “yo etamabhijānāti ... pe ... kaṇha dukkhaṃ nigacchasi.

♦ 1204.

♦ “yo etamabhijānāti ... pe ... kaṇha dukkhaṃ nigacchasi.

♦ 1205.

♦ “yo vejayantapāsāde,

sakkaṃ so paripucchati.

♦ api āvuso jānāsi,

taṇhakkhayavimuttiyo.

♦ tassa sakko viyākāsi,

pañhaṃ puṭṭho yathātathaṃ.

♦ 1206.

♦ “yo etamabhijānāti ... pe ... kaṇha dukkhaṃ nigacchasi.

♦ 1207.

♦ “yo brahmānaṃ paripucchati,

sudhammāyaṃ ṭhito VAR sabhaṃ.

♦ ajjāpi tyāvuso sā diṭṭhi,

yā te diṭṭhi pure ahu.

♦ passasi vītivattantaṃ,

brahmaloke pabhassaraṃ.

♦ 1208.

♦ “tassa brahmā viyākāsi,

pañhaṃ puṭṭho yathātathaṃ.

♦ na me mārisa sā diṭṭhi,

yā me diṭṭhi pure ahu.

♦ 1209.

♦ “passāmi vītivattantaṃ,

brahmaloke pabhassaraṃ.

♦ sohaṃ ajja kathaṃ vajjaṃ,

ahaṃ niccomhi sassato.

♦ 1210.

♦ “yo etamabhijānāti ... pe ... kaṇha dukkhaṃ nigacchasi.

♦ 1211.

♦ “yo mahāneruno kūṭaṃ,

vimokkhena aphassayi VAR .

♦ vanaṃ pubbavidehānaṃ,

ye ca bhūmisayā narā.

♦ 1212.

♦ “yo etamabhijānāti,

bhikkhu buddhassa sāvako.

♦ tādisaṃ bhikkhumāsajja,

kaṇha dukkhaṃ nigacchasi.

♦ 1213.

♦ “na ve aggi cetayati,

ahaṃ bālaṃ ḍahāmīti.

♦ bālova jalitaṃ aggiṃ,

āsajja naṃ paḍayhati.

♦ 1214.

♦ “evameva tuvaṃ māra,

āsajja naṃ tathāgataṃ.

♦ sayaṃ ḍahissasi attānaṃ,

bālo aggiṃva samphusaṃ.

♦ 1215.

♦ “apuññaṃ pasavī māro,

āsajja naṃ tathāgataṃ.

♦ kiṃ nu maññasi pāpima,

na me pāpaṃ vipaccati.

♦ 1216.

♦ “karato te cīyate VAR pāpaṃ,

cirarattāya antaka.

♦ māra nibbinda buddhamhā,

āsaṃ mākāsi bhikkhusu.

♦ 1217.

♦ “iti māraṃ atajjesi,

bhikkhu bhesakaḷāvane.

♦ tato so dummano yakkho,

tatthevantaradhāyathā”ti.

♦ itthaṃ sudaṃ āyasmā mahāmoggallāno VAR thero gāthāyo abhāsitthāti.

♦ saṭṭhinipāto niṭṭhito.

♦ tatruddānaṃ —

♦ saṭṭhikamhi nipātamhi,

moggallāno mahiddhiko.

♦ ekova theragāthāyo,

aṭṭhasaṭṭhi bhavanti tāti.

♦ 21. mahānipāto n

♦ 1. vaṅgīsattheragāthā (KN 8.264)

♦ 1218.

♦ “nikkhantaṃ vata maṃ santaṃ,

agārasmānagāriyaṃ.

♦ vitakkā upadhāvanti,

pagabbhā kaṇhato ime.

♦ 1219.

♦ “uggaputtā mahissāsā,

sikkhitā daḷhadhammino VAR .

♦ samantā parikireyyuṃ,

sahassaṃ apalāyinaṃ.

♦ 1220.

♦ “sacepi ettakā VAR bhiyyo,

āgamissanti itthiyo.

♦ neva maṃ byādhayissanti VAR,

dhamme samhi VAR patiṭṭhito.

♦ 1221.

♦ “sakkhī hi me sutaṃ etaṃ,

buddhassādiccabandhuno.

♦ nibbānagamanaṃ maggaṃ,

tattha me nirato mano.

♦ 1222.

♦ “evaṃ ce maṃ viharantaṃ,

pāpima upagacchasi.

♦ tathā maccu karissāmi,

na me maggampi dakkhasi.

♦ 1223.

♦ “aratiñca VAR ratiñca pahāya,

sabbaso gehasitañca vitakkaṃ.

♦ vanathaṃ na kareyya kuhiñci,

nibbanatho avanatho sa VAR bhikkhu.

♦ 1224.

♦ “yamidha pathaviñca vehāsaṃ,

rūpagataṃ jagatogadhaṃ kiñci.

♦ parijīyati sabbamaniccaṃ,

evaṃ samecca caranti mutattā.

♦ 1225.

♦ “upadhīsu janā gadhitāse,

diṭṭhasute VAR paṭighe ca mute ca.

♦ ettha vinodaya chandamanejo,

yo hettha na limpati muni tamāhu VAR .

♦ 1226.

♦ “atha saṭṭhisitā savitakkā,

puthujjanatāya VAR adhammā niviṭṭhā.

♦ na ca vaggagatassa kuhiñci,

no pana duṭṭhullagāhī VAR sa bhikkhu.

♦ 1227.

♦ “dabbo cirarattasamāhito,

akuhako nipako apihālu.

♦ santaṃ padaṃ ajjhagamā muni,

paṭicca parinibbuto kaṅkhati kālaṃ.

♦ 1228.

♦ “mānaṃ pajahassu gotama,

mānapathañca jahassu asesaṃ.

♦ mānapathamhi sa mucchito,

vippaṭisārīhuvā cirarattaṃ.

♦ 1229.

♦ “makkhena makkhitā pajā,

mānahatā nirayaṃ papatanti.

♦ socanti janā cirarattaṃ,

mānahatā nirayaṃ upapannā.

♦ 1230.

♦ “na hi socati bhikkhu kadāci,

maggajino sammā paṭipanno.

♦ kittiñca sukhañcānubhoti,

dhammadasoti tamāhu tathattaṃ.

♦ 1231.

♦ “tasmā akhilo idha VAR padhānavā,

nīvaraṇāni pahāya visuddho.

♦ mānañca pahāya asesaṃ,

vijjāyantakaro samitāvī.

♦ 1232.

♦ “kāmarāgena ḍayhāmi,

cittaṃ me pariḍayhati.

♦ sādhu nibbāpanaṃ brūhi,

anukampāya gotama.

♦ 1233.

♦ “saññāya vipariyesā,

cittaṃ te pariḍayhati.

♦ nimittaṃ parivajjehi,

subhaṃ rāgūpasaṃhitaṃ ( ) VAR .

♦ 1234.

♦ “asubhāya cittaṃ bhāvehi,

ekaggaṃ susamāhitaṃ.

♦ sati kāyagatā tyatthu,

nibbidābahulo bhava.

♦ 1235.

♦ “animittañca bhāvehi,

mānānusayamujjaha.

♦ tato mānābhisamayā,

upasanto carissasi.

♦ 1236.

♦ “tameva vācaṃ bhāseyya,

yāyattānaṃ na tāpaye.

♦ pare ca na vihiṃseyya,

sā ve vācā subhāsitā.

♦ 1237.

♦ “piyavācameva bhāseyya,

yā vācā paṭinanditā.

♦ yaṃ anādāya pāpāni,

paresaṃ bhāsate piyaṃ.

♦ 1238.

♦ “saccaṃ ve amatā vācā,

esa dhammo sanantano.

♦ sacce atthe ca dhamme ca,

āhu santo patiṭṭhitā.

♦ 1239.

♦ “yaṃ buddho bhāsati vācaṃ,

khemaṃ nibbānapattiyā.

♦ dukkhassantakiriyāya,

sā ve vācānamuttamā.

♦ 1240.

♦ “gambhīrapañño medhāvī,

maggāmaggassa kovido.

♦ sāriputto mahāpañño,

dhammaṃ deseti bhikkhunaṃ.

♦ 1241.

♦ “saṅkhittenapi deseti,

vitthārenapi bhāsati.

♦ sālikāyiva nigghoso,

paṭibhānaṃ udiyyati VAR .

♦ 1242.

♦ “tassa taṃ desayantassa,

suṇanti madhuraṃ giraṃ.

♦ sarena rajanīyena,

savanīyena vaggunā.

♦ udaggacittā muditā,

sotaṃ odhenti bhikkhavo.

♦ 1243.

♦ “ajja pannarase visuddhiyā,

bhikkhū pañcasatā samāgatā.

♦ saṃyojanabandhanacchidā,

anīghā khīṇapunabbhavā isī.

♦ 1244.

♦ “cakkavattī yathā rājā,

amaccaparivārito.

♦ samantā anupariyeti,

sāgarantaṃ mahiṃ imaṃ.

♦ 1245.

♦ “evaṃ vijitasaṅgāmaṃ,

satthavāhaṃ anuttaraṃ.

♦ sāvakā payirupāsanti,

tevijjā maccuhāyino.

♦ 1246.

♦ “sabbe bhagavato puttā,

palāpettha na vijjati.

♦ taṇhāsallassa hantāraṃ,

vande ādiccabandhunaṃ.

♦ 1247.

♦ “parosahassaṃ bhikkhūnaṃ,

sugataṃ payirupāsati.

♦ desentaṃ virajaṃ dhammaṃ,

nibbānaṃ akutobhayaṃ.

♦ 1248.

♦ “suṇanti dhammaṃ vimalaṃ,

sammāsambuddhadesitaṃ.

♦ sobhati vata sambuddho,

bhikkhusaṅghapurakkhato.

♦ 1249.

♦ “‘nāganāmo’si bhagavā,

isīnaṃ isisattamo.

♦ mahāmeghova hutvāna,

sāvake abhivassasi.

♦ 1250.

♦ “divā vihārā nikkhamma,

satthudassanakamyatā.

♦ sāvako te mahāvīra,

pāde vandati vaṅgiso.

♦ 1251.

♦ “ummaggapathaṃ mārassa,

abhibhuyya carati pabhijja khīlāni.

♦ taṃ passatha bandhapamuñcakaraṃ,

asitaṃva bhāgaso pavibhajja.

♦ 1252.

♦ “oghassa hi nitaraṇatthaṃ,

anekavihitaṃ maggaṃ akkhāsi.

♦ tasmiñca amate akkhāte,

dhammadasā ṭhitā asaṃhīrā.

♦ 1253.

♦ “pajjotakaro ativijjha VAR,

sabbaṭhitīnaṃ atikkamamaddasa VAR .

♦ ñatvā ca sacchikatvā ca,

aggaṃ so desayi dasaddhānaṃ.

♦ 1254.

♦ “evaṃ sudesite dhamme,

ko pamādo vijānataṃ dhammaṃ.

♦ tasmā hi tassa bhagavato sāsane,

appamatto sadā namassamanusikkhe.

♦ 1255.

♦ “buddhānubuddho yo thero,

koṇḍañño tibbanikkamo.

♦ lābhī sukhavihārānaṃ,

vivekānaṃ abhiṇhaso.

♦ 1256.

♦ “yaṃ sāvakena pattabbaṃ,

satthu sāsanakārinā.

♦ sabbassa taṃ anuppattaṃ,

appamattassa sikkhato.

♦ 1257.

♦ “mahānubhāvo tevijjo,

cetopariyakovido.

♦ koṇḍañño buddhadāyādo,

pāde vandati satthuno.

♦ 1258.

♦ “nagassa passe āsīnaṃ,

muniṃ dukkhassa pāraguṃ.

♦ sāvakā payirupāsanti,

tevijjā maccuhāyino.

♦ 1259.

♦ “cetasā VAR anupariyeti,

moggallāno mahiddhiko.

♦ cittaṃ nesaṃ samanvesaṃ VAR,

vippamuttaṃ nirūpadhiṃ.

♦ 1260.

♦ “evaṃ sabbaṅgasampannaṃ,

muniṃ dukkhassa pāraguṃ.

♦ anekākārasampannaṃ,

payirupāsanti gotamaṃ.

♦ 1261.

♦ “cando yathā vigatavalāhake nabhe,

virocati vītamalova bhāṇumā.

♦ evampi aṅgīrasa tvaṃ mahāmuni,

atirocasi yasasā sabbalokaṃ.

♦ 1262.

♦ “kāveyyamattā vicarimha pubbe,

gāmā gāmaṃ purā puraṃ.

♦ athaddasāma sambuddhaṃ,

sabbadhammāna pāraguṃ.

♦ 1263.

♦ “so me dhammamadesesi,

muni dukkhassa pāragū.

♦ dhammaṃ sutvā pasīdimha,

saddhā VAR no udapajjatha.

♦ 1264.

♦ “tassāhaṃ vacanaṃ sutvā,

khandhe āyatanāni ca.

♦ dhātuyo ca viditvāna,

pabbajiṃ anagāriyaṃ.

♦ 1265.

♦ “bahūnaṃ vata atthāya,

uppajjanti tathāgatā.

♦ itthīnaṃ purisānañca,

ye te sāsanakārakā.

♦ 1266.

♦ “tesaṃ kho vata atthāya,

bodhimajjhagamā muni.

♦ bhikkhūnaṃ bhikkhunīnañca,

ye nirāmagataddasā.

♦ 1267.

♦ “sudesitā cakkhumatā,

buddhenādiccabandhunā.

♦ cattāri ariyasaccāni,

anukampāya pāṇinaṃ.

♦ 1268.

♦ “dukkhaṃ dukkhasamuppādaṃ,

dukkhassa ca atikkamaṃ.

♦ ariyaṃ caṭṭhaṅgikaṃ maggaṃ,

dukkhūpasamagāminaṃ.

♦ 1269.

♦ “evamete tathā vuttā,

diṭṭhā me te yathā tathā.

♦ sadattho me anuppatto,

kataṃ buddhassa sāsanaṃ.

♦ 1270.

♦ “svāgataṃ vata me āsi,

mama buddhassa santike.

♦ suvibhattesu VAR dhammesu,

yaṃ seṭṭhaṃ tadupāgamiṃ.

♦ 1271.

♦ “abhiññāpāramippatto,

sotadhātu visodhitā.

♦ tevijjo iddhipattomhi,

cetopariyakovido.

♦ 1272.

♦ “pucchāmi satthāramanomapaññaṃ,

diṭṭheva dhamme yo vicikicchānaṃ chettā.

♦ aggāḷave kālamakāsi bhikkhu,

ñāto yasassī abhinibbutatto.

♦ 1273.

♦ “nigrodhakappo iti tassa nāmaṃ,

tayā kataṃ bhagavā brāhmaṇassa.

♦ so taṃ namassaṃ acari mutyapekho,

āraddhavīriyo daḷhadhammadassī.

♦ 1274.

♦ “taṃ sāvakaṃ sakka mayampi sabbe,

aññātumicchāma samantacakkhu.

♦ samavaṭṭhitā no savanāya sotā VAR,

tuvaṃ no satthā tvamanuttarosi”.

♦ 1275.

♦ chinda no vicikicchaṃ brūhi metaṃ,

parinibbutaṃ vedaya bhūripañña.

♦ majjheva no bhāsa samantacakkhu,

sakkova devāna sahassanetto.

♦ 1276.

♦ “ye keci ganthā idha mohamaggā,

aññāṇapakkhā vicikicchaṭhānā.

♦ tathāgataṃ patvā na te bhavanti,

cakkhuñhi etaṃ paramaṃ narānaṃ.

♦ 1277.

♦ “no ce hi jātu puriso kilese,

vāto yathā abbhaghanaṃ vihāne.

♦ tamovassa nivuto sabbaloko,

jotimantopi na pabhāseyyuṃ VAR .

♦ 1278.

♦ “dhīrā ca pajjotakarā bhavanti,

taṃ taṃ ahaṃ vīra tatheva maññe.

♦ vipassinaṃ jānamupāgamimha,

parisāsu no āvikarohi kappaṃ.

♦ 1279.

♦ “khippaṃ giraṃ eraya vaggu vagguṃ,

haṃsova paggayha saṇikaṃ nikūja.

♦ bindussarena suvikappitena,

sabbeva te ujjugatā suṇoma.

♦ 1280.

♦ “pahīnajātimaraṇaṃ asesaṃ,

niggayha dhonaṃ vadessāmi VAR dhammaṃ.

♦ na kāmakāro hi VAR puthujjanānaṃ,

saṅkheyyakāro ca VAR tathāgatānaṃ.

♦ 1281.

♦ “sampannaveyyākaraṇaṃ tavedaṃ,

samujjupaññassa samuggahītaṃ.

♦ ayamañjali pacchimo suppaṇāmito,

mā mohayī jānamanomapañña.

♦ 1282.

♦ “paroparaṃ ariyadhammaṃ viditvā,

mā mohayī jānamanomavīriya.

♦ vāriṃ yathā ghammani ghammatatto,

vācābhikaṅkhāmi sutaṃ pavassa.

♦ 1283.

♦ “yadatthikaṃ brahmacariyaṃ acarī,

kappāyano kaccissataṃ amoghaṃ.

♦ nibbāyi so ādu saupādiseso VAR,

yathā vimutto ahu taṃ suṇoma.

♦ 1284.

♦ “‘acchecchi taṇhaṃ idha nāmarūpe,



♦ (iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ.

♦ atāri jātiṃ maraṇaṃ asesaṃ’,

iccabravi bhagavā pañcaseṭṭho.

♦ 1285.

♦ “esa sutvā pasīdāmi,

vaco te isisattama.

♦ amoghaṃ kira me puṭṭhaṃ,

na maṃ vañcesi brāhmaṇo.

♦ 1286.

♦ “yathā vādī tathā kārī,

ahu buddhassa sāvako.

♦ acchecchi maccuno jālaṃ,

tataṃ māyāvino daḷhaṃ.

♦ 1287.

♦ “addasa bhagavā ādiṃ,

upādānassa kappiyo.

♦ accagā vata kappāno,

maccudheyyaṃ suduttaraṃ.

♦ 1288.

♦ “taṃ devadevaṃ vandāmi,

puttaṃ te dvipaduttama.

♦ anujātaṃ mahāvīraṃ,

nāgaṃ nāgassa orasan”ti.

♦ itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo

♦ abhāsitthāti.

♦ mahānipāto niṭṭhito.

♦ tatruddānaṃ —

♦ sattatimhi nipātamhi,

vaṅgīso paṭibhāṇavā.

♦ ekova thero natthañño,

gāthāyo ekasattatīti.

♦ niṭṭhitā theragāthāyo.

♦ tatruddānaṃ —

♦ sahassaṃ honti tā gāthā,

tīṇi saṭṭhisatāni ca.

♦ therā ca dve satā saṭṭhi,

cattāro ca pakāsitā.

♦ sīhanādaṃ naditvāna,

buddhaputtā anāsavā.

♦ khemantaṃ pāpuṇitvāna,

aggikhandhāva nibbutāti.

♦ theragāthāpāḷi niṭṭhitā.