1. (mostly in sg.)wish, desire, pleasure;
2. (in pl.) the objects of sensual pleasure viz. rūpa, sadda, gandha, rasa, phoṭṭhabba,
cf. kāmaguṇa, q.v. on ~ānigramm. lit.:
cf. Mittelindisch-2 § 315;
lex. lit.
kamu icchākantisu. kāmeti kāmayati. ~o kanti +. ettha ca ~o ti rūpâdivisayaṁ kāmetī ti ~o, kāmīyatī ti vā ~o kilesakāmavatthukāmavasen'etaṁ daṭṭhabbaṁ, kileso hi tebhūmakavaṭṭasaṁkhātañ ca vatthu ~o ti vuccati,
Sadd 556,24 foll.;
kamanaṭṭhena ~ā nāma, Mp III 407,7;
aviggaho to ~o ca manosu madano, Abh 42;exeg.:
a. definitions:katame ~ā? chando ~o rāgo ~o chandarāgo ~o saṅkappo ~o saṅkapparāgo ~o, ime vuccanti ~ā,b. kinds of ~:
Vibh 256,35 foll. (on formula "vivicc' eva ~ehi vivicca akusalehi dhammehi," q.v. infra)
qu. Sp 141,26,
cf. saṅkapparāgo purisassa ~o, S I 22,25 foll. = A III 411,14
qu. Kv 370,20, It-a II 41,2;
uddānato dve ~ā: vatthukāmā ca kilesakāmā ca.
katame vatthukāmā? manāpikā rūpā manāpikā saddā + ... yaṁ kiñci rajanīyaṁ vatthu vatthukāmā.
katame kilesakāmā? chando ~o rāgo ~o + ... ime vuccanti kilesakāmā,
Nidd I 1,9-2,11;
uddānato dve ~ā vatthukāmo ca kilesakāmo ca.
tattha kilesakāmo atthato chandarāgo va, vatthukāmo tebhūmakavaṭṭaṁ,
As 62,1-3;
~ā dvidhā: vatthukāmā ca kilesakāmā ca, Peṭ 153,22;
pane' ev' āyatanā ~ā, Kv 369,21 foll. (Kv-a 108,3: view of the Pubbaseliyas);
~o icchā, Sadd 485,5;ye ca ... hīnā ~ā ye ca majjhimā ~ā ye ca paṇītā ~ā, sabbe ~ā tv eva saṅkhaṁ gacchati, A III 5,28 foll.;c. the cause etc. of ~:
atītā ~ā, bahiddhā ~ā hīnā ~ā majjhimā ~ā paṇītā ~ā āpāyikā ~ā mānusikā ~ā dibbā ~ā +, Nidd I 1,17 foll.; [sic]S V 315,3 foll.;
atītesu me ... ~esu kāmacchando pahīno anāgatesu me ~esu kāmacchando vigato, S V 315,3 foll.;
kin nu kho ~ānaṁ aggan ti ... rūpā ~ānaṁ aggan ti +, S I 79,29 foll.
~ehi kāmasukhaṁ kāmasukhā kāmaggasukhaṁ tattha aggaṁ akkhāyatīti, M II 43,8 foll.;katamo ... ~ānaṁ nidānasambhavo. phasso ... ~ānaṁ nidānasambhavo.1.
katamā ... ~ānaṁ vemattatā. añño ... ~o rūpesu, añño ~o saddesu + ... ayaṁ vuccati ~ānaṁ vemattatā.
katamo ... ~ānaṁ vipāko yaṁ ... kāmayamāno tajjaṁ tajjaṁ attabhāvaṁ + ... ayaṁ vuccati ... ~ānaṁ vipāko.
katamo ... kāmanirodho. phassanirodho ... kāmanirodho +,
A III 411,19 foll.;
(duvidho pi kāmapatthanaṁ nissāya uppannattā ~ānaṁ vipāko, Mp III 407,16 foll)na te ~ā yāni citrāni loke, saṅkapparāgo purisassa ~o,2.
S I 22,24* foll. (vatthukāmaṁ parikkhipitvā kilesakāmo ~o to vutto, Spk I 63,4)
qu. It-a II 41,2*;
bhīruyā nūna me kāmo, Ja III 419,1*;
~ena me Ummadantiṁ paṭicca, V 222,2* (patthanāya, 226,2');
indriyānaṁ ~ena vasaṁ ... gacchati, III 464,16* (ct. kilesakāmavasena);
yo ve icchati ~ena, V 328,1* (yo eko icchati taṁ vadāmi ~ena [so read with Ce, Se; Ee w.r. ~aṁ] Nandaṁ, 328,9'foll);
~ena āharitvā, M II 51,26 read kājena, q.v.;
~āna ~ā, Ja III 466,1* (ct. vatthukāmapatthanāya) "because of desire for objects of sensual pleasure," cf. kāmakāma,q.v.;
~aṁ karohi te tayā muñca vā te hanassu vā, Ja V 310,23* (= icchaṁ ruciṁ, 310,31';
yathāsukhaṁ karohi ~aṁ, 219,18* (attano icchaṁ pūrehi, 224,20'), cf. karoti 10.b.(x), q.v.;
sadā ~e vidhentu me, VI 230,21* "they should always fulfill my wishes;"
dāse no dehi yassa honti tava ~ā, 138,17* (ct. dātukāmo);
yassa tvaṁ bhatako rañño ~aṁ tass' eva papaya, V 365,9*;
sace te ūnaṁ ~ehi ahaṁ paripūrayāmi te, D II 243,21* foll. cf. Mvu III 215,13*;
nimantayī ca ~ehi, Ja IV 356,25*;
naccagītassa sikkhitā ... ~e taṁ ramayissanti, VI 25,20*;
~aṁ tassa pavedaya, IV 225,26*" "communicate your wish to him";
~aṁ bhutvā yathāsukhaṁ, Ap 547,23 qu. Thī-a (1998) 127,21*;
~aṁ kāmayamānassa, Sn 766
(cf. Sn-trsl. II; F. Enomoto, SWTF Beiheft 2. 1989: 35; manāpiyarūpa-āditebhūmakadhammasaṁkhātaṁ vatthukāmaṁ, Pj II 512,25; cf. Mhbh XIII 94.30)
= Ja IV 172,9*
(vatthukāmam pi kilesakāmam pi, 173,4');
kāmayamāno ti ~aṁ kāmayamāno, Mp III 407,10 (ad A III 411,23);
na ~e haññate kvaci, Ja II 178,21* (~e patiṭṭhito ~ena nīyamāno ...athavā kāme ti hetuvacane bhummaṁ, kāmahetu, 179,5 foll);
~esu va haññare bajjhare, IV 312,27* foll. (kāmahetu ~e nissāya, 313,3'), for the use of the loc. cf. Kasussyntax § 307;
mā vo ~ā haniṁsu, V 191,17* (ct. vatthukāmakilesakāmā);
n'atthi ~e asadiso, VI 421,13* (ct. ~asmiṁ hi cittam eva pamāṇaṁ na pana jāti);
pātukarī mantaṁ ~asā ... mamaṁ, 181,28* (attano icchāya, 182,6');
~asā dhammacārinī, IV 320,5* (ekanten' eva, 321,3');
mayhaṁ ~āhi, 285,17* (ct. ~ena), cf. pūjito mayhaṁ ~ehi, VI 172,19* (ct. mama santakehi ~ehi);
tava ~āhi, V 294,17
(so Ee, Ce, Se; MS. Bd ~ena; cf. tava ~ehi, Mvu II 481,5*: T. R. Chopra, The Kuśa-Jātaka. 1966: 110 n. 12),
on ~āhi cf. Mittelindisch-2 § 303;~ā diṭṭhā honti, S IV 188,6;
on the evil of the objects of sensual pleasure (ādīnava, assāda, bhaya, etc.):~ānaṁ samudayaṁ ca atthagamaṁ ca assādaṁ ca ādīnavaṁ ca nissaraṇaṁ ca yathābhūtaṁ pajānāti, A II 11,20 foll.;attachment to and enjoyment of the objects of sensual pleasure:
ko ... ~ānaṁ assādo ko ādīnavo kiṁ nissaraṇan ti, M I 85,12; 87,33 foll.;
kulaputto yena sippaṭṭhānena jīvīkaṁ kappeti + ... ayam pi ... ~ānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu +, M I 85,36;
~esu kho pan' assa ādīnavo na yathābhūtaṁ sammappaññāya sudiṭṭho hoti, A III 428,11 foll.;
~esu ... me ādīnavo adiṭṭho, IV 439,29 foll.;
ciraṁ diṭṭho me ... ~esu ādīnavo +, Ud 59,30;
~esu ādīnavaṁ addasiṁsu, D II 274,3* (Sv 709,9);
~esu ādīnavaṁ passa, Thī 485;
~esv[sic] ādīnavaṁ disvā, Th 458 (savatthukāmesu kilesakāmesu, Th-a II 192,35);
Bhagavā ... ~ānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi, D I 110,2; II 41,11;
appassādā ~ā bahudukkhā bahupāyāsā, ādīnavo,
M I 91,26 foll.
(cf. 131,24 foll.)
qu. Sv 473,1,
Ps III 91,24,
Mp IV 101,16,
Ud-a 282,25,
Th-a I 204,26,
Nett-a 106,6,
cf. Vism 124,25,
Cp-a 211,30;
Vin II 26,22 foll.
= M I 132,15 foll.
qu. Nidd II 91,8 foll.
= Be 282,15
≠ A III 97,1 foll.
cf Ja V 210,7' foll.;
ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ ~ānaṁ assādo, M I 85,29, cf. 85,23 foll. s.v. kāmaguṇa, q.v.;
~ānaṁ appassādataṁ dasseti, Ja III 396,15' foll.;
ettha appasādā ~ā ti-ādīni suttāni āharitvā, 500,25' (i.e. M I 91,26 foll);
anantâdīnavā ~ā bahudukkhā mahāvisā, Thī 358;
appassādā dukhā ~ā iti viññāya paṇḍito, Dhp 186 = Ja II 313,19* (314,3') ≠ IV 118,16*, cf. mahassādā sukhā ~ā, 118,8*;
dukkhā ~ā ... na sukhā ~ā, Th 93;
dukkhā hi ~ā kaṭukā mahabbhayā, 1122 (Th-a III 156,30);
pajahāti chandaṁ dukkhesu ~esu mahabbhayesu, Ja V 148,25*;
~ato jāyatī soko ~ato jāyatī bhayaṁ, Dhp 216;
kiṁ maṁ ~esu yuñjatha jānātha maṁ pabbajitaṁ ~esu bhayadassiniṁ, Thī 345-46; 348;
andhakaraṇe ~e bahudukkhe mahāvise, Ja III 500,22*;
visaṁ ~ā samohitā, 201,10* (rūpâdayo pañca vatthukāmā, 201,23');
dhir-atthu subahū ~e duggandhe bahukaṇṭake, Ja IV 117,27* ≠ II 519,13*;
dhir-atthu ~ā asucī duggandhā bahukaṇṭakā, Thī 225;yo ca nesaṁ ~esu kāmacchando kāmasneho +, M I 241,4 ≠ S IV 188,21 qu. It-a II 176,33 foll.; Nidd I 262,9 foll.;objects of sensual pleasure are heavenly (dibba) or earthly (mānusaka):
~e abhipatthayanti, M II 72,28*;
ekacco saṁsaṭṭho viharati ~ehi, saṁsaṭṭho akusalehi dhammehi, D II 214,10 foll.;
puthū visattā ~esu, Sn 272 (Pj II 304,21-26) = S I 207,35* (vatthukāmesu, Spk I 304,20);
kulaputto so ca hoti abhijjhālu ~esu tibbasārāgo vyāpannacitto +, S III 93,14 ≠ A II 30,14 (vatthukāmesu, Mp III 62,1) ≠ It 90,1 qu. Thī-a (1998) 271,1;
keci samaṇā vā brāhmaṇā vā abhijjhālū ~esu tibbasārāgā, M I 17,32 foll.;
sace dhāvati te cittaṁ ~esu ca bhavesu ca, Th 446 (pañca kāmaguṇesu chandarāgavasena, Th-a II 187,20);
yaṁ ~ā hi citrā madhurā manoramā virūparūpena mathenti cittaṁ, Sn 50
(vatthukāmā ca kilesakāmā ca. tattha vatthukāmā manāpiyarūpâdayo dhamma, kilesakāmā sabbe pi rāgappabhedā. idha vatthukāmā adhippetā, Pj II 99,20 foll.)
= Th 787 (Th-a III 40,32 foll. = Pj II 99,20 foll.; cf. Th 1112)
= M II 74,5;
~ā cittapamāthino, Thī 358;
~esu tibbaṁ kurutaṁ apekkhaṁ, Ja IV 309,3* (= vatthukāmakilesakāmesu, 309,5');
appakā te sattā ... ye uḷāre uḷāre bhoge labhitvā na c' eva majjanti ... na ca ~esu gedhaṁ āpajjanti +, S I 73,30 foll.;
~esu vinaya gedhaṁ, Sn 1098 ≠ Khp 9,3;
~esu gedham āyuto, Ap 57,15;
~esu giddhā pasutā pamūḷhā, Sn 674; Ja VI 245,11*;
ye idha ~esu asaññatā janā rasesu giddhā, Sn 243;
ahañ ca giddho ~esu, Ja V 254,30*; 255,3* foll.;
na ... ~esu giddho, D III 107,4 (= vatthukāmakilesakāmesu agiddho, Sv 893,28);
giddhā ~esu mucchitā, S I 74,10*;
taṁ maṁ ~ehi sampannaṁ rattaṁ ~esu mucchitaṁ, Ja III 432,22*;
ratte ~esu mucchite, It 92,11* (vatthukāmesu kāmapatabyatāvasena, It-a II 117,33);
manussā yebhuyyena ~esu ativelaṁ sattā rattā giddhā gathitā +, Ud 75,9 foll.;
~esu gathitā pajā, Sn 823, cf. upadhīsu janā gadhitāse, Th 1216; Ja V 10,15*;
ekacco ~esu avigatarāgo hoti +, S III 11,15 foll.;
aññatr' eva ~ehi aññatra kāmasaññāya aññatra kāmavitakkehi ~e paṭisevissatī ti, M I 133,21 foll.;
ye keci ~esu asaññātā janā avītarāgā ... kāmabhogino, A II 6,7 foll.;
bhikkhu ~e (Be °esu) avītarāgo hoti, D III 238,14 foll. (~e ti vatthukāme pi kilesakāme pi, Sv 1031,11;
kāmagiddho puggalo vatthukāme viya kilesakāme pi assādeti abhinandati, Sv-pṭ III 324,3 foll.) = M I 101,29 foll.; 114,3;
so aññe satte passāmi ~esu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne ~e paṭisevante, M I 504,32 foll.; 505,36 foll.;
yebhūyyena ... sattā ~esu palāḷitā, A III 5,24 (vatthukāmakilesakāmesu ... abhiratā, Mp III 223,23 foll);
eko ...devo te va ~e ajjhāvasi, D II 272,15 (tatth' eva āvāsiko ahosi, Sv 708,11);
~e-m-ajjhāvasanto ~e paribhuñjanto,
M III 129,33 (so read; Ce 1944, Ce 1960: ~am ajjhā°; Be = Ee: kāmamajjhe vasanto)
≠ A I 68,4 (Ce 1915 v. l. ~e-m-ajjhā°, Be ~am ajjhā°;
ct. ~e-m-ajjhāvasatī ti duvidhe pi ~e ghare gharasāmiko viya vasati adhivasati, Mp II 141,5, so Ee, Ce 1922, Ce [SHB] 1923 with v.l ~aṁ ajjhā° "Ma; Be ~am ajjhā°);
jāto ~āni bhuñjati, S I 132,26* = Thī 190;
~e bhuñjatī, Thī 295 qu. Sadd 471,22;
bhuñja ~e ramassu ca, Ja VI 399,8*; 461,28*;
nanu nāma ~ā paribhuñjitabbā, yadā jiṇṇā bhavissanti tadā brahmacariyaṁ carissatha, Vin I 293,22 = IV 278,7;
~e paribhuñjanto puññani karonto abhiramassu, Vin III 13,29 (sc. Yaso)
(attano puttadhārehi saddhiṁ bhoge bhuñjanto, Sp 205,15)
= M II 57,1 (sc. Raṭṭhapāla) (Ps III 292,20 = Sp 205,15);
na ~e paribhuñjeyyāsi, M I 91,22; 463,19;
~e ca paribhuñjatu Ja VI 491,20*;Th 461; Ja IV 371,16*; Pv 32;
bhuñja ~e yathā pure, Thī 295;
~e bhuñjati Hārito, Ja III 498,26*;
~e bhuñjeyyaṁ, IV 470,28; Cp 95;
bhuñja ~e amānuse, Ja IV 356,28* = VI 127,27*;
na kahāpaṇavassena titti ~esu vijjati, Dhp 186 = Ja II 313,18* (ct. vatthukāmakilesakāmesu) qu. Thī-a (1998) 261,34;
atittaṁ yeva ~esu Antako kurute vasaṁ, Dhp 48;
~ehi lokamhi na h' atthi titti, M II 73,3* - Th 778;
na so ~ehi tappati, Ja IV 172,26*;rāgaṁ vinayetha mānusesu dibbesu ~esu cā pi bhikkhu, Sn 361;impermanence of the objects of sensual pleasure;
itthi hutvā svajja pumo 'mhi devo dibbehi ~ehi samaṅgībhūto, D II 273,18*; Th 535; Vv 923; 1287;
vantā mahesinā ~ā ye dibbā ye ca mānusā, Thī 350;
bhuttā ... me mānusikā ~ā samayo dibbe ~e pariyesituṁ, D III 60,1 = M II 75,19 foll. = 77,10 = 81,19;
bhuñja mānusake ~e, S I 9,7;
mānusakehi ... ~ehi dibbā ~ā abhikkantatarā ca paṇītatarā, V 409,23 foll.;
sabbe ~ā samucchinnā ye dibbā ye ca mānusā, Thī 47;
~ā vā kāmasaññā vā brahmaloke na vijjati, Ja IV 469,9*;sabbe ~ā aniccā dukkhā vipariṇāmadhammā ti, A II 177,1;inappropriateness of enjoying the objects of sensual pleasure:
aniccā ... ~ā tucchā musā moghadhammā (Be mosa°), M II 261,26 = A V 84,24 (reading mosa°), cf. tucchā ~ā appassādā bahuvighātā, Thī 450 (mānusakā ~ā, Thī-a [1998] 257,12);
ye ca diṭṭhadhammikā ~ā ye ca samparāyikā ~ā + ... ubhayaṁ etaṁ aniccaṁ, M II 263,2 foll.;
na santi ~ā manujesu niccā, S I 22,17*;
diṭṭhā mayā dhammadharā upāsakā ~ā aniccā ti bhāsamānā, Th 187;
aniccā addhuvā ~ā yesu mando pamucchito, S I (1998) 426,9* (samucch° S I [1884] 198,11);
~ā ... aniccā dukkhā vipariṇāmadhammā tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, D I 36,32-34 (heretical view);
kālikā ~ā vuttā Bhagavatā, 9,11 foll.; 117,29;na ... Bhagavā ~esu sukhallikânuyogayutto, D III 113,19 (= vatthukāmesu, Sv 896,27);renunciation of the objects of sensual pleasure:
yo câyaṁ ~esu kāmasukhallikânuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito,
S IV 330,29
= V 421,4 (Ee w.r. ~esu ~esu kha°)
= Paṭis II 147,7 (on the formula cf. O.v.Hinuber: Untersuchungen zur Mündlichkeit, AWL 1994, Nr. 5: 11, 17);
abhabbo khīnâsavo bhikkhu (sc. arahaṁ, 133,10) ... sannidhikārakaṁ ~e paribhuñjituṁ seyyathā pi pubbe agāriyabhūto,
D III 133,19 (vatthukāme ca kilesakāme ca, Sv 913,7 foll.)
= M I 523,9
= A IV 370,8 foll. (Ee w.r. sannidhikārake),
qu. as abhabbo ... hīnāyâvattitvā ~e paribhuñjituṁ seyyathā pi pubbe agārikabhūto, Vin I 17,7;Bhagavatā ... ~ānaṁ pahānaṁ akkhātaṁ, Vin III 20,6 (Sp 218,12);dissociation from the objects of sensual pleasure by meditation (jhāna), cf. above exeg. a:
~ānaṁ pahānam eva sukhan ti viditvā, Ja V 149,21';
yo na lippati ~esu, Sn 625 = Dhp 401 ≠ S I 212,16* = A I 138,4* (vatthukāmesu ca kilesakāmesu ca taṇhādiṭṭhilepehi, Mp III 226,19);
~e aparijātānaṁ ... ye ca ~e pariññāya caranti akutobhayā, A III 69,9* foll.;
samano āvuso Gotamo ~ānaṁ pariññaṁ paññāpeti, M I 84,10 foll. (~ānaṁ pahānaṁ samatikkamaṁ ... tathāgato ~ānaṁ pariññaṁ anāgāmimaggena paññāpeti, Ps II 54,23 foll), cf. N. Tatia, IT XI 1983: 294-299;
nâhaṁ bhabbo etarahi ~āni paṭisevituṁ, A III 75,13* (duvidhe pi ~e paṭisevituṁ, Mp II 243,2);
~esu asaññatā, A II 19,22* (vatthukāmesu kilesakāmehi asaṁyatā, Mp III 22,23);
vippamutto ca ~ehi, Sn 483;
yasmiṁ ~ā na vasanti... vimokkho tassa nâparo, 1094;
bhikkhuno ~aṁ (so read with Sv 1031,33; Ee ~e, Be ~esu)
manasikaroto ~esu cittaṁ na ppasīdati + ... tassa taṁ cittaṁ sugataṁ subhāvitaṁ ... visaṁyuttaṁ ~ehi, D III 239,1-240,2 = 278,22 (not printed in Ee) = A III 245,7-12 (kāmâbhimukhaṁ cittaṁ pesentassa, Mp III 321,6);
katamā ca ... nava anupubbavihārasamāpattiyo?
yattha ~ā nirujjhanti, ye ca ~e nirodhetvā nirodhetvā viharanti, a
ddhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi,
A IV 410,28 foll.;
~ānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno, A I 64,11 (duvidhānam pi ~ānaṁ, Mp III 134,23);
mâhaṁ ~ehi saṁgacchiṁ yesu tāṇaṁ na vijjati, Thī 351;
~esu ratiṁ so nâdhigacchati, Ja II 313,20*;
~ehi vijigucchatha, IV 469,10*;
yaṁ yaṁ cajati ~ānaṁ, 173,1* (odhiṁ ~ānaṁ, 174,16');
~e cajitvāna, S I (1998) 450,15*
(duvidhe ~e, Spk I 308,4)
qu. Th-a I 122,17* (nekkhammajjhāsayena vatthukāme pahāya, tañ ca kilesakāmassa tadaṅgappahānavasena veditabbaṁ. pabbajjā hi kāmapariccāgo, Th-a I 122,21 foll);
sabbe pariccaje ~e, It 94,19* (dibbâdibhede sabbe pi ~e vatthukāme ca kilesakāme ca, It-a II 122,30);
kacci na rajjati ~esu, Sn 160 foll.;
~aṁ bahuṁ passatu appakaṁ vā na hi tena suddhiṁ kusalā vadanti, 909;
tassa ce kāmayānassa chandajātassa jantuno te ~ā parihāyanti, sallaviddho va ruppati, 767 qu. Vism 576,31;
~esu adhipannānaṁ dissate byasanaṁ bahuṁ, Thī 345;
~ehi anatthikā vigatamohā, 484;
amatamhi vijjamāne kin tava ~ehi ye pariḷāhā, 504 foll.;
~esu analaṅkatā, S I 15,21*;
so n' eva tāva anāvaṭṭī ~esu hoti, M I 91,28 foll.;
anikīḷitāvino ~esu, S I 117,25 (Spk II 35,6); IV 110,27;
~esu appaṭibaddhacittā, Thī 12;
mā ~e abhinandi, 485;
~esu kāmachandaṁ virājetvā idh' upapannā, D II 51,18;
kuto pan' assa uppajjissati ~esu kāmacchando, M I 433,10;
~esu so jantu kathaṁ nameyya, S I 117,4*;
~esu chandaṁ paṭighaṁ vinodaye, Vism 152,10* (qu. from porāṇā);
~esu nâbhigijjheyya, Sn 1039;
~esu asaṅgamānaso, Th 1119;
sabbesu ~esu yo vītarāgo, 1071;
bāhirake ~esu vītarāge, M III 255,8 foll (Ps V 71,8) qu. Ps I 187,6;
Sunetto nāma satthā ... titthakaro ~esu vītarāgo, A III 371,17; 373,19*; IV 103,25;
vītarāgattā ~e na sevati khayā rāgassā ti, M I 319,4 foll.;
puthujjano ~esu vītarāgo saha dhammâbhisamayā anāgāmiphale saṇṭhātī ti, Kv 112,19;
~e vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho,
M I 103,5 (formula 4+5+5+6+7+5)
≠ S III 11,17 foll.
≠ A II 175,3 (~esu);
for negative formula, cf. s.v. avigata;
yo ... ~esu chandarāgavinayo +, idaṁ ~anāṁ nissaraṇaṁ, M I 87,31;
~ānam etaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ,
III 275,14
= It 61,3 (kilesakāmānañ c' eva vatthukāmānañ ca. athavā kilesakāmato hi nissaraṇā vatthukāmehi pi nissaraṇā yeva honti, It-a II 40,26 foll.)
= Paṭis I 26,29
= II 244,24
qu. Vism 139,30, As 164,25, Sp 142,21;
~ānaṁ nissaraṇaṁ nekkhammaṁ vuttaṁ Bhagavatā, Kv 380,2;
~ehi nekkhammarataṁ muttaṁ selā va kañcanaṁ, Th 691 = A III 346,17*;
~ehi visaṁyuttaṁ akathaṅkathiṁ viharantaṁ ... brāhmaṇaṁ, M I 108,30;
ye ca kāmapaccayā uppajjanti āsavā vighatā pariḷāhā, mutto so tehi ... idaṁ akkhātaṁ ~ānaṁ nissaraṇaṁ, D III 240,4 ≠ A III 245,15;
~esu nâpekhate cittaṁ, Sn 435;
~esu anapekhinaṁ, 166 ≠ S I 16,7*; II 281,21*; It 40,2*;
taṁ brūmi upasanto ti ~esu anapekhinaṁ, Sn 857;
~esu ... anapekkho vihareyyāsi, S I 281,16;
sa ve bhikkhu sukhaṁ seti ~esu anapekkhavā, Th 600 = Ja I 141,25*;
rittassa munino carato ~esu anapekhino +, Sn 823;
~ehi ritto apurakkharāno, Sn 844 = S III 9,22; 11,17 foll.;
~ehi aritto hoti, S III 11,18 foll.;
sace jahātha ~āni yattha satto puthujjano, D II 246,4*, cf. A III 311,18*;
piyā vata maṁ ~ā jahissanti, piye câhaṁ ~e jahissāmi, A II 174,4;
~e hitvā agihā caranti, Sn 497;
~aṁ ~esu damassu, Thī 509;
rājatapo karissāmi pahāya ~e, Ja III 519,15*;
sabbe ~ā pahīnā me, Th 254;~esu micchācāra:
vivicc' eva ~ehī ti, ~ehi viviccitvā, vinā hutvā apakkamitvā, yo panâyam ettha evakāro (so read, Ee misprints eva kāro), so niyamattho ti veditabbo.
yasmā ca niyamattho, tasmā tasmiṁ paṭhamajjhānaṁ upasampajja viharaṇasamaye avijjamānānam pi ~ānaṁ tassa paṭhamassa jhānassa paṭipakkhabhāvaṁ kāmapariccāgen' eva c' assa adhigamaṁ dīpeti,
Vism 139,13 foll. (ad Paṭis I 41,35)
= As 164,11 foll.
= Sp 142,5 foll. commenting on the frequent formula: vivicc' eva ~ehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati,
Vin III 4,6
(Sp 141,25)
≠ D I 73,23
≠ M I 21,34
≠ Dhs 31,3
≠ Paṭis I 41,35
qu. Vism 139,7;
D II 186,14;
paṭhamajjhāne ~ā nirujjhanti, Mp IV 194,1 (ad A IV 410,28);
vivekaṁ Anuruddhā ~ehi vivekaṁ akusalehi dhammehi pītisukhaṁ nâdhigacchati aññaṁ vā tato santataraṁ, M I 463,32;
ayaṁ attā vivicc' eva ~ehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
ettāvatā ... ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī ti,
D I 37,1-4 (heretical view);~ in similes:
prohibition of illicit sexual intercource in the third precept in the five sīlas and in the ten sikkhāpadas
(cf. abrahmacariya, q.v., and ~esu brahmacariyavā, Sn 1041),
cf. O. v. Hinüber: Das Pātimokkhasutta. AWL 1999 Mr. 6: 24 foll.;
Buddh. sa.: kāmamithyācāra, cf. SWTF s.v., Abhidh-k-bh IV 74;
for types of women with whom sexual intercourse is prohibited cf. s.v. itthi (dasa itthiyo, II 285a);
Vyut 94559463; Abhidh-k-bh(P) 244,13 foll. with Abhidh-k-bh (VP) Vol. III: 157,1 foll.;
Bhagavā ... pāṇâtipātā veramaṇiyā dhammaṁ deseti ... ~esu micchācārā veramaṇiyā dhammaṁ deseti +, D III 195,8;
Mahāsudassano evam āha "pāṇo na hantabbo ... ~esu micchā na caritabbā +," D II 173,29; III 62,18; S IV 250,11; A I 226,9 foll.;
Bhagavā anekapariyāyena ~esu micchācāraṁ garahati vigarahati, S II 321,4, cf. 320,16;
pañca sikkhāpadāni pāṇâtipātā veramaṇī + ... ~esu micchācārā veramaṇī +, D III 235,2
(~esu micchācāro ti ettha pana ~esū ti methunasamācāresu methunavatthūsu vā. micchācāro ti ekantanindito lāmakâcāro,
Sv 1048,24 foll.
= Ps I 199,11 foll.
= Spk II 145,19 foll.
= As 98,13 foll),
cf. A III 212,2,
S II 167,7;
pañca sīlāni ... ~esu micchācārassa pahāṇaṁ sīlaṁ, veramaṇī sīlaṁ, cetanā sīlaṁ, saṁvaro sīlaṁ, avītikkamo sīlaṁ+, Paṭis I 46,32 qu. Vism 49,30;
katamāni cattāri duccaritāni: pāṇâtipāto adinnâdānaṁ ~esu micchācāro musāvādo, 376,19; Vibh 383,19;
~esu micchācāro ... adhammo, ~esu micchācārā veramaṇī dhammo, A V 258,3 foll.; 260,29 foll.;
~esu micchācāram p' ahaṁ ... tividhaṁ vadāmi: lobhahetukam pi dosahetukam pi mohahetukam pi, V 261,23;
attanā ca ~esu micchācārī hoti, parañ ca ~esu micchācāre samādapeti, ~esu micchācāre samanuñño, A V 305,16 foll.;
attanā ca ~esu micchācārā paṭivirato hoti, parañ ca ~esu micchācārā veramaṇiyā samādapeti, ~esu micchācārā veramaṇiyā ca vaṇṇaṁ bhāsati, S V 354,24; A II 99,9;
~esu micchācārassa ... vaṇṇaṁ bhāsati, A V 307,1;
sahâpi dukkhena sahâpi domanassena ~esu micchācārī hoti +, M I 313,7;
~esu micchācārī ~esu micchācārapaccayā diṭṭhadhammikam pi bhayaṁ veraṁ pasavati, S II 69,1; V 388,5;
~esu micchācāraṁ pahāya, A V 266,27; 295,10;
~esu micchācāro ... orimaṁ tīraṁ, ~esu micchācārā veramaṇī pārimaṁ tīraṁ, A V 252,17 foll.;
~esu micchācāraṁ câhaṁ (scil. Bhagavaṁ)... pajānāmi, ~esu micchācārassa ca vipākaṁ, yathāpaṭipanno ca ~esu micchācārī kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vṁipātaṁ nirayaṁ upapajjati, S IV 342,18;
ahaṁ ... ~esu kāmacchandaṁ virājetvā kāyassa bhedā param maraṇā sugatiṁ brahmalokaṁ uppanno, V 233,15;
~esu micchācārassa kho pāpako vipāko diṭṭhe c' eva dhamme abhisamparāyañ cā ti, A V 250,25;
~esu micchācāro ... nirayasaṁvattaniko +, yo sabbalahuso ~esu micchācārassa vipāko manussabhūtassa sapattaverasaṁvattaniko hoti, IV 247,16;
tayo ... nerayikā ...evaṁdiṭṭhi n' atthi ~esu doso ti, so ~esu pātavyataṁ āpajjati,
I 266,4 (kilesakāmena vatthukāme sevantassa, Mp II 369,4);
II 5,15 (kilesakāmehi vatthukāme paṭisevati, Mp III 4,20);
M I 305,20 (Ps II 371,22);
ye ~e patisevanti nirayan te upapajjare, Ja IV 118,17*;
yo koci ~esu micchā carati sabbo so āpāyiko nerayiko, S IV 317,29; (view of Nigaṇṭha Nātaputta);
amittā vadhākā ~ā aggikhandhûpamā dukhā, Thī 351;
aṭṭhikaṅkalûpamā ~ā vuttā Bhagavatā bahudukkhā bahupāyāsā ādīnavo ettha bhiyyo ti,
M I 364,23
≠ 364,35 (maṁsapesûpamā)
≠ 365,12 (tiṇukkûpamā)
≠ 365,26
(aṅgārakāsûpamā, cf. khīnâsavassa bhikkhuno aṅgārakāsûpamā ~ā yathābhūtaṁ sammappaññāya sandiṭṭhā honti,
D III 283,22
= A IV 224,16
≠ S IV 89,4)
≠ M I 365,33 (supinakûpamā)
≠ 366,39 (yācitakûpamā)
≠ 367,3 (rukkhaphalûpamā);
cf. M I 130,26 foll.,
A III 97,1 foll.;
ukkopamā hi ~ā dahanti ye te na muñcanti, Thī 507;
paṁko ca ~ā palipā ca ~ā bhayañ ca m' etaṁ timūlaṁ pavuttaṁ, Ja III 241,4*
(paññāvanto pi sattā tesu ~esu sakiṁ laggakālato paṭṭhāya te ~e padāletvā sīghaṁ ... pabbajjaṁ gantuṁ na sakkonti, III 241,15'-17')
qu. Pj II 130,19*, Sadd 497,15,
cf. bhayaṁ dukkhaṁ rogo gaṇḍaṁ saṅgo paṅko ca ubhayaṁ ete ~ā pavuccanti, A III 311,17* = IV 290,12* (Mp IV 139,16-19);
cf. III 310,28 foll. kāmapaṅkasatta, q.v.;
sattisūlûpamā ~ā, S I 128,26* = Thī 58 (Thī-a [1998] 63,21) = 141;
yo ~e parivajjeti sappass' eva padā siro, Sn 768;
~ā sappasirûpamā, Thī 353;
akattu-° (Vin IV 67,26);
akathetu-° (Mp II 267,31);
akamma-°;
akātu-°;
a-°;
akāretu-° (Sv 600,3);
akkositu-° (Spk I 217,29 ≠ Pj II 474,31);
agantu-° (Dhp-a I 397,11);
aggi-° (Mil 96,14);
acchādetu-° (Vin III 215,23);
ajjhāvasitu-° (Ja I 284,17 [Be so. Ee āvas°]);
ajjhetu-° (Ap 369,14);
aññātu-°;
aṭṭīyitu-° (Nett 34,6);
atikkamitu-° (Ja I 71,28);
atemitu-° (Ja VI 586,33);
atta-°;
att'-attha-°;
attha-°;
attharitu-° (Vin V 176,25);
adassana-°;
adātu-°;
adhigantu-°;
adhigama-° (Mil 411,5);
adhiṭṭhātu-° (Pj I 250,9 foll);
ana-°;
anakkositu-° (Kkh 83,17);
anattha-°;
anabbhakkhātu-°;
anavaññatti-°;
anahā-yitu-° (Mil 246,28);
anāgantu-° (Dhp-a III 366,14);
anārocetu-° (Sv 716,27);
anuddisitu-° (Ud-a 296,28);
anupagantu-° (Vin I 138,28);
anubhavitu-° (Mil 140,7);
anubujjhitu-° (Nidd I 481,28);
anuyuñjitu-° (Mp II 101,22);
anusāsitu-° (Dhp-a III 142,3);
anussaritu-° (Vism 412,18);
anoloketu-° (As 309,13);
anovaditu-°;
apakkamitu-° (Mp I 148,12);
apagantu-° (Sp 247,10);
apaloketu-° (Sv 564,29);
appasadda-°;
apassitu-° (Ps II 90,31);
aphāsu-°;
abhikkamitu-° (Vin I 27,29);
abhinimminitu-° (Vism 394,27);
abhiyātu-°;
abhivuddhi-°;
abhisiñcitu-° (reading of Be for abhisiñcitvā at Ja IV 105,3);
abhuñjitu-° (Vin IV 191,8);
amaritu-°;
amuñcitu-° (reading of Be for na muñcitu° at Mil 206,25; Vism 106,21);
ayogakkhema-°;
avaṇṇa-°;
avasitu-° (Ja I 21,7);
asa-° (cf. s.v. kāmakāma);
asāvetu-° (Vin III 28,3);
assāsetu-° (Sv 6,30);
aha-° (Thī-a [1998] 265,24);
ahita-°;
āgantu-° (Ja V 200,17'; Dhp-a III 366,13);
ācaritu-° (Vin IV 93,27);
ācikkhitu-° (Vibh-a 333,15);
ājānitu-° (Sv 739,27);
ādātu-° (Vin II 247,7);
ādiyitu-° (Vin II 301,23);
ādhātu-° (A IV 42,8);
ānetu-° (Ja VI 416,22'; Dhp-a I 113,6);
āyu-°;
ārabhitu-°;
ārādhetu-° (Ja VI 38,14; Vism 59,15);
ārogya-° ;
ārocetu-° (M I 503,4; Sv 677,6);
āropetu-°;
ārohitu-°;
āvasitu-°;
āharitu-° (Vism 28,18 = Vibh-a 484,13);
ukkhipitu-° (Dhp-a III 485,4);
uggaṇhitu-° (Vibh-a 224,10);
ugghāṭetu-° (Vin IV 37,2);
ujjāletu-°;
uṭṭhātu-° (Ps II 254,4; Spk III 9,18);
uttaritu-° (Vin I 28*5,26);
uddisāpetu-° (Vin I 47,29);
uddharitu-°;
upakappanaka-° (Dhp-a III 240,23);
upakkamitu-° (Ps II 420,26);
upagantu-° (Vin I 152,1; A V 334,30);
upaṭṭhahitu-° (Dhp-a I 339,22);
upaṭṭhātu-° (Sp 173,25; Ja III 322,3);
upadahitu-° (Vin IV 149,29);
upasaṅkamitu-° (D II 270,7; S I 210,33; Sv 435,27);
upasampajjitu-° (Vin I 146,30; Sp 1069,14 foll);
upasampādetu-° (Mp I 240,19);
uppajjitu-°;
uppatitu-° (Vism 142,14 = As 115,4);
uppādetu-° (S I 104,5 foll.; Ud 5,3; Ja V 362,11; Mil 329,5);
ussāpetu-°;
okiritu-°;
otaritu-°;
oropitu-° (Dhp-a III 46,9);
oloketu-°;
osiñcitu-°;
kattu-°;
kathā-°;
kathāpetu-°;
kathetu-°;
kalyāṇa-°;
kātu-°;
kārāpetu-° (Vin II 146,24);
kāretu-° (Vin II 123,2);
kiṇitu-° (As 225,16);
kitti-° (Spk I 259,34; Mil 358,15);
kilesa-° (Nidd I 1,10);
kīḷitu-° (Vin IV 93,26; Ja II 322,7);
kopetu-° (Vin IV 153,31);
khamāpetu-° (Ja I 508,24);
khādāpetu-° (Ja I 281,30);
khāditu-° (Ja I 222,21; Sv 143,18);
khuṁsetu-° (Vin IV 7,24);
khema-° (Sv 936,8);
gaṇhitu-° (Sv 301,23; Ja V 362,8 foll);
gantu-° (Vin I 152,6; D II 89,16);
garahitu-° (Sp 739,13);
gahetu-° (Vism 245,19; Sv 254,5);
gāyitu-° (Vjb 522,7);
gelaññâpanayana-° (Vism 321,12 = As 196,4);
ghasitu-° (Ja V 24,8');
ghātetu-° (Vin IV 225,27; Mp I 442,24);
caṅkamitu-° (Vism 384,23);
cajitu-° (Sp 249,10);
catta-° (Nidd I 159,17);
caritu-° (Sv 241,20);
cavitu-° (Vin III 24,25);
cāvetu-° (D III 56,16 foll.; Sv 842,38);
cira-ṭṭhiti-° (Vism 321,13 = As 196,5);
cetāpetu-° (Vin III 217,23);
codetu-° (D III 236,32; Vin II 248,16 foll);
chādetu-° (Vin IV 128,4);
chinditu-° (Sv 432,10; Ud-a 53,10);
jahitu-° (Sp 248,34);
jānāpetu-° (Sv 1061,17; As 374,29);
jānitu-° (Vism 409,29; Ja I 340,34);
jīvitu-° (M II 261,6 = Ja I 393,24 ≠ Vism 297,11);
jhāyitu-° (Th 1066);
ñātu-° (Vv-a 170,14; Mil 329,4);
ñāpetu-° (Sv 619,34; As 324,33);
ṭhātu-° (Vism 138,23; Sv 44,23);
daṁsitu-° (Vism 28,28 = Vibh-a 484,23);
tappitu-° (Vin IV 116,13);
taritu-° (D I 244,15; A II 200,20);
tāretu-° (Ap 306,16);
temitu-° (Vism 396,3; Ja VI 586,32);
dakkhitu-° (Vin I 179,13; Vism 326,21 foll);
daṭṭhu-° (Sn 685; Vin IV 104,16; Ja VI 20,27*; Mil 329,5);
dametu-° (Vism 269,1; Ud-a 64,12);
dassana-° (D I 150,28 ≠ A V 65,15 = Vin I 247,37; Mp I 126,20);
dassetu-° (Mil 34,10; Sv 306,28);
dātu-° (M II 109,32; Vin II 215,16; Sv 82,11);
dibba-° (M I 505,24 [Be so, Ee dibbā k°]; Ja V 164,22 [Be so, Ee dibbe k°);
dūsetu-° (Vin IV 212,7);
desetu-° (Sv 405,28; Spk II 312,6);
dosetu-° (Vism 300,28);
dhana-° (Ja V 330,20* foll);
dhamma-° (Sn 92; D III 267,26 foll.; A V 24,18);
dhāretu-° (Mil 329,4);
dhovitu-° (Mp I 447,2; Dhp-a IV 135,4);
naccitu-° (Ja I 293,19);
nadāpetu-° (Spk II 171,1; Dhp-a II 179,1);
namassitu-° (Ps III 346,2);
nahāyitu-° (Vin I 47,8; Spk I 259,5);
nāsetu-° (Spk II 84,16; Dhp-a I 268,12);
nikkhamitu-° (Ja I 62,2; Mil 58,11; Vibh-a 154,18);
niggaṇhitu-° (Spk II 300,27; Dhp-a I 441,9);
niddisitu-° (It-a II 130,24);
nipajjitu-° (Spk III 9,20);
nibbattitu-° (Ja IV 318,27; Dhp-a I 131,18);
nibbāpetu-° (S V 114,5 qu. Vism 133,12);
nimantetu-° (Vin II 15,32);
nimujjitu-° (D II 325,10; Ps-pṭ II 315,6);
nivattitu-° (Sn 80,8; Vin II 156,1);
nisīditu-° (Vin IV 93,27; Sv 846,4);
nissaritu-° (Vism 651,18);
pakāsetu-° (Sv 410,10; Ud-a 193,11);
pakkamitu-° (Vism 327,11);
pakkhanditu-° (Sv 995,13; Vibh-a 471,12);
pakkhipitu-° (Ja I 69,21);
pacitu-° (Sp 766,25; Dhp-a II 17,16);
pajahitu-° (Vism 13,35; It-a I 42,32);
paṭibujjhitu-° (Nidd I 481,28);
patiṭṭhātu-° (Vism 48,25);
pattu-° (Vism 286,30; Ps I 41,15);
padahitu-° (Ja I 67,2);
padāletu-° (Sv 37,14);
padhaṁsitu-° (reading of Be for vidhaṁsitu° at Sp 739,12);
pabbajitu-° (Sv 457,6; Ja I 156,12; Cp-a 199,10);
pabbājetu-° (Ja I 91,12; Sp 1011,12 foll);
payojitu-° (Sv 96,17);
paramattha-° (Ja V 20,3*);
parāmasitu-° (Vism 398,15);
paricarāpetu-° (Ja I 285,24);
pariṇāmetu-° (D I 92,17);
parinibbātu-° (Vibh-a 521,31);
paripucchitu-° (Vin I 47,30);
paribhinditu-° (Mp I 349,5; Thī-a [1998] 185,13);
paribhuñjitu-° (Sv 301,26; Sp 705,33);
parimuccitu-° (Mil 149,28);
pariyesitu-° (Nett 34,15);
pariharitu-° (Vism 14,1; Cp-a 271,12);
palāpetu-° (Sp 383,30 so read);
palāyitu-° (Mp V 9,21; Ja III 297,24);
pavisitu-° (Vin I 46,12; M I 237,9; Ps II 164,25);
pave-